Download as pdf or txt
Download as pdf or txt
You are on page 1of 2

Sri Venkateswara Temple, Pittsburgh

Bhaja Govindam by Adi Shankaracharya


भजगोविन्दं भजगोविन्दं गोविन्दं भजमूढमते संप्राप्ते सन्निहिते कले नहि नहि रक्षति डुकृञ्करणे .. (1) मूढ जहीहि धनागमतृष्णां कुरु सद्बुद्धिं मनसि वितृष्णाम्. यल्लभसे निजकर्मोपात्तं वित्तं तेन विनोदय चित्तम्. .. (2) नारीस्तनभर नाभीदेशं दृष्ट्वा मागामोहावेशम्. एतन्मांसावसादि विकारं मनसि विचिन्तय वारं वारम्. .. (3) नलिनीदलगत जलमतितरलं तद्वज्जीवित-मतिशय चपलम् . विद्धि व्याध्यभिमान ग्रस्तं लोकं शोकहतं च समस्तम् .. (4) यावद्वित्तोपार्जन सक्तः स्तावन्निज परिवारो रक्तः . पश्चाज्जीवति जर्जर देहे वार्तां कोऽपि न पृच्छति गेहे .. (5) यावत्पवनो निवसति देहे तावत्पृच्छति कुशलं गेहे . गतवति वायौ देहापाये भार्या बिभ्यति तस्मिन्काये .. (6) बालस्तावत् क्रीडासक्तः तरुणस्तावत् तरुणीसक्तः . वृद्धस्तावच् चिन्तासक्तः परमे ब्रह्मणि कोऽपि न सक्तः .. (7) काते कान्ता कस्ते पुत्रः संसारोऽयमतीव विचित्रः . कस्य त्वं कः कुत आयातः तत्त्वं चिन्तय तदिह भ्रातः .. (8) सत्सण्गत्वे निस्स्ङ्गत्वं निस्सण्गत्वे निर्मोहत्वम् . निर्मोहत्वे निश्चलतत्त्वं निश्चलतत्त्वे जीवन्मुक्तिः .. (9) वयसिगते कः कामविकारः शुष्के नीरे कः कासारः . क्षीणेवित्ते कः परिवारः Gnyaate तत्त्वे कः संसारः .. (10) मा कुरु धन जन यौवन गर्वं हरति निमेषात्कालः सर्वम्. . मायामयमिदमखिलं हित्वा ब्रह्मपदं त्वं प्रविश विदित्वा .. (11) दिनयामिन्यौ सायं प्रातः शिशिरवसन्तौ पुनरायातः . कालः क्रीडति गच्छत्यायुः तदपि न मुञ्चत्याशावायुः .. (12) काते कान्ता धन गतचिन्ता वातुल किं तव नास्ति नियन्ता . त्रिजगति सज्जनसं गतिरैका भवति भवार्णवतरणे नौका .. (13) जटिलो मुण्डी लुञ्छितकेशः काषायाम्बर बहुकृतवेषः . पश्यन्नपि चन पश्यति मूढः उदरनिमित्तं बहुकृतवेषः .. (14) अण्गं गलितं पलितं मुण्डं दशनविहीनं जातं तुण्डम्. वृद्धो याति गृहीत्वा दण्डं तदपि न मुञ्चत्याशापिण्डम्.. (15) अग्रे वह्निः पृष्ठे भानु रात्रौ चुबुकसमर्पितजानुः . करतलभिक्ष स्तरुतल वासः तदपि न मुञ्चत्याशापाशः .. (16) कुरुते गण्गा सागरगमनं व्रतपरिपालन मथवा दानम्. ज्ञानविहिनः सर्वमतेन मुक्तिं न भजति जन्म शतेन .. (17)

सुर मंदिर तरु मूल निवासः शय्या भूतल मजिनं वासः . सर्व परिग्रह भोग त्यागः कस्य सुखं न करोति विरागः .. (18) योगरतो वा भोगरतोवा सङ्गरतो वा सण्गवीहिनः . यस्य ब्रह्मणि रमते चित्तं नन्दति नन्दति नन्दत्येव .. (19) भगवद् गीता किञ्चिदधीता गण्गा जललव कणिकापीता . सकृदपि येन मुरारि समर्चा क्रियते तस्य यमेन न चर्चा .. (20) पुनरपि जननं पुनरपि मरणं पुनरपि जननी जठरे शयनम् . इह संसारे बहुदुस्तारे कृपयाऽपारे पाहि मुरारे .. (21) रथ्या चर्पट विरचित कन्थः पुण्यापुण्य विवर्जित पन्थः . योगी योगनियोजित चित्तो रमते बालोन्मत्तवदेव .. (22) कस्त्वं कोऽहं कुत आयातः का मे जननी को मे तातः . इति परिभावय सर्वमसारम् विश्वं त्यक्त्वा स्वप्न विचारम्.. (23) त्वयि मयि चान्यत्रैको विष्णुः व्यर्थं कुप्यसि मय्य सहिष्णुः . भव समचित्तः सर्वत्र त्वं वाण्छस्यचिराद् यदि विष्णुत्वम् .. (24) शत्रौ मित्रे पुत्रे बन्धौ मा कुरु यत्नं विग्रहसन्धौ . सर्वस्मिन्नपि पश्यात्मानं सर्वत्रोत्सृज भेदाज्ञानम् .. (25) कामं क्रोधं लोभं मोहं त्यक्त्वाऽत्मानं भावय कोऽहम्. आत्मज्ञान विहीना मूढाः ते पच्यन्ते नरकनिगूढाः .. (26) गेयं गीता नाम सहस्रं ध्येयं श्रीपति रूपमजस्रम् . नेयं सज्जन सण्गे चित्तं देयं दीनजनाय च वित्तम्. .. (27) सुखतः क्रियते रामाभोगः पश्चाद्धन्त शरीरे रोगः . यद्यपि लोके मरणं शरणं तदपि न मुञ्चति पापाचरणम्.. (28) अर्थमनर्थं भावय नित्यं नास्तिततः सुखलेशः सत्यम्. पुत्रादपि धन भाजां भीतिः सर्वत्रैषा विहिआ रीतिः .. (29) प्राणायामं प्रत्याहारं नित्यानित्य विवेकविचारम्. जाप्यसमेत समाधिविधानं कुर्ववधानं महदवधानम् .. (30) गुरुचरणाम्बुज निर्भर भकतः संसारादचिराद्भव मुक्तः . सेन्द्रियमानस नियमादेवं द्रक्ष्यसि निज हृदयस्थं देवम्. .. (31) भजगोविन्दं भजगोविन्दं गोविन्दं भजमूढमते . नामस्मरणादन्यमुपायं नहि पश्यामो भवतरणे .. (32)

You might also like