Download as txt, pdf, or txt
Download as txt, pdf, or txt
You are on page 1of 40

##******************************************************************************

*
##

##Tantraloka of Abhinavagupta with the Commentary by Jayaratha


##Chapters 1 thru 14
##
##Created from a devanagari electronically typeset file prepared
## by Dr. Sudhakar Malaviya and based on the KSTS edition which was
##then converted to roman transliteration by computer programs
##created by the Muktabodha Indological Research Institute.
##
## Copyright (c) Muktabodha Indological Research Institute

## THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY.


##
##Encoded in Velthius transliteration

##******************************************************************************
*

|| श्रीः ॥

श्रीमन्महामाहेश्वरश्रीमदभिनवगुप्तपादाचार्यविरचितः

श्रीतन्त्रालोकः

श्रीमद्राजानकजयरथविरचितविवेकाभिख्यव्याख्यानोपेतः

प्रथममाह्निकम्

" विवेकः "

यस्मादेषणवित्क्रिया यदुदिता ह्यानन्दचिद्भूमयो

यस्यैवोद्धुरशक्तिवैभवमिदं सर्वं यदेवंविधम् ।

तद्धाम त्रिकतत्त्वमद्वयमयं स्वातन्त्र्यपूर्णप्रथं

चित्ते स्ताच्छिवशासनागमरहस्याच्छादनध्वंसि मे ॥ 1 ॥

देहे विमुक्त एवास्मि श्रीमत्कल्याणवारिधेः ।

यस्य कारुण्यविप्रुड्भिः सद्गुरुं तं हृदि श्रये ॥ 2 ॥

मूर्ध्न्युत्तं$$$स इव क्ष्मापैः सर्वैर्यस्यानुशासनम् ।

हृदये भवसंभारकर्कशेऽप्याशु शिश्रिये ॥ 3 ॥

न ग्रन्थकारपदमाप्तुमथास्म्यपूर्वं

वाक्कौशलं च न निदर्शयितुं प्रवृत्तः ।

किं त्वेतदर्थपरिशीलनतो विकल्पः

संस्कारवांश्च समियादिति वाञ्छितं नः ॥ 4 ॥


यातायाताः स्थिताः केचिदज्ञा मत्सरिणः परे ।

संदिग्धाः केऽपि किं ब्रूयां श्रोतारो यदनागताः ॥ 5 ॥

तदनाकर्ण्य गूढार्थं स्वादु स्वाशयकौशलम् ।

साकूतमुक्तमन्यैर्यत्तेन दोलायते मनः ॥ 6 ॥

अत्र मद्वागशक्तापि यन्निर्यन्त्रणमुल्लसेत् ।

तत्पारमेश्वरं श्रीमन्महानन्दविजृम्भितम् ॥ 7 ॥

इह खलु शास्त्रादावलौकिकाशीर्वादमुखेन


वक्ष्यमाणषडर्धशास्त्रार्थगर्भीकारेण समुचितेष्टदेवतां
शास्त्रकारः परामृशति

विमलकलाश्रयाभिनवसृष्टिमहा जननी

भरिततनुश्च पञ्चमुखगुप्तरुचिर्जनकः ।

तदुभययामलस्फुरितभावविसर्गमयं

हृदयमनुत्तरामृतकुलं मम संस्फुरतात् ॥ 1-1 ॥

"मम" आत्मनो "हृदयम्" जगदानन्दादिशब्दवाच्यं तथ्यं वस्तु, सम्यक्


देहप्राणादिप्रमातृतासंस्कारन्यक्कारपुरःसरसमावेशदशोल्लासेन
दिक्कालाद्यकलिततया श्फुरतात्" कालत्रयावच्छेदशून्यत्वेन विकसतात्
-- इत्यर्थः । तच्च कीदृक्? -- इत्युक्तम् -- "तदुभय" इति । "तत्"
आद्यार्धव्याख्यास्यमानं च तत् "उभयम्" तस्य "यामलम्" --

"तयोर्यद्यामलं रूपं स सङ्घट्ट इति स्मृतः |"

इति वक्ष्यमाणनीत्या शक्तिशक्तिमत्सामरस्यात्मा सङ्घट्टः, ततः


श्फुरितभावः" परानपेक्षत्वेन स्वत एवोल्लसितसत्ताको योऽसौ --

"अत एव विसर्गोऽयमव्यक्तहकलात्मकः |"

इत्युक्त्या कुलाकुलोभयच्छटात्मकहकारार्धार्धरूपो "विसर्गो"


बहिरुल्लिलसिषास्वभावः स प्रकृतिर्यस्य तत्; अत एवाह --
"अनुत्तरामृतकुलम्" इति । "अनुत्तरम्"
कतिपयकालदार्ढ्यकार्यमृतान्तरवैलक्षण्यात् उत्कृष्टं च तत् --

"यत्रास्ति न भयं किञ्चिन्न जरा व्याधयोऽपि वा ।

न विघ्ना न च वै मृत्युर्न कालः कलयेच्च तम् ॥"

इत्यकालकलितत्त्वात् अविद्यमानं मृतं यत्र तत् "कुलम्" शरीरं यस्य


तत् अमाख्यकलास्वरूपम् -- इत्यर्थः ।

तदुक्तम् --

"कला सप्तदशी यासावमृताकाररूपिणी |"

इति । किं च तदुभयम् -- इत्याह -- "जननी जनकश्च" इति । कीदृशी


जननी "विमलकलाश्रया" इति ।
vigataa"malaa.h" अवच्छेदका यस्यास्तादृशी या "कला"
परविमर्शैकस्वभावकर्तृतालक्षणा, सा "आश्रयः" आलम्बनं
स्वरूपं यस्याः सा शुद्धस्वातन्त्र्यशक्तिरूपा -- इत्यर्थः । अत एव
"अभिनवायाम्" आद्यायाम् शृष्टौ" शुद्धाध्वमार्गे --

शुद्धेऽध्वनि शिवः कर्ता.................... |

इति नीत्या शिवस्यैव तत्र साक्षात्कारित्वात् "महः"


पारिपूर्ण्यलक्षणं तेजः स्फारो यस्याः सा -- इत्युक्तम् । इहाद्वयनये
hi bhagavaaneva svasvaatantryamaahaatmyaat abhaasamaatrasaaratayaa
स्वाव्यतिरिक्तमपि व्यतिरिक्तत्वेनेव जगत् आभासयति -- इत्यनन्यापेक्षिणः
स्वातन्त्र्यस्यैव जगद्वैचित्र्यनिमित्तत्वमुक्तम् अविद्यावासनादीनां
भेदाभेदविकल्पोपहतत्त्वात् जगद्वैचित्र्यनिमित्तत्वाभिधानानुपपत्तेः ।
अत एव भगवतश्चिदाद्यनन्तशक्तिसम्भवेऽपि तत्स्फुरणमात्रत्वात्
तासां तस्या एव प्राधान्यात् इहाभिधानम् । यद्वक्ष्यति

तेन स्वातन्त्र्यशक्त्यैव युक्त इत्याञ्जसो विधिः ।

इति । जनकश्च कीदृक्? -- इत्युक्तम् "भरिततनुः" इति । "भरिता"


सर्वाकाङ्क्षासंक्षयात् पारिपूर्ण्येन पूरिता "तनुः" स्वभावो यस्य
सः, अनन्योन्मुखतया स्वतन्त्रः -- इति यावत् । अत एव "पञ्चभिः"
चिदानन्देच्छाज्ञानक्रियात्मभिः "मुखैः" --

"....................."सैवी मुखमिहोच्यते |"

इत्युक्त्या शक्तिभिः "गुप्ता" परिपूरिता प्रबन्धेनानुवर्तमाना "रुचिः"


अभिलाषो विशेषानुपादानात् कृत्यपञ्चकविषयो यस्यासौ, सदैव
पञ्चविधकृत्यकारी -- इत्यर्थः । तदुक्तम् --

शृष्टिसंहाकर्तारं विलयस्थितिकारकम् ।

अनुग्रहकरं देवं प्रणतार्तिविनाशनम् ॥"

इति । तदेवम् अत्र विसर्गप्रसरस्वभावत्वेन जगद्वैचित्र्यबीजभूतं


शिवशक्तिसङ्घट्टात्मकपरत्रिकशब्दवाच्यम् अनाख्यात्मकं
विघ्नौधप्रध्वंसाय परामृष्टम् । तदुक्तम् --

"तत्रापि शक्त्या सहितः स्वात्ममय्या महेश्वरः ।

यदा सङ्घट्टमासाद्य समापत्तिं परां व्रजेत् ॥

तदास्य परमं वक्त्रं विसर्गप्रसरास्पदम् ।

अनुत्तरविकासोद्यज्जगदानन्दसुन्दरम् ॥

भाविवक्त्राविभागेन बीजं सर्वस्य संस्थितम् ।

हृत्स्पन्दोद्यत्परासारनिर्नामोर्म्यादि तन्मतम् ॥

एतत्परं त्रिकं सूक्ष्मं सर्वशक्त्यविभागवत् |"

इति ।

अथ च "हृदयम्"

"हृदयं शक्तिसूत्रं तु........................ |"

इत्याद्युक्त्या श्रीसृष्टिकाल्याद्यखिलशक्तिचक्रासूत्रणेन
प्रस्फुरद्रूपं श्रीकालसङ्कर्षणीधाम शंस्फुरतात्"
तदात्म्येनैकः स्याम् -- इत्यर्थः ।

