Download as doc, pdf, or txt
Download as doc, pdf, or txt
You are on page 1of 6

ATH A PU RU SA S OOKT AM

Om Sahasra-Sheershaa Purusha-h Sahasraaksha-h


Sahasra-Paat

Sa Bhoomi Gum Sarv-vata Sppritvaa Tyatishtat


Dashaangulam -1-

Purusha Eveda Gum Sarvam Yad Bhootam Yac Ca


Bhavyam

Utaamritatva Syeshaano Yadannenaa Tirohati -2-

Etaavaanasya Mahimaato Jyaayaamshca Poorusha-h

Paado-sya Visvaa Bhootaani Tripaadasyaamritam


Divi -3-

Tripaadoordhva Udait Purusha-h Paadosyehaa


Bhavaatpuna-h

Tato Vishvang Vyakraamat Saa Shanaana Shane


Abhi -4-

Tato Viraadajaayata Viraajo Adhipoorusha-h


Sa Jaato Atyarichyata Pashchaad Bhoomim Atho
Pura-h -5-
Tasmaat Yajnaat Sarvahuta-h Sambhritam
Prishadaajyam

Pashungstaan Cakre Vaayavyaan Aaranyaa


Graamyaash Ca Ye -6-

Tasmaat Yajnaat Sarvahuta-h Richa-h Saamaani


Jajnire

Chandaa Gung Si Jajnire Tasmaat Yajus Tasmaaad


Ajaayata -7-

Tasmaad Ashvaa Ajaayanta Ye Ke Chobha Yaadata-


h

Gaavo Ha Jajnire Tasmaat Tasmaaj Jaataa


Ajaavaya-h -8-

Tam Yajnam Barhishi Praukshan Purusham


Jaatamagrata-h

Tena Devaa Ayajanta Saadhyaa Rishayashca Ye -9-

Yat Purusha-h Vyadadhu-h Katidhaa Vyakalpayan


Mukham Kimasya Seet Kimbaahoo Kimooroo
Paadaa Uchyete -10-

Braahmano-sya Mukham Aaseet Baahoo Raajanya-


h Krita-h

Ooroo Tadasya Yad Vaishya-h Pad Bhyaam Gung


Shoodro Ajaayata -11-

Chandramaa Manaso Jaata-h Chaksho-h Sooryo


Ajaayata

Shrotraad Vaayushcha Praanash Cha Mukhaadagnir


Ajaayata

Naabhyaa Aaseed Antariksham Gung Sheershno


Dyow-h Samavartata

Padbhyaam Bhoomirdisha-h Kshotraat Tathaa


Lokaagaang Akalpayan -13-

Yat Purushena Havishaa Devaa Yajnam Atanvata

Vasanto Asyaaseet Aajyam Greeshama Edhma-h


Sharad Dhavi-h -14-
Saptaasyaasan Paridhayastri-h Saptasamidha-h
Kritaa-h

Devaa Yadyajnam Tanvaanaa-h Abadhnan


Purusham Pashum -15-
-4-

Yajnena Yajnamayajanta Devaas Taani Dharmaani


Prathamaanyaasan

Te Ha Naakam Mahimaana-h Sachanta Yatra Poorve


Saadhyaa-h Santi Devaa-h -16-

Adbhya-h Sambhrita Prithivyai Rasaachcha


Vishvakarmana-h
Samavartataagre
Tasya Tvashtaa Vidadha Droopameti Tanmartyasya
Devatva Maajaanamagre-17-

Vedaahametam Purusham Mahaantam


Aadityavarnam Tamasa-h Parastaat

Tameva Viditvaati Mrityumeti Naanyaa-h Panthaa


Vidyateyanaaya -18-
Prajaapatishcha Rati Garbhe Antarajaaya Maano
Bahudhaa Vijaayate
Tasya Yonim Paripashyanti Dheeraa-h Tasmin
Hatastthur Bhuvanaani Vishvaa
19-

Yo Devebhya Aatapati Yo Devaanaam Purohita-h


Poorvo Yo Devebhyo Jaato Namo Ruchaaya
Braahmane –20-

Rucham Braahman Janayanto Devaa Agre


Tadabruvan
Yastvaivam Braahmano Vidyaat Tasya Devaa
Asanvashe –21-

Shrishcha Te Lakshmeeshcha Patnyaa Vahoraatre


Paarshva Nakshatraani
Rupam Ashvinow Yaattam
Ishnanni Shaanaa Mumma Ishaana Sarvalokam Ma
Ishaana –22-

You might also like