Download as doc, pdf, or txt
Download as doc, pdf, or txt
You are on page 1of 16

Sri Rudram - Namakam and Chamakam

Srirudram - Namakam
Namakam (Chapter 16 of Yajur-Veda)

Anuvaka 1
Om namo bhagavate rudraya  

Namaste rudramanyavautota ishhave namah  


Namaste astu dhanvane bahubhyamuta te namah

Yata ishhuh shivatama shivam babhuva te dhanuh  


Shiva sharavya ya tava taya no rudra mridaya 

Yaa te rudra shiva tanu raghoraapapakashini 


Taya nastanuva shantamaya girishantabhichakashihi  

Yamishhum girishanta haste bibharshhyastave 


Shivam giritra tam kuru ma hisih purushham jagath  

Shivena vachasa tva girishachchha vadamasi 


Yatha nah sarvamijjagadayaxmasumana asath  

Adhyavochadadhi vakta prathamo daivyo bhishhakh 


Ahishcha sarvajnjambhayantsarvashcha yatudhanyah  

Asau yastamro aruna uta babhruh sumangalah 


Ye chemarudra abhito dixu Shritah sahasrashoavaishhaheda imahe 

Asau yoavasarpati nilagrivo vilohitah


Utainam gopa adrishannadrishannudaharyah 
Utainam vishva bhutani sa drishhto mridayati nah 

1
Sri Rudram - Namakam and Chamakam
Namo astu nilagrivaya sahasraxaya midhushhe 
Atho ye asya satvanoaham tebhyoakarannamah

Pramuncha dhanvanastva mubhayo rartniyo rjyamh 


Yashcha te hasta ishhavah para ta bhagavo vapa  

Avatatya dhanustva sahasraxa shateshhudhe 


Nishirya shalyanam mukha shivo nah sumana bhava  

Vijyam dhanuh kapardino vishalyo banava uta 


Aneshannasyeshhava abhurasya nishhangathih  

Ya te heti rmidhushhtama haste babhuva te dhanuh  


Tayaasmanvishvatastva mayaxmaya paribbhuja

Namaste astvayudhayanatataya dhrishhnave 


Ubhabhyamuta te namo bahubhyam tava dhanvane  

Pari te dhanvano heti rasmanvrunaktu vishvatah 


Atho ya ishhudhistavare asmannidhehi tamh  

Namaste astu bhagavanh vishveshvaraya mahadevaya tryambakaya


tripurantakaya trikagni kalaya kalagnirudraya nilakanthaya
mrutyunjayaya sarveshvaraya sadashivaya shrimanmahadevaya namah 

Anuvaka 2
Namo hiranyabahave senanye dishan cha pataye namo 
namo vrikshebhyo harikeshebhyah pashunam pataye namo 

namah saspijncharaya tvishhimate pathinam pataye namo 

2
Sri Rudram - Namakam and Chamakam
namo babhlushaya vivyadhineannanam pataye namo 
namo harikeshayopavitine pushhtanam pataye namo 
namo bhavasya hetyai jagatam pataye namo 
namo rudrayatatavine kshetranam pataye namo 
namah sutayahantyaya vananam pataye namo namah  

Namo rohitaya sthapataye vrikshanam pataye namo 


namo mantrine vaanijaya kakshanam pataye namo 
namo bhuvantaye varivaskritayaushhadhinam pataye namo 
nama uchchairghoshhayakrandayate pattinam pataye namo 
namah kritsnavitaya dhavate satvanam pataye namah  

Anuvaka 3
Namah sahamanaya nivyadhina avyadhininam pataye namo 
namah kakubhaya nishhangine stenanam pataye namo 
namo nishhangina ishhudhimate taskaraanaam pataye namo 
namo vajnchate parivajnchate stayunam pataye namo 
namo nicherave paricharayaranyanam pataye namo 
namah srikavibhyo jighasadbhyo mushhnatam pataye namo 
namo asimadbhyo naktam charadhbhyah prakrintanam pataye namo 
nama ushhnishhine giricharaya kulujnchanam pataye namo namah  

Namo ishhumadhbhyo dhanvavibhyashcha vo namo 


nama atanvanebhyah pratidadhanebhyashcha vo namo 
nama ayachchhadhbhyo visrijadbhyashcha vo namo 
namo asyadbhyo vidhdhyadbhyashcha vo namo 
nama asinebhyah shayanebhyashcha vo namo 
namah svapadbhyo jagradbhyashcha vo namo 
nam stishthadhbhyo dhavadbhyashcha vo namo 