तच्च कीदृशम् ? -- इत्युक्तम् -- "अनुत्तरामृतकुलम्" इति ।


सृष्ट्यादीनामत्रैव लयाद् अविद्यमानम् उत्तरम् अन्यत् यस्मात् अत एव
"अमृतम्" स्वात्मचमत्कारमात्रपरमार्थम्, अत एव च "कुलम्" --

"कुलं पदनामाख्यं........................... |"

इत्यनाख्यरूपम् -- इत्यर्थः । अन्यच्च कीदृक् ? -- इत्याह -- "तदुभय"


इति । तच्च तत् व्याख्यास्यमानं सृष्टिसंहारात्मकम् "उभयम्" तस्य
"यामलम्" लोलीभावः, ततः --

"चक्रद्वयेऽन्तः कचति लोलीभूता परा स्थितिः |"

इति । तथा

प्रभवाप्यययोरन्तर्लोलीभावात्क्रमोऽवताराख्यः ।

इत्यादिनीत्या स्फुरितसत्ताकः स्थित्यात्मा विविधः सर्गस्तन्मयम् ।


परैव हि अनाख्या भगवती संवित् स्वस्वातन्त्र्यात् स्वात्मनि सृष्ट्यादि
अवभासयति विलाययति च -- इत्यभिप्रायः । यदुक्तम् --

"यस्य नित्योदिता ह्येकाभासा कालक्षयङ्करी ।

राजते हृदयाम्भोजविकासिगगनोदरे ॥

सृष्टिस्थित्युपसंहाररूपा तद्भरणे रता |"

इति । तच्छब्दपरामृष्टमुभयं व्याचष्टे "जननी जनकश्च" इति ।


जनयति विश्वम् -- इति "जननी" परा पारमेश्वरी सृष्ट्यादिचक्राद्या
saa ca "suddhabodhamaatrasvabhaavatvaat "vimalaa" yeyam aadibhuutaa caandramasii
"कला" सा "आश्रयः" -- आलम्बनं गतिर्यस्याः सा,
सकलजगदाप्यायकारिपरामृतमयी -- इत्यर्थः । तदुक्तम् --

ऊर्ध्वे तु संस्थिता सृष्टिः परमानन्दरूपिणी ।

पीयूषवृष्टिं वर्षन्ती बैन्दवी परमा कला ॥"

iti | tathaa

"uurdhve sthitaa candrakalaa ca "saantaa,

पूर्णामृतानन्दरसेन देवी |"

iti | ata eva "abhinavaayaam"

शदा सृष्टिविनोदाय...................... |"

इत्यादिनीत्या सदा द्योतमानायाम् शृष्टौ" बहीरूपतायां


स्वातन्त्र्यलक्षणम् "महः" तेजो यस्याः सा -- इत्युक्तम् । जनयति
भावसंहारम् -- इति "जनकः" अभिरूपः परः प्रमाता, स च
"पञ्चानाम्" वामेश्यादिवाहशक्तीनाम् "मुखैः"
चक्षुरादीन्द्रियवृत्तिरूपैर्द्वारैः --

"येन येनाक्षमार्गेण यो योऽर्थः प्रतिभासते ।

स्वावष्टम्भबलाद्योगी तद्गतस्तन्मयो भवेत् ॥

इत्यादिनीत्या तत्तद्विषयाहरणेन "गुप्ता" -- स्वावष्टम्भबलेन


परिरक्षिता "रुचिः" दीप्तिर्यस्यासौ निखिलभावग्रसिष्णुतया
समुद्दीपितपरप्रमातृभावः -- इत्यर्थः । अत एव "भरिततनुः
तत्तद्भावसञ्चर्वणेन निराकाङक्षतोत्पादात् स्वात्ममात्रविश्रान्त्या
पूर्णः -- इत्यर्थः । तदेवम् अत्र ग्रन्थकृता
सृष्ट्यादिक्रमत्रयरूपतामवभासयन्त्यपि तदतिवर्तनेन परिस्फुरन्ती
क्रमाक्रमवपुः परैव अनाख्या पारमेश्वरी संवित् परामृष्टा, --
इत्युक्तं स्यात् । यदुक्तमस्मत् परमेष्ठिगुरुभिः

"क्रमत्रयसमाश्रयव्यतिकरेण या संततं

क्रमत्रितयलङ्घनं विदधती विभात्युच्चकैः ।

क्रमैकवपुरक्रमप्रकृतिरेव या द्योतते

करोमि हृदि तामहं भगवती परां संविदम् ॥"

इति । अथ च "हृदयम्" निजबलसमुद्भूतिलक्षणं तत्त्वं


विशेषानुपादानात् सर्वस्य सम्यक् प्रख्योपाख्यारोहेण श्फुरतात्"
विकसतात् -- इत्यर्थः । तच्च कीदृक्? "तदुभय" इति । तत्
आद्यार्धव्याख्यास्यमानं मातापितृलक्षणम् "उभयम्" तस्य यत्
"यामलम्" आद्ययागाधिरूढं मिथुनं, तस्य परस्परौन्मुख्येन
चमत्कारतारतम्ययोगात् श्फुरितः" सोल्लासो योऽसौ "भावः"
आशयविशेषः, तेन यो "विसर्गः" क्षेपः
कुण्डगोलाख्यद्रव्यविशेषनिःष्यन्दः, स प्रकृतिर्यस्य तत्; अत एव च
"अनुत्तरे" श्वेतारुणात्मदेवतामयताद्यनुसंधानेन
पशुशुक्रशोणितवैलक्षण्यादुत्कृष्टे "अमृते" सारे --

"....................कुलमुत्पत्तिगोचरः |"

इत्युक्त्या "कुलम्" आकारो यस्य तत् । किं तदुभयम् ? -- इत्याह -- "जननी


जनकश्च" इति । कीदृशी जननी ?"विमलकलाश्रया" इति । "विमला" इति
वर्णकला "आश्रयः" आलम्बनं यस्याः सा, विमलकलाभिधाना --
इत्यर्थः । तथा -- "अभिनवसृष्टिमहा" इति । "अभिनवस्य"
श्रीमदभिनवगुप्तस्य शृष्टिः" जन्म सैव --

ङन्दन्ति पितरस्तस्य नन्दन्ति च पितामहाः ।

अद्य माहेश्वरो जातः सोऽस्मान्संतारयिष्यति ॥"

इत्याद्युक्तेः सत्पुत्रप्रसवेन कृतकृत्यतया चमत्कारातिशयकारित्वेन


"महः" उत्सवो यस्याः सा तथा । तथा जनकश्च कीदृशः?
"पञ्चमुखगुप्तरुचिः" | "पञ्चमुखः" सिंहः, सिंहगुप्तेति संज्ञया
"रुचिः" दीप्तिः सर्वत्र प्रथा यस्यासौ --

"तस्यात्मजश्चुखुलकेति जनेप्रसिद्धश्

श्चन्द्रावदातधिषणो नरसिंहगुप्तः |"

इति वक्ष्यमाणदृशा नरसिंहगुप्तसंज्ञया ख्यातः -- इत्यर्थः ।


अस्य हि ग्रन्थकृतः श्रीनरसिंहगुप्तविमलाख्यौ पितरौ -- इति गुरवः
|

शन्ति(न्तो) हि पदेषु पदैकदेशान्प्रयुञ्जानाः |"

इति नीत्या "भीमो भीमसेनः" इतिवत् अत्रापि


नरसिंहगुप्तसिंहगुप्तपदयोः प्रयोगः । "भरिततनुः" इति

""सिवशक्त्यात्मकं रूपं भावयेच्च परस्परम् ।


न कुर्यान्मानवीं बुद्धिं रागमोहादिसंयुताम् ॥

ज्ञानभावनया सर्व कर्तव्यं साधकोत्तमैः |"

इत्याद्युक्तनीत्या द्वयोरपि शिवश्क्तिसमावेशमयत्वाभिधानस्येष्टेः


काकाक्षिन्यायेन योज्यम् । तदेवम्
एवंविधसिद्धयोगिनीप्रायपितृमेलकसमुत्थतया --

"तादृङमेलककलिका कलिततनुर्यो भवेद् गर्भे ।

उक्तः स योगिनीभूः स्वयमेव ज्ञानभाजनं भक्तः ॥"

इत्युक्तनीत्या स्वात्मनि निरुत्तरपादाद्वयज्ञानपात्रतामभिदधता


ग्रन्थकृता
निखिलषडर्धशास्त्रसारसंग्रहभूतग्रन्थकरणेऽप्यधिकारः
कटाक्षीकृतः । अत्र च सम्भवन्त्यपि व्याख्यान्तराणि न कृतानि,
ग्रन्थगौरवभयात् प्रकतानुपयोगाच्च । केषांचिदपि
व्याख्यान्तराणमासमञ्जस्यमतीव सम्भवदपि न प्रकाशितम् । एवं हि
--

".....................तस्यै हेतुं न चाचरेत् |"

इति वक्ष्यमाणदृशा स्वात्मनि समयलोपावहं महात्मनाम्


महागुरूणां निन्दाबीजमासूत्रितम् -- इति भवेत्; को नाम
शान्तिकर्मारभमाणो वेतालोत्थापनं कुर्यात्, इह
चास्माभिस्तद्व्याख्यासारोच्चयनस्यैव प्रतिज्ञातत्त्वात् तदेव क्रियते, --
इति तदितरत् स्वयमेव सर्वत्रासारतया चिन्वन्तु सचेतसः, -- इत्य
लमनेनापि वचनेन, प्रस्तुतमिहाभिदध्मः ॥ 1 ॥

तदेवं परं त्रिकं परामृश्य परापरमपि


पराम्रष्टुमुपक्रममाणः प्रथमं तावत् परां देवी परामृशति --

नौमि चित्प्रतिभां देवीं परां भैरवयोगिनीम् ।

मातृमानप्रमेयांशशूलाम्बुजकृतास्पदाम् ॥ 1-2 ॥

"पराम्" पूर्णाम्, अत एव भिन्नमपि जगत् स्वात्मनि अभेदरूपतया


पालयन्तीम् अनन्योन्मुखतया च प्रकृष्टाम् --

"या सा शक्तिर्जगद्धातुः कथिता समवायिनी |"

ityaadyuktyaa "bhairavayoginiim" nityameva parapramaatraviyuktatvaat


tadaatmabhuutaam, ata eva

"इच्छात्वं तस्य सा देवि सिसृक्षोः प्रतिपद्यते |"

इत्याद्युक्त्या चिद्रूपा चासौ "प्रतिभा" प्रज्ञा, ताम्


आद्योच्छलत्तात्मकत्वेन बहिरुल्लिलसिषास्वभावाम्, अत एव "देवीम्"
प्रमातुरपि विश्रान्तिधामत्वात् प्रमितिरूपतया द्योतमानाम्, अत एव
बहिरपि प्रमातृप्रमाणप्रमेयाण्येव "अंशा" अरारूपा भागा यस्य
""सूलस्य" तत्र यानि औन्मनसानि अम्बुजानि, तत्र "कृतास्पदाम्"
तदुत्तीर्णतया भासमानाम् ङौमि" dehapraa.naadipramaat.rruupanyagbhaavena
तत्स्वरूपमाविशामि -- इत्यर्थः ॥ 2 ॥

एवमुक्तेऽपि परास्वरूपेऽपरास्वरूपमनभिधाय, तदुभयमयस्य


परास्वरूपस्य वक्तुमशक्यत्वात् क्रमप्राप्तां परापरां देवीं
परिहृत्य, प्रथमं तावदपरां देवीमभिमुखयति
नौमि देवीं शरीरस्थां नृत्यतो भैरवाकृते ।

प्रावृण्मेघघनव्योमविद्युल्लेखाविलासिनीम् ॥ 1-3 ॥

ङृत्यतो" -- ङर्तक आत्मा" (शि.3 u.9 सू.)

इति शिवसूत्रदृष्ट्या निगूहितस्वस्वरूपावष्टम्भमूलं


तत्तद्विष्ववैचित्र्यभूमिकाप्रपञ्चं प्रकाशयतो "भैरवाकृतेः"
पूर्णस्वरूपस्य परमात्मनः ""सरीरस्थाम्" --

"एवभूतमिदं वस्तु भवत्विति यदा पुनः ।

jaataa tadaiva tadvastu kurvatyatra kriyocyate ||"

इत्याद्युक्त्या तत्तत्प्रमातृप्रमेयाद्यनन्ताभासवैचित्र्यकारितया
स्वरूपाविष्टाम्, अत एव "देवीम्" जगदुल्लासनक्रीडाकारिणीम् अपरां
भगवतीं ङौमि" इति संबन्धः । अत एव बहिरपि विश्वात्मना
द्योतमानत्वेऽपि --

"भेदभावकमायीयतेजोंशग्रसनाच्च तत् ।

सर्वसंहारकत्वेन कृष्णं तिमिररूपधृत् ॥"

इत्याद्युक्तस्वरूपे परप्रमातर्येव विश्रान्तत्त्वात् कृष्णपिङ्गलरूपाम्

इत्युक्तम्

"प्रावृण्मेघघनव्योमविद्युल्लेखाविलासिनीम्"

इति ॥ 3 ॥

अथ परापरोभयस्वरूपमयीं परापरां देवीं परमृशति --

दीप्तज्योतिश्छटाप्लुष्टभेदबन्धत्रयं स्फुरत् ।

स्ताज्ज्ञानशूलं सत्पक्षविपक्षोत्कर्तनक्षमम् ॥ 1-4 ॥

"ज्ञानम्"

"एवमेतदिदं वस्तु नान्यथेति सुनिश्चितम् ।

ज्ञापयन्ती जगत्यत्र ज्ञानशक्तिर्निगद्यते ॥"

इत्याद्युक्तज्ञानशक्तिस्वभावमपि अन्तरासूत्रितेच्छाक्रियात्मकम्, अत एव


परापराशब्दव्यपदेश्यम्, अत एव तत् --

"लोलीभूतमतः शक्तित्रितयं तत्त्रिशूलकम् |"

इति वक्ष्यमाणनीत्या "त्रिशूलम्" अत एव "दीप्ताभिः" -- अप्रतिहताभिः


तत्तदिन्द्रियवृत्तिरूपाभिः

"ज्योतिश्छटाभिः

"यत्र यत्र मिलिता मरीचयस्तत्र तत्र विभुरेव जृम्भते |"


इत्यादिनीत्या वक्ष्यमाणस्वरूपस्य भेदप्रधानस्य बन्धहेतुत्वात्
बन्धरूपस्य आणवादिमलत्रयस्य प्लोषकम्, अत एव श्फुरत्"
शुद्धबोधैकरूपतयास्फुरत्तासारम्, अत एव शन्" च असौ "पक्षः"
जगदानन्दस्तस्य "विपक्षाः" -- तदप्रथारूपा निजानन्दाद्या आनन्दा
अनानन्दाश्च तेषाम् "उत्कर्तनम्" -- पूर्णप्रथात्मकत्वेन क्षपणम्,
तत्र "क्षमम्" -- समर्थः श्तात्" -- इति वाक्यार्थः -- तदुक्तम् --

"जयन्ति जगदानन्दविपक्षक्षपणक्षमाः ।

परमेशमुखोद्भूतज्ञानचन्द्रमरीचयः ॥

इति ॥ 4 ॥

इदानीमपरमपि त्रिकं पराम्रष्टुमाह --

स्वातन्त्र्यशक्तिः क्रमसंसिसृक्षा

क्रमात्मता चेति विभोर्विभूतिः ।

तदेव देवीत्रयमन्तरास्ताम्

अनुत्तरं मे प्रथत्स्वरूपम् ॥ 1-5 ॥

स्वतन्त्र्यरूपा शक्तिः यस्यासौ अनन्तशक्तिर्भगवान् शिवः, "क्रमस्य" -


-

"मूर्तिवैचित्र्यतो देशक्रममाभासयत्यसौ ।

क्रियावैचित्र्यनिर्भासात् कालक्रममपीश्वरः ॥" (रि. 2-1-5)

इत्याद्युक्तनीत्या देशकालात्मनो विश्ववैचित्र्यस्य सर्गस्य, सम्यक्भेदेन


शिसृक्षा" -- जगत्सृष्टिनिमित्तं पारमेश्वरी इच्छारूपा शक्तिः
"क्रमात्मता" --

"क्रमो भेदाश्रयो भेदोऽप्याभाससदसत्त्वतः |" (रि. 2-1-4)

इत्यादिनीत्या भेदप्रधानं तत्तदनन्ताभाससंभिन्नं


संकुचितात्मरूपं नरत्वम्, इत्येवं येयं नर-शक्ति-शिवात्मिका
"विभोः" -- भगवतः परस्य -- अनुत्तरस्य प्रकाशस्य "विभूतिः"
तत्तत्स्फुरणात्मत्वेन एश्वर्यं "तदेव" क्रमेण तत्स्फारसारत्वात्
समनन्तरोक्तस्वरूपं "देवीत्रयम्" परप्रकाशत्मकत्वात् "अनुत्तरम्"
श्वम्" सर्वकर्तृत्वादेरसाधारणम् "रूपम्" "प्रथयत्"-
तत्तद्भेददशोदयेऽप्यतिरोदधत् मम आत्मनः "अन्तरास्ताम्" एकात्म्येन
स्फुरतात् -- इत्यर्थः ॥ 5 ॥

एवं स्वदर्शनोचितदेवतापरामर्शानन्तरं तत्स्वरूपानुप्रवेशेनैव


युगपद् गणेशवटुकावपि अभिमुखयति --

तद्देवताविभवभाविमहामरीचि

चक्रेश्वरायितनिजस्थितिरेक एव ।

देवीसुतो गणपतिः स्फुरदिन्दुकान्तिः,

सम्यक्समुच्छलयतान्मम संविदब्धिम् ॥ 1-6 ॥


"एक एव" -- अनन्यापेक्षतया निःसहायो "गणस्य" -- करणचक्रस्य --

"दिनकरसममहदादिकगणपतितां वहति यो नमस्तस्मै |"

इत्यादिदृशा "पतिः" -- अहङ्काररूपः प्रभुः, अत एव "तासाम्"


समनन्तरोक्तानां "देवतानाम्" "विभवेन" -- परप्रकाशात्मना
स्फारेण --

"यत्तत्र नहि विश्रान्तं तन्नभःकुसुमायते |"

इति वक्ष्यमाणनीत्या भवनशीलाः तन्मयतया परिस्फुरन्त्यो या


"महामरीचयः" -- तत्तदिन्द्रियदेवताः तासां यत् "चक्रम्"
तत्रेश्वरवदाचरन् निजस्थितिर्यो "मम" आत्मनः शंविद्" एव
अनवगाह्यत्वात् "अब्धिः" शम्यक्" विषयकालुष्यविलायनेन समन्तात् --
सर्वत एव तत्तदिन्द्रियप्रसृतसंविद्द्वारेण "उच्छलयतात्" --
विकासयतात्, तदेकमयतामुत्पादयतात् -- इत्यर्थः ।