3
Sri Rudram - Namakam and Chamakam
namah sabhabhyah sabhapatibhyashcha vo namo
namo ashvebhyoashvapatibhyashcha vo namah  

Anuvaka 4

Nama avyadhinibhyo vividhyantibhyashcha vo namo 


nama uganabhyastrihatibhyashcha vo namo 
namo gritsebhyo grutsapatibhyashcha vo namo 
namo vratebhyo vratapatibhyashcha vo namo 
namo ganebhyo ganapatibhyashcha vo namo 
namo virupebhyo vishvarupebhyashcha vo namo 
namo mahadbhyah kshullakebhyashcha vo namo 
namo rathibhyoarathebhyashcha vo namo   

namo rathebhyah rathapatibhyashcha vo namo 


namah senabhyah senanibhyashcha vo namo 
namah kshattribhyah sangrahitribhyashcha vo namo 
nama stakshabhyo rathakarebhyashcha vo namo 
namah kulalebhyah karmarebhyashcha vo namo 
namah pujnjishhtebhyo nishhadebhyashcha vo namo 
nama ishhukridbhyo dhanvakridhbhyashcha vo namo 
namo mrugayubhyah shvanibhyashcha vo namo 
namah shvabhyah shvapatibhyashcha vo namah 

Anuvaka 5
Namo bhavaya cha rudraya cha 
namah sharvaya cha pashupataye cha 
namo nilagrivaya cha shitikanthaya cha 
namah kapardine cha vyuptakeshaya cha 
namah sahasrakshaya cha shatadhanvane cha 
namo girishaya cha shipivishhtaya cha 
namo midhushhtamaya cheshhumate cha 
namo hrasvaya cha vamanaya cha 

4
Sri Rudram - Namakam and Chamakam
namo brihate cha varshhiyase cha 
namo vriddhaya cha samvridhdhvane cha  

Namo agriyaya cha prathamaya cha 


nama ashave chajiraya cha 
namh shighriyaya cha shibhyaya cha 
nam urmyayacha vasvanyaya cha 
namah strotasyaya cha dvipyaya cha

Anuvaka 6
Namo jyeshhthaya cha kanishhthaya cha 
namah purvajaya chaparajaya cha 
namo madhyamaya chapagalbhaya cha 
namo jaghanyaya cha budhniyaya cha 
namah sobhyaya cha pratisaryaya cha
namo yamyaya cha kshemyaya cha 
nama urvaryaya cha khalyaya cha 
namah shlokyaya chavasanyaya cha 
namo vanyaya cha kakshyaya cha 
namah shravaya cha pratishravaya cha  

Nama ashushhenayacha shurathaya cha 


namah shuraya chavabhindate cha 
namo varmine cha varuthine cha 
namo bilmine cha kavachine cha 
namah shrutaya cha shrutasenaya cha

Anuvaka 7 
Namo dundubhyaya cha hananyaya cha 
namo dhrishhnave cha pramrishaaya cha 
namo dutaya cha prahitaya cha 

5
Sri Rudram - Namakam and Chamakam
namo nishhangine cheshhudhimate cha 
namastikshneshhave chayudhine cha 
namah svayudhaya cha sudhanvane cha 
namah srutyaya cha pathyaya cha 
namah katyaya cha nipyaya cha 
namah sudyaya cha sarasyaya cha 
namo nadyaya cha vaishantaya cha  

Namah kupyaya cha vatyaya cha 


namo varshhyaya cha varshhyaya cha 
namo meghyaya cha vidyutyaya cha 
nama ighriyaya cha tapyaya cha 
namo vatyaya cha reshhmiyaya cha 
namo vastavyaya cha vastupaya cha  

Anuvaka 8
Namah somaya cha rudraya cha 
namastamraya cha arunaya cha 
namah shangaya cha pashupataye cha 
nama ugraya cha bhimaya cha 
namo agrevadhaya cha durevadhaya cha 
namo hantre cha haniyase cha 
namo vrikshebhyo harikeshebhyo 
namastaraya namah shambhave cha mayobhave cha 
namah shankaraya cha mayaskaraya cha 
namah shivaya cha shivataraya cha  

Namastirthyaya cha kulyaya cha 


namah paryaya chavaryaya cha 
namah prataranaya chottaranaya cha 
nama ataryaya chaladyaya cha 