अब्धिसमुच्छलनसमुचितत्त्वाच्च श्फुरदिन्दुकान्तिः" -- इत्युक्तम् । वस्तुतो हि


अपानव्याप्तिरस्यास्ति -- इत्येवं निर्देशः । अथ च "देवीसुतः"
वटुकोऽप्येवंविधः, किन्तु शरीरस्य धवलिम्ना श्फुरदिन्दुकान्तिः" |
अस्य हि प्राणव्याप्तिरस्ति इत्येवं निर्दिशन्ति गुरवः । "देवीसुतः"
इत्युभयोरपि कुलशास्त्रोचितोऽयं व्यपदेशः । तदुक्तम् --

"देवीपुत्रोऽत्र वटुकः स्वशक्तिपरिवारितः |"

इति ।

"गणेशो विघ्नहर्तासौ देवीपुत्रः........... |"

iti ca || 6 ||

iha khalu "saastraadau

".....................स्त्रोतोभेदं संख्यानमेव च ।

प्रवर्तयेद् गुरुं स्वं च स्तेयी स्यात् तदकीर्तनात् ॥"

इत्याद्युक्तदृशा अवश्यमेव शास्त्रकारैः स्वगुर्वादेः कीर्तनं


कार्यम्, अतश्च वक्ष्यमाणशास्त्रस्य कुलतन्त्रप्रकियात्मकत्वेन
द्वैविध्येऽपि --

ङभःस्थिता यथा तारा न भ्रजन्ते रवौ स्थिते ।

एवं सिद्धान्ततन्त्राणि न विभान्ति कुलागमे ॥

तस्मात्कुलादृते नान्यत्संसारोद्धरणं प्रति |"

इत्याद्युक्त्या कुलप्रक्रियायाः प्रक्रियान्तरेभ्यः प्राधान्यात् --

"भैरव्या भैरवात्प्राप्तं योगं व्याप्य ततः प्रिये ।

तत्सकाशात्तु सिद्धेन मीनाख्येन वरानने ॥

कामरूपे महापीठे मच्छन्देन महात्मना |"

इत्यादिनिरूपितस्थित्या तदवतारकं तुर्यनाथमेव तावत् प्रथमं


कीर्तयति --
रागारुणं ग्रन्थिबिलावकीर्णं

यो जालमातानवितानवृत्ति ।

कलोम्भितं बाह्यपथे चकार

स्तान्मे स मच्छन्दविभुः प्रसन्नः ॥ 1-7 ॥

शः" -- सकलकुलशास्त्रावतारकतया प्रसिद्धः --

"मच्छाः पाशाः समाख्याताश्चपलाश्चित्तवृत्तयः ।

छेदितास्तु यदा तेन मच्छन्दस्तेन कीर्तितः ॥"

इत्याद्युक्त्या पाशखण्डनस्वभावो मच्छन्द एव


परमेश्वरसमावेशशालित्वात् "विभुः" मम प्रसन्नः श्तात्" --
स्वात्मदर्शनसंविभागपात्रतामाविष्कुर्यात् -- इत्यर्थः । यो "जालम्"
मत्स्यबल्धनम्, इन्द्रजालप्रायां च मायां "बाह्यपथे चकार" --

"अष्टौ सिद्धा महात्मानो जालपृष्ठाः सुतेजसः |"

इत्याद्युक्त्या तुरीयतास्वरूपावहितत्त्वेन
सङ्कोचापहस्तनादनवधेयतां च निन्ये -- इत्यर्थः । तच्च "रागेण" -
- गैरिकादिद्रव्येण रागतत्त्वेन च "अरुणम्" -- लोहितीकृतम् इयर्ति --
गच्छति इत्यर्थानुगमात् तत्तद्भेददशाप्रसररूपं च, तथा
ग्रन्थिभिः" -- बन्धनैः "बिलैः" च सलिलनिर्गमनस्थानैः "ग्रन्थौ"
मायाया द्वितीयस्मिन् भेदे "बिलैः" बिलाकाराभिः
भगसंज्ञाभिर्भोगभूमिभिश्च "अवकीर्णम्" -- व्याप्तम्, तथा
"आतानवितानवृत्ति" -- आयामपार्श्वमानयुक्तं विश्वाकारत्वात्
सर्वतः प्रसरद्रूपं च, तथा "कलया" विच्छित्तिविशेषेण
कलातत्त्वेन च अर्थात्क्षितिपर्यन्तेन "उम्भितम्" आरब्धम् । यदुक्तम् --

"मायारूपं भवेज्जालं दारयेत्कुलचिन्तकः ।

विश्वाकारं महाजालं नाडीसूत्रनियोजितम् ॥

भुवनाक्षसमोपेतं तत्त्वग्रन्थिदृढीकृतम् ।

कलारागयुतं चैव.............................. ||"

इत्यादि ॥ 7 ॥

""स्रीमच्छ्रीकण्ठनाथाज्ञावशात्सिद्धा अवातरन् ।

त्र्यम्बकामर्दकाभिख्यश्रीनाथा अद्वये द्वये ।

द्वयाद्वये च निपुणाः क्रमेण शिवशासने ।

आद्यस्य चान्वयो जज्ञे द्वितीयो दुहितृक्रमात् ॥

स चार्धत्र्यम्बकाभिख्यः सन्तानः सुप्रतिष्ठितः ।

अतश्चार्धचतस्त्रोऽत्र मठिकाः सन्ततिक्रमात् ॥"

इति वक्ष्यमाणस्थित्या
श्रीसन्तत्यामर्दकत्रैयम्बकार्धत्रैयम्बकाख्यासु सार्धासु तिसृषु
मठिकासु मध्यात् वक्ष्यमाणतन्त्रप्रक्रियायाः
त्रैयम्बकमठिकाश्रयणेन आयातिक्रमोऽस्ति इति सामान्येन तावत्
गुरूनभिमुखयति --

त्रैयम्बकाभिहितसन्ततिताम्रपर्णी

सन्मौक्तिकप्रकरकान्तिविशेषभाजः ।

पूर्वे जयन्ति गुरवो गुरुशास्त्रसिन्धु

कल्लोलकेलिकलनामलकर्णधाराः ॥ 1-8 ॥

"त्रैयम्बक" इति "अभिहिता" शन्ततिः" मठिका -- इत्यर्थः ॥ 8 ॥

evam --

""saivaadiini rahasyaani puurvamaasanmahaatmanaam |

ऋषीणां वक्त्रकुहरे तेष्वेवानुग्रहक्रिया ॥

कलौ प्रवृत्ते यातेषु तेषु दुर्गमगोचरम् ।

कलापिग्रामप्रमुखमुच्छिन्ने शिवशासने ॥

कैलासाद्रौ भ्रमन्देवो मूर्त्या श्रीकण्ठरूपया ।

अनुग्रहायावतीर्णश्चोदयामास भूतले ॥

मुनिं दुर्वाससं नाम भगवानूर्ध्वरेतसम् ।

नोच्छिद्यते यथा शास्त्रं रहस्यं कुरु तादृशम् ॥

ततः स भगवान्देवादादेशं प्राप्य यत्नतः ।

ससर्ज मानसं पुत्रं त्र्यम्बकादित्यनामकम् ॥" (शिडृ. 7)

इत्याद्युक्त्या कलिकालुष्याद्विच्छिन्नस्य निखिलशास्त्रोपनिषद्भूतस्य


षडर्धक्रमविज्ञानस्य त्रैयम्बकसन्तानद्वारेण अवतारकत्वादाद्यं
कैलासस्थं श्रीश्रीकण्ठनाथाख्यं गुरुं प्रसङ्गात्
मठिकान्तरगुरुंश्चोत्कर्षयति --

जयति गुरुरेक एव श्रीश्रीकण्ठो भुवि पथितः ।

तदपरमूर्तिर्भगवान् महेश्वरो भूतिराजश्च ॥ 1-9 ॥

"एक एव गुरुः" -- इत्यनेन अस्य अवतारकत्वं सूचितम् । "mahe"svara.h"iti


यः श्रीसन्तत्यर्धत्रैयम्बकाख्यमठिकयोर्गुरुतया अनेन अन्यत्रोक्तः
परमेश इति ईश इति च ।

यदाह

"भट्टारिकादिभूत्यन्तः श्रीमान्सिद्धोदयक्रमः

भट्टादिपरमेशान्तः श्रीसन्तानोदयक्रमः
श्रीमान्भट्टादिरीशान्तः परमोऽथ गुरुक्रमः ।

त्रिकरूपस्त्रिकार्थे मे धियं वर्धयतांतराम् ॥"

इति ।

"तदपरमूर्तिः" इत्यनयोर्भगवदावेशमयत्वं दर्शितम् ।

यद्यपि

"यो यत्र शास्त्रेऽधिकृतः स तत्र गुरुः...... |"

इति वक्ष्यमाणनीत्या मठिकान्तरगुरूणां त्रिकार्थे गुरुत्वाभावात्


इह नमस्काराप्रस्ताव एव । तथापि "तस्य मे सर्वशिष्यस्य
नोपदेशदरिद्रता |" इत्यादिदृशा सर्वत्रैव गुरूपदेशस्य भावात्
आत्मनि भूयोविद्यत्वं दर्शयता ग्रन्थकृता अस्य ग्रन्थस्यापि
निखिलशास्त्रान्तरसारसंग्रहाभिप्रायत्वं प्रकाशितम् । यद्वक्ष्यति -
-

"अध्युष्टसन्ततिस्रोतःसारभूतरसाहृतिम् ।

विधाय तन्त्रालोकोऽयं स्यन्दते सकलान्रसान् ॥"

इति ॥ 9 ॥

"पूर्वे जयन्ति गुरवः" इति सामान्येन कृतेऽपि नमस्कारे योगाङ्गत्वेन


समानेऽपि --

"........................तर्को योगाङ्गमुत्तमम् |"

इत्याद्युक्त्या परमोपादेयस्वप्रकाशस्वात्मेश्वरप्रत्यभिज्ञापनपरस्य
तर्कस्य कर्तारो व्याख्यातारश्च परं नमस्कर्तव्याः इति
विशेषप्रयोजकीकारेण गुरुपरमगुरुपरमेष्ठिनः पुनरपि
पराम्रष्टुमाह --

श्रीसोमानन्दबोधश्रीमदुत्पलविनिःसृताः ।

जयन्ति संविदामोदसन्दर्भा दिक्प्रसर्पिणः ॥ 1-10 ॥

तदास्वादभरावेशबंहितां मतिषट्पदीम् ।

गुरोर्लक्ष्मणगुप्तस्य नादसंमोहिनीं नुमः ॥ 1-11 ॥

इदानीम्

"उपाध्यायान् दशाचार्य आचार्याणां शतं पिता |"

इत्याद्युक्त्या तस्याचार्यादपि गौरवातिरेकस्मृतेर्निजमपि


पितरमाशीर्वादमुखेन परामृशति --

यः पूर्णानन्दविश्रान्तसर्वशास्त्रार्थपारगः ।

स श्रीचुखुलको दिश्यादिष्टं मे गुरुरुत्तमः ॥ 1-12 ॥

"चुखुलकः" इति लोकप्रसिद्धमस्य नामान्तरम् । "गुरुरुत्तमः" इति


उत्तमत्वस्य आचार्यगौरवातिरेकस्मृतिरेव निमित्तम्, अत एव अन्यत्रापि --

"गुरुभ्योऽपि गरीयांसं जनकं चुखुलकाभिधम् |"

इत्याद्युक्तम् ॥ 12 ॥

एवं च तन्त्रप्रक्रियोपासन्नगुर्वभिमुखीकरणानन्तरं
विश्रान्तिस्थानतया कुलप्रक्रियागुरुमपि उत्कर्षयति --

जयताज्जगदुद्धृतिक्षमोऽसौ

भगवत्या सह शम्भुनाथ एकः ।

यदुदीरितशासनांशुभिर्मे

प्रकटोऽयं गहनोऽयं शास्त्रमार्गः ॥ 1-13 ॥

भगवत्याख्या अस्य दूती, कुलप्रक्रियायां हि दूतीमन्तरेण क्वचिदपि


कर्मणि नाधिकारःइत्यतस्तत्सहभावोपनिबन्धः ।

"योक्ता संवत्सरात्सिद्धिरिह पुंसां भयात्मनाम् ।

सा सिद्धिस्तत्त्वनिष्ठानां स्त्रीणां द्वादशभिर्दिनैः ॥

अतः सुरूपां सुभगां सरूपां भाविताशयाम् ।

आदाय योषितं कुर्यादर्चनं यजनं हुतम् ॥

इति ॥

""सास्त्रमार्गो" विमलो जातः इत्यनेनास्य त्रिकाद्यागमव्याख्यातृत्वमपि


प्रकाशितम् ।

यदुक्तमनेनैव

"इत्यागमं सकलशास्त्रमहानिधाना

च्छ्रीशम्भुनाथवदनादधिगम्य सम्यक् ।

शास्त्रे रहस्यरससंततिसुन्दरेऽस्मिन्

गम्भीरवाचि रचिता विवृत्तिर्मयेयम् ॥"

इति ॥ 13 ॥

इदानीं स्वप्रवृत्तिप्रयोजनादि आचक्षाणो ग्रन्थकारो ग्रन्थकरणं


प्रतिजानीते --

सन्ति पद्धतयश्चित्राः स्त्रोतोभेदेषु भूयसा ।

अनुत्तरषडर्धार्थक्रमे त्वेकापि नेक्ष्यते ॥ 1-14 ॥

न चात्र अन्यथा सम्भाव्यम् -- इत्यात्मन्याप्तत्वं प्रख्यापयन्नेवं


प्रतिज्ञाकरणे सामर्थ्यं दर्शयति
इत्यहं बहुशः सद्भिः शिष्यसब्रहाचारिभिः ।

अर्थितो रचये स्पष्टां पूर्णार्थां प्रक्रियामिमाम् ॥ 1-15 ॥

श्रीभट्टनाथचरणाब्जयुगात्तथा श्री

भट्टारिकांघिर्युगलाद् गुरुसन्ततिर्या ।

बोधान्यपाशविषनुत्तदुपासनोत्थ

बोधोज्ज्वलोऽभिनवगुप्त इदं करोति ॥ 1-16 ॥

तस्य गुरूपरम्परागतस्य ज्ञानस्य "उपासनम्" -- पुनः पुनः चेतसि


विनिवेशनम् तत उत्थितो योऽसावुपदेष्टव्यविषयो "बोधः" --
साक्षात्कारः, तेन "उज्ज्वलः" सम्यगवगतधर्मा सन्, "इदम्"
गुरूपदेशात्संशयविपर्यासादिरहितत्त्वेनाधिगतमनुत्तरत्रिकार्थ-
प्रक्रियालक्षणम् परान्प्रति चिख्यापयिषया "करोति" -- उपदिशति --
इत्यर्थः । "अभिनवगुप्तः" इति सकललोकप्रसिद्धनामोदीरणेनापि
आप्तत्त्वमेव उपोद्वलितम् । उक्तं हि --

शाक्षात्कृतधर्मा यथादृष्टस्यार्थस्य चिख्यापयिषया प्रयुक्त


उपदेष्टा चाप्तः |"

इति । तच्छब्दपरामृष्टं व्याचष्टे "या गुरुसन्ततिः" इति,


"गुरुसन्ततिः" गुरुपारम्पर्यमविच्छिन्नतया स्थितं तदुपदिष्टं
ज्ञानम् -- इत्यर्थः, सा च कीदृक्? इत्युक्तम् -- बोधान्यपाशविषनुत्" इति
|

"यत्किंचित्परमाद्वैतसंवित्स्वातन्त्र्यसुन्दरात् ।

पराच्छिवादुक्तरूपादन्यत्तत्पाश उच्यते ॥"

इत्यादिवक्ष्यमाणनीत्या "बोधात्" पराच्छिवाद्यदख्यात्यात्म


भेदप्रथात्मकम् "अन्यत्" तदेव "पाशः" सएव मोहकत्वात् "विषम्" तत्
नुदति या सा । तथा ""स्रीभट्टनाथः" इति श्रीशम्भुनाथः ।
""स्रीभट्टारिका" इति भगवत्याख्या अस्य दूती । यदुक्तमनेनैव --

"भट्टं भट्टारिकानाथं श्रीकण्ठं दृष्टभैरवम् ।

भूतिकलाश्रिया युक्तं नृसिंहं वीरमुत्कटम् ॥

नानाभिधानमाद्यन्तं वन्दे शम्भुं महागुरुम् |"

इति ।

श्त्रीमुखे निक्षिपेत्प्राज्ञः स्त्रीमुखाद् ग्राहयेत्पुनः |"

इत्याद्युक्तेः कुलप्रक्रियायां दूतीमुखेनैव शिष्यस्य


ज्ञानप्रतिपादनाम्नायात् इह गुरुतद्दूत्योः समस्कन्धतया उपादानम् ॥
16 ||

ननु सामान्येन त्रिकदर्शनप्रक्रियाकरणं प्रतिज्ञाय, सम्भवत्यपि


तदर्थाभिधायिनि शास्त्रजाते किमिति श्रीमालिनीविजयोत्तरमेवाधिकृत्य
तन्निर्वाहयिष्यते ? इत्याशङ्क्याह --

na tadastiiha yanna "sriimaaliniivijayottare |


देवदेवेन निर्दिष्टं स्वशब्देनाथ लिङ्गतः ॥ 1-17 ॥

""sriimaaliniivijayottare" iti naadi-phaantaayaa maalinyaa "vijayena"


सर्वोत्कर्षेण, उत्तरतिसर्वस्रोतोभ्यः प्लवते,
सारभूतत्त्वात्सर्वशास्त्राणम् ॥ 17 ॥

एतदेवाह

दशाष्टादशवस्वष्टभिन्नं यच्छासनं विभोः ।

तत्सारं त्रिकशास्त्रं हि तत्सारं मालिनीमतम् ॥ 1-18 ॥

इह खलु परपरामर्शसारबोधात्मिकायां परस्यां वाचि


सर्वभावनिर्भरत्वात्सर्वं शास्त्रं परबोधात्मकतयैव
उज्जृम्भमाणं सत्, पश्यन्तीदशायां
वाच्यवाचकाविभागस्वभावत्वेन असाधारणतया अहंप्रत्यवमशार्त्मा
अन्तरुदेति, अत एव हि तत्र प्रत्यवमर्शकेन प्रमात्रा परामृश्यमानो
वाच्योऽर्थोऽहन्ताच्छादित एव स्फुरति, तदनु तदेव
मध्यमाभूमिकायामन्तरेव वेद्यवेदकप्रपञ्चोदयाद्
भिन्नवाच्यवाचकस्वभावतया उल्लसति । तत्र हि परमेश्वर एव
चिदानन्देच्छाज्ञानक्रियात्मकवक्त्रपञ्चकासूत्रणेन
सदाशिवेश्वरदशामधिशयानस्तद्वक्त्रपञ्चकमेलनया पञ्चस्रोतोमयम्
अभेदभेदाभेदभेददशोट्टङ्कनेन तत्तद्भेदप्रभेदवैचित्र्यात्म
निखिलं शास्त्रमवतारयति, यद्बहिर्वैखरीदशायां स्फुटतामियात् ।
तथाहि --