6
Sri Rudram - Namakam and Chamakam
namah shashhpyaya cha phenyaya cha 
namah sikatyaya cha pravahyaya cha  

Anuvaka 9 
Nama irinyaya cha prapathyaya cha 
namah kishilaya cha kshayanaya cha 
namah kapardine cha pulastaye cha 
namo goshhthyaya cha grihyaya cha 
namastalpyaya cha gehyaya cha 
namah katyaya cha gahvareshhthaya cha 
namo hridayyaya cha niveshhpyaya cha 
namah pasavyaya cha rajasyaya cha 
namah shushhkyaya cha harityaya cha 
namo lopyaya cholapyaya cha  

Nama urvyaya cha surmyaya cha 


namah parnyaya cha parnashadyaya cha 
namoapaguramanaya cha bhighnate cha 
nama akhkhidate cha prakhkhidate cha 
namo vah kirikebhyo devana hridayebhyo 
namo vikshinakebhyo namo vichinvatkebhyo 
nama anirhatebhyo nama amivatkebhyah  

Anuvaka 10
Drape andhasaspate daridrannilalohita 
eshham purushhanameshham pashunam ma bhermaro mo eshham
kinchanamamat 

Ya te rudra shiva tanuh shiva vishvaha bheshhaji  


Shiva rudrasya bheshhaji taya no mrida jivase  

7
Sri Rudram - Namakam and Chamakam
Imarudraya tavase kapardine kshayadviraya prabharamahe matim  
Yatha nah shamasadhdvipade chatushhpade vishvam pushhtam grame
aasminnanaturamh  

Mrida no rudrotano mayaskridhi kshayadviraya namasa vidhema te  


Yachchham cha yoshcha manurayaje pita tadashyama tava
rudrapranitau 

Ma no mahantamuta ma no arbhakam ma na ukshanta muta ma na


ukshitamh Ma no vadhih pitaram mota mataram priya ma nastanuvo
rudra ririshhah 

Manastoke tanaye ma na ayushhi ma no goshhu ma no ashveshhu


ririshhah Viranma no rudra bhamitoavadhi rhavishhmanto namasa
vidhema te  

Aratte goghna utta purushhaghne kshayadviraya sumnamasme te astu  


Raksha cha no adhi cha deva bruhyatha cha nah sharma yachchha
dvibarhah 

Stuhi shrutam gartasadam yuvanam mriganna bhima


mupahatnumugramh

Mruda jaritre rudra stavano anyante asmannivapantu senah  

Parino rudrasya hetirvrinaktu pari tveshhasya durmatiraghayoh  


Ava sthira maghavadbhyastanushhva midhhvastokaya tanayaya
mrudaya  

Midhushhtama shivatama shivo nah sumana bhava  


Parame vruksha ayudham nidhaya krittim vasana achara pinakam
vibhradagahi  

8
Sri Rudram - Namakam and Chamakam

Vikirida vilohita namaste astu bhagavah  


Yaste sahasrahetayoanyamasmannivapantu tah 

Sahasrani sahasradha bahuvostava hetayah  


Tasamishano bhagavah parachina mukha kridhi  

Avuvaka 11 
Sahasrani sahasrasho ye rudra adhi bhumyamh 
Teshha sahasrayojane avadhanvani tanmasi  
Asminh mahatyarnaveantarikshe bhava adhi  
Nilagrivah shitikanthah sharva adhah kshamacharah  
Nilagrivah shitikantha divarudra upashritah  
Ye vriksheshhu saspinjara nilagriva vilohitah  
Ye bhutanamadhipatayo vishikhasah kapardinah
Ye anneshhu vividhyanti patreshhu pibato jananh  
Ye patham pathirakshaya ailabrida yavyudhah  

Ye tirthani pracharanti srikavanto nishhanginah 


Ya etavantashcha bhuyaasashcha disho rudra vitasthire 
teshhasahasra yojane Avadhanvani tanmasi  

Namo rudrebhyo ye prithivyam ye antarikshe ye divi yeshhamannam 


vato varshhamishhava stebhyo dasha praachirdasha dakshina dasha
pratichirdashodiichirdashordhvaastebhyo namaste no mridayantu te yam
dvishhmo yashcha no dveshhti tam vo jambhe dadhami 

Tryambakam yajamahe sugandhim pushhtivardhanam 


Urvarukamiva bandhananmrity rmukshiya maamritath

Yo rudro agnau yo apsu ya oshhadhishhu  


Yo rudro vishva bhuvanaaavivesha tasmai rudraya namo astu  

9
Sri Rudram - Namakam and Chamakam

Tamushhtuhi yah svishhuh sudhanva yo vishvasya kshayati bheshhajasya

Yakshvamahe saumanasaya rudram nabhobhi rdevamasuram duvasya  


Ayam me hasto bhagavanayam me bhagavattarah  
Ayam me vishva bheshhajoaya shivabhimarshanah 