प्रथममीशानतत्पुरुषसद्योजातैरेकैकस्य उद्बुभूषुभिः
सद्भिर्भेदत्रयमुल्लासितम्, उद्भूतैश्च इत्येकैकभेदाः षट्,
त्रिभिरप्येभिः सम्भूय उल्लासित एको भेदः, ईशतत्पुरुषौ
ईशसद्योजातौ सद्योजाततत्पुरुषौ इति द्व्यात्मना सम्भूयापि एभिः
त्रिभिर्भेदत्रयं समुल्लासितम् -- इत्येते भेदप्रधाना दश शिवभेदाः
| तदुक्तम् --

"रिशतत्पुरुषाजातैरुद्भूतैरुद्बुभूषुभिः ।

एककैः षड्भिरेकेन त्रिकेण द्व्यात्मकैस्त्रिभिः ॥

तदित्थं शिवभेदानां दशानामभवत्स्थितिः |" इति ।

एषामेव च वामदेवाघोरमेलनया अष्टादश रुद्रभेदा भवन्ति । तथा


च तत्रैककेन वामदेवाघोरात्मभेदेन भेदद्वयमेव, पञ्चविधत्वेऽपि
ईशादेर्वक्त्रत्रयस्य शिवभेदेषु उक्तत्वात् उक्तस्य च
पुनर्वचनानुपत्तेः, तथा द्व्यात्मकत्वेन भेदत्रयस्य, तेन पञ्चानां
त्र्यात्मकत्वेन भेदत्रयस्य शिवभेदेषु उक्तत्वात् ।
तत्पुरुषसद्योजातयोस्तु एवं स्वभावाभावात्, ताभ्यां सह
असङ्गतेर्भेदचतुष्टयाभावादीशवामौ, ईशाघोरौ, अघोर-वामौइति
द्व्यात्मकं भेदत्रयमेव अवशिष्यते -- इति त्रयो द्विकभेदाः । तथा
पञ्चनामापि ईशतत्पुरुषाजातवामाघोराणां त्र्यात्मकत्वेन
संमीलनायामीशानस्य क्रमेण इतरवक्त्रसंभेदे षट्, तत्पुरुषस्य
त्रयः, तथा सद्योजातस्य तदवशिष्टवक्त्रसंभेदेऽपि एक एव -- इति
दशविधत्वेऽपि ईश-तत्पुरुष-सद्योजातात्मनः प्रथमत्रिकस्य
शिवभेदेषु उक्तत्वात् ईशवामाघोरात्मनः -- शिष्टस्य त्रिकस्य
व्यापारान्तरेण नियोक्ष्यमाणत्वाच्च
त्र्यात्मकभेदाष्टकमेवावशिष्यते -- इत्यष्टावेव त्रिकभेदाः । अत
एव एकककथनं चिन्त्यमिति न वाच्यम्, तत्पुरुषाजातवामाघोराणां हि
द्व्यात्मकतया चतुरात्मकतया वा ज्ञानजनने संयोगनिषेधो
विवक्षितः, त्र्यात्मकतायामपि तथाभावे हि बहूनां भेदानां
निषेधः प्रसृज्यते, इति भेदसप्तककथनमपि न्याय्यं न स्यात् --
इत्यलं बहुना । तथा पञ्चानाममप्येषां चतुरात्मकत्वेन
संमीलनाया पञ्चविधत्वेऽपि नराजातवामाघोराणामुक्तयुक्त्या
सङ्गत्यभावाच्चत्वारश्चतुर्भेदाः, सर्वेषामप्येषां संमीलनायां
पञ्चकभेद एक एव -- इत्येवम् "अष्टादश" भेदाभेदप्रधाना
रुद्रभेदाः ।

तदुक्तम्

"यदा त्रयाणां वक्त्राणां वामदक्षिणसङ्गतिः ।

तदा सप्त द्विकभेदा अष्टौ चैव त्रिकात्मकाः ॥

चतुष्काश्चापि चत्वारः पञ्चकस्त्वेकरूपकः ।

इति विंशतिमध्यात्तु नराजातावसङ्गतिम् ॥

वामाघोरद्वये यातः स्वातन्त्र्यात्पूर्वपश्चिमौ ।

ज्ञानं भजेते नैवेति भेदषोडशकं स्थितम् ॥

तत्रापि वामदेवीयमेकं तदुपरि स्थितम् ।

स्वरूपं भैरवीयं च तेनाष्टादशधा स्थितिः ॥

रुद्रभेदस्य शास्त्रेषु शिवेनैवं निरूपिता |"

इति ।

एतच्च श्रीश्रीकण्ठ्यामभिधानपूर्वं विस्तरत उक्तम्, तद्यथा --

श्रोतस्यूर्ध्वे भवेज्ज्ञानं शिवरुद्राभिधं द्विधा ।

कामजं योगजं चिन्त्यं मौकुटं चांशुमत्पुनः ॥

दीप्त................................न्तरं पुनः ।

शिवभेदाः समाख्याता रुद्रभेदांस्त्विमांछृणु ॥

विजयं चैव निःश्वासं मद्गीतं पारमेश्वरम् ।

मुख्यबिम्बं च सिद्धं च सन्तानं नारसिंहकम् ॥

चन्द्रांशं वीरभद्रं च आग्नेयं च स्वयम्भुवम् ।

विसरं रौरवाः पञ्च विमलं किरणं तथा ॥

ललितं सौरभेयं च तन्त्राण्याहुर्महेश्वरि ।

अष्टाविंशतिरित्येवमूर्ध्वस्रोतोविनिर्गताः ॥"

अत्र चानेनैव

"....................... शिवैरूक्तः शिवाभिधः ।

भेदो रुद्रैश्च रुद्राख्य इति भेदो निरूपितः ॥"


"वसुभिः" अष्टभिर्गुणिता "अष्टो" चतुःषष्टिर्भैरव भेदाः ।
tathaa ca advayasvabhaave svaruupe
शिवशक्तितत्सङ्घट्टाख्ययोगिनीवक्त्रात्मनि दक्षिणवक्त्रे
प्रत्येकमुहुभूषूद्भूततिरोधित्सु-तिरोहितात्मकतया चतूरूपत्वेन
भेदषोडशात्मकमितरद्वक्रचतुष्टयं यदा युगपदन्तर्लीनतामेति
तदैषां परस्परमेलनया चतुःषष्टिद्वयप्रधाना भैरवभेदाः ।

तदुक्तम्

"यच्चान्ते दक्षिणं हार्दं लिङ्गं हृत्परमं मतम् ।

तदप्यन्तःकुताशेषस्प(सृ)ष्टभावसुनिर्भरम् ॥

सर्वसंहारकत्वाच्च कृष्णं तिमिररूपधृत् ।

bhedabhaavakamaayiiyatejo.m.a"sagrasanaatmakam ||

तत्रान्तर्लीनतां याति यावद्वक्त्रचतुष्टयम् ।

उद्बुभूषुतथोद्भूतं तिरोधिरत्सु तिरोहितम् ॥

इत्थं युगपदेवैतद्भेदषोडशकात्मकम् ।

दक्षे वैसर्गिके हार्दे स्वतन्त्रेऽथ शिवे विशत् ॥

अष्टाष्टकात्म तच्छास्त्रं युगपद्भैरवाभिधम् |"

इति ।

एतच्च श्रीश्रीकण्ठ्यामभिधानपूर्व विस्तरत उक्तम् । तद्यथा --

"अन्यत्संक्षेपतो वक्ष्ये गीतं यत्परमेष्ठिना ।

तच्चभेदैः प्रवक्ष्यामि चतुःषष्टिं विभागशः ॥

भैरवं यामलं चैव मताख्यं मङ्गलं तथा ।

चक्राष्टकं शिखाष्टकं बहुरूपं च सप्तमम् ॥

वागीशं चाष्टमं प्रोक्तमित्यष्टौ वीरवन्दिते ।

एतत्सादाशिवं चक्रं कथयामि समासतः ॥

स्वच्छन्दो भैरवश्वचण्डः क्रोध उन्मत्तभैरवः ।

असिताङ्गो महोच्छुष्मः कपालीशस्तथैव च ॥

एते स्वच्छन्दरूपास्तु बहुरूपेण भाषिताः ।

ब्रह्मयामलमित्युक्तं विष्णुयामलकं तथा ॥

स्वच्छन्दश्च रुरुश्चैव षष्ठं चाथर्वणं स्मृतम् ।

सप्तमं रुद्रमित्युक्तं वेतालं चाष्टमं स्मृतम् ॥

अतः परं महादेवि मतभेदांछृणुष्व मे ।

रक्ताख्यं लम्पटाख्यं च मतं लक्ष्म्यास्तथैव च ॥


पञ्चमं चालिका चैव पिङ्गलाद्यं च षष्ठकम् ।

उत्फुल्लकं मतं चान्यद्विश्वाद्यं चाष्टकं स्मृतम् ॥

चण्डभेदाः स्मृता ह्येते भैरवे वीरवन्दिते ।

bhairavii prathamaa proktaa picutantrasamudbhavaa ||

सा द्विधा भेदतः ख्याता तृतीया तत उच्यते ।

ब्रह्मी कला चतुर्थी तु विजयाख्या च पञ्चमी ॥

चन्द्राख्या चैव षष्ठी तु मङ्गला सर्वमङ्गला ।

एष मङ्गलभेदोऽयं क्रोधेशेन तु भाषितः ॥

प्रथमं मन्त्रचक्रं तु वर्णचक्रं द्वितीयकम् ।

तृतीयं शक्तिचक्रं तु कलाचक्रं चतुर्थकम् ॥

पञ्चमं बिन्दुचक्रं तु षष्ठं वै नादसंज्ञकम् ।

सप्तमं गुह्यचक्रं च खचक्रं चाष्टमं स्मृतम् ॥

एष वै चक्रभेदोऽयमसिताङ्गेन भासितः ।

अन्धक रुरुभेदं च अजाख्य मूलसंज्ञकम् ॥

वर्णभण्ठं विडङ्ग च ज्वालिनं maat.rrodanam ।

कीर्तिताः परमेशेन रुरुणा परमेश्वरि ॥

भैरवी चित्रिका चैव हंसाख्या च कदम्बिका ।

हृल्लेखा चन्द्रलेखा च विद्युल्लेखा च विद्युमान् ॥

एते वागीशभेदास्तु कपालीशेन भाषिताः ।

भैरवी तु शिखा प्रोक्ता वीणा चैव द्वितीयिका ॥

वीणामणिस्तृतीया तु संमोहं तु चतुर्थकम् ।

पञ्चमं डामरं नाम षष्ठं चैवाप्यथर्वकम् ॥

कबन्धं सप्तमं ख्यातं शिरश्छेदोऽष्टमः स्मृतः ।

एते देवि शिखाभेदा उन्मत्तेन च भासिताः ॥

एतत्सादाशिवं चक्रमष्टाष्टकविभेदतः ॥"

इति ।

तैर्भिन्नं भेदोपभेदवैचित्र्यात्मना नानाप्रकारम -- इत्यर्थः । यत्तु


श्रीश्रीकण्ठ्यां तत्पुरुषवक्त्रमुद्दिश्य

"अष्टाविंशतिभेदैस्तु गारुडं हृदयं पुरा |"

इत्यादि । तथा
"पश्चिमे भूततन्त्राणि.................. |"

तथा

"दक्षिणे दक्षिणे मार्गश्चतुर्विंशतिभेदतः |"

इत्यादि । तथा

"वामदेवात्तु यज्जातमन्यत्तत्सामृ(म्प्र)तं शृणु |"

ityaadi anyabhedopabhedavaicitryamuktam, tadekaikasya vaktrasya


पञ्चवक्त्रात्मकत्वात् एतद्भेदजातोपभेदात्मेव इति तत एव संगृहीम्,
इति न पृथगिह आयस्तम् । तदुक्तम् --

"एकैकं पञ्चवक्त्रं च वक्त्रं यस्मात्प्रगीयते ।

दशाष्टादशभेदस्य ततो भेदेष्वसंख्यता ॥"

इति ।

अतश्च भेदभेदाभेदाभेदप्रतिपादकं शिवरुद्रभैरवाख्यं


त्रिधैवेदं शास्त्रमुद्भूतम् इति सिद्धान्तः तदुक्तम् --

"तन्त्रं जज्ञे रुद्रशिवभैरवाख्यमिदं त्रिधा ।

वस्तुतो हि त्रिधैवेयं ज्ञानसत्ता विजृम्भते ॥

bhedena bhedaabhedena tathaivaabhedabhaaginaa |"

iti |

एवं च भेदाद्यात्मकमपीदं शास्त्रं परमेश्वरेशवामाघोरात्मकं


षष्ठं त्रिकं परादिदेवीत्रयविश्रान्तिधामतया क्रोडीकृत्य"

"पुष्पे गन्धस्तिले तैलं देहे जीवो जले रसः ।

यथा तथैव शास्त्राणां कुलमन्तःप्रतिष्ठिम् ॥"

इत्याद्युक्त्या परमाद्वयामृतपरिप्लावितं विदध्यात्, अन्यथा ह्यस्य


परपदप्राप्तिनिमित्तत्वं न स्यात् । तदुक्तम्

"ततोऽपि संहृताशेषभावोपाधिसुनिर्भरः ।

भैरवः परमार्थोद्यद्द्रवबृंहितशक्तिकः ॥

रिशान-वाम-दक्षासु तासु शक्तित्रयं क्रमात् ।

अपरादिपराप्रान्तं क्रोडीकृत्य त्रिकं स्थितः ॥

उर्ध्ववामतदन्यानि तन्त्राणि च कुलानि च ।

तद्धाराप्रान्तरूढानि प्रापय्याभेदभूमिकाम् ॥"

इति ।

ननु एवंविधा श्रुतिर्न काचिदुपलभ्यत इति किं प्रमाणम् ? ननु अत्र


उक्तमेवानेन गुरुपारम्पर्यलक्षणं प्रमाणम् । यदाह --

"इत्थं मध्ये विभिन्नं तत्त्रिकमेव तथा तथा ।


शास्त्रमस्मद्गुरुगृहे सम्प्रदायक्रमात्स्थितम् ॥"

इति ।

ननु यदेवात्र पुंबुद्धिप्रभवत्वं चोद्यं तदेवोत्तरीकृतम्


इत्यपूर्वमिदंपाण्डित्यम्, तेनागमः कश्चन संवादनीयो
येनैतत्समाहितं स्यात्, नैतत्, अविगीतैव हि प्रसिद्धिरागमः इत्युच्यते,
यदुक्तम्

"प्रसिद्धिरागमो लोके युक्तिमानथवेतरः ।

विद्यायामप्यविद्यायां प्रमाणमविगानतः ॥

प्रसिद्धिरवगीता हि सत्या वागैश्वरी मता ।

तथा यत्र यथा सिद्धं तद्ग्राह्यमविशङ्कितैः ॥

इति ।

सा चात्र विद्यत एवाविगानेन महात्मनां महागुरूणाम् इति किमत्र


प्रमाणान्तरान्वेषणेन । यदि चार्वाग्दृशां भवादृशामेवंविधा
श्रुतिः कर्णगोचरं न गता तावतैव एतन्नोपपद्यते, इति न वक्तुं
शक्यम्, नहि प्रमाणाभावात्प्रमेयस्याप्यभावः स्यात् । न चैते
विप्रलम्भका येनैवमन्यथोपदिशेयुः एतदुपदेशमूलतैव निखिलस्य
शैवशास्त्रागमार्थस्य प्रयोगदर्शनात् । तेन यथा मन्वादिस्मृतौ
उत्सन्नशाखामूलत्वादष्टकादियागानां मूलभूता श्रुतिः कल्प्यते
तथा इहापि ज्ञेयम् । नह्येविधां श्रुतिमदृष्ट्वा
साक्षात्कृतनिखिलशैवागमसतत्त्वास्त एवमुपदिशेयुः इत्यलं
महागुरूणामुपदेशपरीक्षणदुःशिक्षया । ननु शास्त्राणाम् --

"यतः शिवोद्भवाः सर्वे शिवधामफलप्रदाः |"

इत्याद्युक्तेरेकत्वनियामककारणफलयोरैक्यमस्ति, इह
किंनिबन्धनमेषामेवं नानात्वमुक्तम् ? सत्यम् -- किन्तु अनुग्राह्याशय
भेदादेषां नानात्वं कल्पितम् । यदुक्तम्

शर्वमेतत्प्रवृत्त्यर्थं श्रोतॄणां तु विभेदतः ।

अर्थभेदात्तु भेदोऽयमुपचारत्प्रकल्प्यते ॥

फलभेदो न कल्प्योऽत्र कल्प्यश्चेदयथायथम् |"

इति । ननु यद्येवं तत् --

"वेदादिभ्यः परं शैवं शैवाद् वामं च दक्षिणम् ।

दक्षिणाच्च परं कौलं कौलात्परतरं नहि ॥"

इत्यादिना उक्तमेषां यथायथमुत्कृष्टत्वं युक्तं न स्यात्,? नैतत्


द्वारद्वारिभावेन एषामुपायोपेयभावस्य उक्तत्वात्, तेन
परमाद्वयोपदेशप्रतिपादकमेव शास्त्रं शिवसद्भावलाभैकफलम् --
इत्यवसेयम् । तदेव परमपदप्राप्तो साक्षादुपायभूतत्त्वादुत्कृष्टम् ।
एतच्चानेनैव श्रीमालिनीश्लोकवार्तिकादौ वितत्य उक्तम्, तत्तत एव
स्वयमवधार्यम्, ग्रन्थगौरवभयात्तु प्रतिपदं न संवादितम् । अत
एवाह -- "तत्सारं त्रिकशास्त्रम्" इति । तदुक्तम् --

"वेदाच्छैवं ततो वामं ततो दक्षं ततः कुलम् ।


ततो मतं ततश्चापि त्रिकं सर्वोत्तमं परम् ॥"

इति । अनेनैवाशयेन च --

"वाममार्गाभिषिक्तोऽपि दैशिकः परतत्त्ववित् ।

संस्कार्यो भैरवे सोऽपि कुले कौले त्रिकेऽपि सः ॥"

इत्यादि श्रीनिशाचारादावुक्तम् ॥

तच्च सिद्धा-नामक-मालिन्याख्य- खण्डत्रयात्मकत्वात् त्रिविधिम् । तत्र


क्रियाप्रधानं सिद्धातन्त्रम्, ज्ञानप्रधानं नामकं तन्त्रम्,
तदुभयमयं मालिनीमतम् इति तदेव मुख्यम्, यदाह -- "तत्सारं
मालिनीमतम्" इति । एवं च, ङ तदस्तीह यन्न" इत्यादि युक्तमेवोक्तम् ॥ 18
||