Ye te sahasramayutam pasha mrityo martyaya hantave  


Tanh yagyasya mayaya sarvanava yajamahe. 
Mrityave svaha mrityave svaha 

Om namo bhagavate rudraya. vishhnave mrityurme pahi  


Prananam granthirasi rudro ma vishantakah 
Tenannenapyayasva Sadashivoham
Om shanti shanti shanty

10
Sri Rudram - Namakam and Chamakam

Sri Rudram
Chamakam (Yajur-Veda chapter 18)

Om Agnaavishhnuu sajoshhasemaa vardhantu vaam girah


Dyumnairvaajebhiraagatamh  
Vaajashcha me prasavashcha me prayatishcha me 
prasitishcha me dhiitishcha me kratushcha me 
svarashcha me shlokashcha me shraavashcha me 
shrutishcha me jyotishcha me suvashcha me 
praanashcha me apaanashcha me vyaanashcha me
asushcha me chittam cha ma aadhiitam cha me 
vaakcha me manashcha me chakshushcha me 
shrotram cha me dakshashcha me balam cha ma ojashcha me 
sahashcha ma aayushcha me jaraa cha ma aatmaa cha me 
tanuushcha me sharma cha me varma cha me 
angaani cha me asthaani cha me paruushhi cha me shariiraani cha me  

Jyaishhthyam cha ma aadhipathyam cha me manyushcha me 


bhaamashcha meamashcha meambhashcha me 
jemaa cha me mahimaa cha me varimaa cha me 
prathimaa cha me varshhmaa cha me draaghuyaa cha me 
vriddham cha me vriddhishcha me satyam cha me 
shraddhaa cha me jagachcha me dhanam cha me 
vashashcha me tvishhishcha me kriidaa cha me 
modashcha me jaatam cha me janishhyamaanam cha me 
suuktam cha me sukritam cha me vittam cha me 
vedyam cha me bhuutam cha me bhavishhyachcha me 
sugam cha me supatham cha ma riddham cha ma riddhishcha me 
kliptam cha me kliptishcha me matishcha me sumatishcha me 

11
Sri Rudram - Namakam and Chamakam

Shancha me mayashcha me priyam cha menukaamashcha me 


kaamashcha me saumanasashcha me bhadram cha me 
shreyashcha me vasyashcha me yashashcha me 
bhagashcha me dravinam cha me yantaa cha me 
dhartaa cha me kshemashcha me dhritishcha me 
vishvam cha me mahashcha me samvichcha me 
gyaatram cha me suushcha me prasuushcha me 
siiram cha me layashcha ma ritam cha me 
amritam cha meayakshmam cha meanaamayachcha me 
jiivaatushcha me diirghaayutvam cha meanamitram cha me
abhayam cha me sugam cha me shayanam cha me 
suushhaa cha me sudinam cha me  

Uurkcha me suunritaa cha me payashcha me 


rasashcha me ghritam cha me madhu cha me 
sagdhishcha me sapiitishcha me krishhishcha me 
vrishhtishcha me jaitram cha ma audbhidyam cha me 
rayishcha me raayashcha me pushhtam cha me 
pushhtishcha me vibhu cha me prabhu cha me 
bahu cha me bhuuyashcha me puurnam cha me 
puurnataram cha me akshitishcha me kuuyavaashcha me 
annam cha meakshuchcha me vriihiyashcha me 
yavaashcha me maashhaashcha me tilaashcha me 
mudgaashcha me khalvaashcha me godhuumaashcha me 
masuraashcha me priyamgavashcha meanavashcha me 
shyaamaakaashcha me nivaaraashcha me  

Ashmaa cha me mrittikaa cha me girayashcha me 


parvataashcha me sikataashcha me vanaspatayashcha me 
hiranyam cha me ayashcha me siisam cha me 

12
Sri Rudram - Namakam and Chamakam
trapushcha me shyaamam cha me loham cha me
agnishcha ma aapashcha me viirudhashcha ma oshhadhayashcha me
krishhtapachyam cha me akrishhtapachyam cha me graamyaashcha me
pashava aaranyaashcha yagyena kalpantaam 
vittam cha me vittishcha me bhuutam cha me bhuutishcha me 
vasu cha me vasatishcha me karma cha me 
shaktishcha me arthashcha ma emashcha ma itishcha me gatishcha me  

Agnishcha ma indrashcha me somashcha ma indrashcha me 


savitaa cha ma indrashcha me sarasvatii cha ma indrashcha me 
puushhaa cha ma indrashcha me brihaspatishcha ma indrashcha me
mitrashcha ma indrashcha me varunashcha ma indrashcha me 
tvashhtaa cha ma indrashcha me dhaataa cha ma indrashcha me 
vishhnushcha ma indrashcha meashvinau cha ma indrashcha me 
marutashcha ma indrashcha me vishve cha me devaa indrashcha me 
prithivii cha ma indrashcha meantariiksham cha ma indrashcha me 
dyaushcha ma indrashcha me dishashcha ma indrashcha me 
muurdhaa cha ma indrashcha me prajaapatishcha ma indrashcha me  

Ashushcha me rashmishcha meadaabhyashcha me


adhipatishcha ma upaashushcha me
antaryaamashcha ma aindravaayashcha me 
maitraavarunashcha ma aashvinashcha me 
pratipasthaanashcha me shukrashcha me 
manthii cha ma aagrayanashcha me
vaishvadevashcha me dhruvashcha me 
vaishvaanarashcha ma ritugraahaashcha me 
atigraahyaashcha ma aindraagnashcha me 
vaishvadevaashcha me marutvatiiyaashcha me 
maahendrashcha ma aadityashcha me 
saavitrashcha me saarasvatashcha me 

13
Sri Rudram - Namakam and Chamakam
paushhnashcha me paatniivatashcha me haariyojanashcha me  

Idhmashcha me barhishcha me vedishcha me 


dhishhniyaashcha me sruchashcha me chamasaashcha me 
graavaanashcha me svaravashcha ma uparavaashcha me 
Adhishhavane cha me dronakalashashcha me vaayavyaani cha me
puutabhrichcha me aadhavaniiyashcha ma aagniidhram cha me 
havirdhaanam cha me grihaashcha me 
sadashcha me purodaashaashcha me 
pachataashcha me avabhrithashcha me svagaakaarashcha me  

Agnishcha me dharmashcha mearkashcha me 


suuryashcha me praanashcha meashvamedhashcha me 
prithivii cha meditishcha me ditishcha me 
dyaushcha me shakkvariirangulayo dishashcha me 
yagyena kalpantaam rikcha me saama cha me stomashcha me 
yajushcha me diikshaa cha me tapashcha ma ritushcha me 
vratam cha me ahoraatrayorvrishhtyaa brihadrathantare cha me 
yagyena kalpetaamh  

Garbhaashcha me vatsaashcha me travishcha me 


travii cha me dityavaath cha me dityauhii cha me 
pajnchaavishcha me pajnchaavii cha me trivatsashcha me 
trivatsaa cha me turyavaath cha me turyauhii cha me 
pashhthavaath cha me pashhthauhii cha ma ukshaa cha me 
vashaa cha ma rishhabhashcha me vehashcha me anadvaajncha me 
dhenushcha ma aayuryagyena kalpataam praano yagyena
kalpataamapaano yagyena kalpataam vyaano yagyena kalpataam
chakshuryagyena kalpataam shrotram yagyena kalpataam mano yagyena
kalpataam vaagyagyena kalpataam aatmaa yagyena kalpataam yagyo
yagyena kalpataamh  

14
Sri Rudram - Namakam and Chamakam

Ekaa cha me tisrashcha me pajncha cha me 


sapta cha me nava cha ma ekadasha cha me 
trayodasha cha me pamchadasha cha me saptadasha cha me 
navadasha cha ma eka vishatishcha me trayovishatishcha me 

pamchavishatishcha me saptavishatishcha me navavishatishcha ma 

ekatrishachcha me trayastrishachcha me chatasrashcha me


ashhtau cha me dvaadasha cha me shhodasha cha me 
vishatishcha me chaturvishatishcha meashhtaavishatishcha me 

vaatrishachcha me shhattrishachcha me chatvarishachcha me 

chatushchatvaarishachcha meashhtaachatvaarishachcha me 

vaajashcha prasavashchaapijashcha kratushcha suvashcha muurdhaa


cha 

vyashniyashcha antyaayanashcha antyashcha bhauvanashcha 

bhuvanashchaadhipatishcha 

Chamakam Shanti patha

Idaa devahuurmanuryagyaniirbrihaspatirukthaamadaani
shasishhadvishvedevaah

suuktavaachah prithiviimaatarmaa maa hisiirmadhu manishhye madhu


janishhye madhu

vakshyaami madhu vadishhyaami madhumatiim devebhyo


vaachamudyaasa

shushruushhenyaam manushhyebhyastam maa devaa avantu shobhaayai

15
Sri Rudram - Namakam and Chamakam
pitaroanumadantu   

Om shaantih shaantih shaantih.

16

You might also like