अतश्च सर्वसहत्वात्तदधिकारेणैव च प्रतिज्ञाया अपि निर्वाहो युक्तः


इत्याह --

अतोऽत्रान्तर्गतं सर्वं संप्रदायोज्झितैर्बुधैः ।

अदृष्टं प्रकटीकुर्मो गुरुनाथाज्ञया वयम् ॥ 1-19 ॥

"अतः" इति उक्त युक्त्यास्यैव शास्त्रस्य प्रधान्यात् । "प्रकटीकुर्मः" इति


प्रक्रियाकरणेन । अतश्च "प्रधाने हि कृतो यत्न phalavaanbhavati"iti
भावः । "गुरुनाथाज्ञया" इति -- नहि तदाज्ञां विनात्र अधिकार एव
भवेत् इति भावः ॥19 ॥

अन्यादृष्टप्रकटीकरणे च स्वात्मनि भगवत्प्रसाद एव निमित्तमिति


दर्शयितुमाह

अभिनवगुप्तस्य कृतिः सेयं यस्योदिता गुरुभिराख्या ।

त्रिनयनचरणसरोरुहचिन्तनलब्धप्रसिद्धिरिति ॥ 1-20 ॥

त्रिनयनप्रसादासादितप्रकृष्टसिद्धेः किं नामासाध्यम् -- इति भावः


|| 20 ||

एवं चेयं कृतिः सर्वेषामेव ग्राह्या भवेत्, इति प्रतिपादयितुमाह --

श्रीशम्भुनाथभास्करचरणनिपातप्रभापगतसङ्कोचम् ।

अभिनवगुप्तहृदम्बुजमेतद्विचिनुत महेशपूजनहेतोः ॥ 1-21 ॥

आदिवाक्यम्

हृदयं शास्त्रात्मसतत्त्वम्, महेश्वरस्य पूजनम्

"पूजा नाम न पुष्पाद्यैर्या मतिः क्रियते दृढा ।

निर्विकल्पे महाव्योम्नि सा पूजा ह्यादराल्लयः ॥

इत्याद्युक्त्या तत्तद् वक्ष्यमाणज्ञप्तिक्रमेण स्वात्मतया प्रत्यभिज्ञानम्


| अतश्च महावाक्यार्थेन एकमेवादिवाक्यात्मकं वाक्यम् इति
दर्शयितुमाह -- "आदिवाक्यम्" इति । इह यद्यपि
परमेश्वरशक्तिपातमन्तरेण तच्छास्त्रश्रवणादावन्यत्
प्रवृत्तिनिमित्तं नाभ्युपेयते, तथापि शास्त्रकाराणामियं शैली-
इत्यभिधेयप्रयोजनादि प्रतिपादयितं प्रवृत्तिहेतुतया
अयमादिवाक्योपनिबन्धः । तत्र
प्रथमश्लोकपञ्चकासूत्रितोऽनुत्तरषडर्धार्थक्रम इत्यनेन
साक्षादभिहितश्च परपरापरापरात्मतादिना
बहुप्रकारस्त्रिकार्थस्तावदभिधेयः । तस्यैव च
कर्तृप्रतिपादनकौशलेन कौलागमस्य च
समस्तशास्त्रप्राधान्याभिधानेन सातिशयत्वं प्रतिपादतितुं
""स्रीभट्टनाथ" इत्यादि श्लोकपञ्चकमुपात्तम् । स च
गुरुपरम्परागतः "तस्माद् गुरुक्रमायातं दिशन्नेति परं शिवम् |"
इत्याद्युक्तनीत्या निजप्रयोजनकारी भवति, इत्येतदङ्गतयैव
पारम्पर्यसंदर्शनार्थं गुरुसङ्कीर्तनपरं
श्लोकसप्तकमुट्टङ्कितम् । अतश्चास्यैव वक्ष्यमाणोपायक्रमेण
स्वात्मतया प्रर्त्याभिज्ञानाज्जीवन्मुक्तिप्रदत्वं प्रयोजनं
श्लोकान्तरासूत्रितमपि ""स्रीशम्भुनाथ" इत्यादिश्लोकेन साक्षादुक्तम् ।
एतदुद्दिश्य च को नाम न सचेताः परमेश्वरशक्तिपातपवित्रितः
प्रवर्त्तते इत्यस्य प्रवृत्तिनिमित्तत्वम्, प्रवृत्तस्याप्येदुपलब्धौ
"तमनित्येषु भोगेषु योजयन्ति विनायकाः |" इत्याद्युक्तेर्विघ्नाः
सम्भवन्ति इत्येतन्निरासाय गणेशवटुकयोः स्तुतिः । "अर्थितो रचये" इति
प्रतिज्ञातायाः प्रक्रिययायाश्च "तन्मया तन्त्र्यते तन्त्रालोकनाम्न्यत्र
शासने |" इत्यादिवक्ष्यमाणोपजीवनेन "तन्त्रालोकः" -- इत्यभिधानम् ।
एवमभिधानाभिधेययोरभिधेयप्रयोजनयोश्च
वाच्यवाचकसाध्यसाधनभावलक्षणः सम्बन्धश्चार्थाक्षिप्तः
इत्यनेकवाक्यसंमेलनात्मकमेकमेवादिवाक्यं प्रवृत्तिहेतुतया उक्तम् --
इति पिण्डार्थः ॥ 21 ॥

इह यद्यपि सर्ववादिनां मोक्ष एव उपादेयः, तत्प्रतिपक्षभूतः


संसारश्च हेयः, तस्य च मिथ्याज्ञानं निमित्तम्, तत्प्रतिकूलं च
तत्त्वज्ञानम् -- इति तत्साक्षत्कारेणैव अज्ञानापगमान्मोक्षावाप्तिः
इत्यत्राविवादः, तथापि तैस्तदेकनियतं ज्ञानाज्ञानयोः स्वरूपं न
ज्ञातम् इति

"भ्रमयत्येव तान्माया ह्यमोक्षे मोक्षलिप्सया |"

इत्याद्युक्त्या तदभ्युपगतो मोक्षो मोक्ष एव न भवति -- इति दर्शयितुं


शास्त्रान्तरवैलक्षण्येन तत्परीक्षणस्य वक्ष्यमाणत्वात्
प्राधान्यमपि कटाक्षयितुमुपक्रम एव
बन्धमोक्षपरीक्षामुट्टङ्कयति ग्रन्थकारः --

इह तावत्समस्तेषु शास्त्रेषु परिगीयते ।

अज्ञानं संसर्हेतुर्ज्ञानं मोक्षैककारणम् ॥ 1-22 ॥

न चैतदस्माभिः स्वोपज्ञमेवोक्तम् -- इत्याह --

मलमज्ञानमिच्छन्ति संसाराङ्कुरकारणम् ।

इति प्रोक्तं तथा च श्रीमालिनीविजयोत्तरे ॥ 1-23 ॥

"अज्ञानं" तिमिरं
परमेश्वरस्वातन्त्र्यमात्रसमुल्लासितस्वरूपगोपनासतत्त्वम्
आत्मानात्मनोरन्यथाभिमानस्वभावम् अपूर्ण ज्ञानम्, तदेव चाणवम्
"मलम्", न तु नवमाह्निकादौ निषेत्स्यमानं द्रव्यरूपम् । उक्तं च --

श्वातन्त्र्यहानिर्बोधस्य स्वातन्त्र्यस्याप्यबोधता ।

द्विधाणवं मलमिदं स्वस्वरूपापहानितः ॥"

इति ।

तच्च कीदृक् ? इत्याह -- संसार इति । शंसारस्य"

"bhinnavedyaprathaatraiva maayaakhyam............ |"

ityaadyuktasvaruupasya maayiiyasya malasya

शंसारकारणं कर्म संसाराङकुर उच्यते |"

इति वक्ष्यमाणनीत्य "अङ्कुरः" कारणं कार्ममलं तस्य "कारणं ।


तदुक्तम् --

"मलं कर्मनिमित्तं तु नैमित्तकमतः परम् |"

इति श्रीमालिनीविजयोत्तरे प्रोक्तम् इत्येतदधिकारेणैवायं ग्रन्थः


प्रवृत्त इत्युपोद्वलितम् ॥23 ॥

अज्ञानस्य पौरुषबौद्धात्मकत्वेन द्वैविध्येऽपि इह पौरुषमेव


विवक्षितं स्यान्नान्यत् इत्याह

विशेषणेन बुद्धिस्थे संसारोत्तरकालिके ।

सम्भावनां निरस्यैतदभावे मोक्षमब्रवीत् ॥ 24 ॥

"विशेषणेन" शंसाराङ्कुरकारणम् इत्यनेन" नहि दुरध्यवसायरूपं


बौद्धमज्ञानं कर्मणः कारणम् अपि तु तत्तस्यैति
कथमेतद्विशेषणं सङ्गच्छताम् तद्धि सति कर्मकारणके शरीरे
सम्भवति तस्य कार्यकारणात्मकत्वात् बुद्धेश्च
कारणवर्गान्तःपातित्त्वात्, अत एवोक्तम् शंसारोत्तरकालिके" इति ।

""सरीरभुवनाकारो मायीयः परिकीर्तितः |"

इत्याद्युक्तेः संसाराच्छरीरादनन्तरभाविनि -- इत्यर्थः ॥

किं तत्सम्भावनानिरासेन? -- इत्युक्तम् -- "एतदभावे मोक्षमब्रवीत्" इति


| नहिबौद्धाज्ञानमात्रनिवृत्तौ मोक्षो भवेत् यत्तस्मिन्निवृत्ते बौद्धमेव
ज्ञानमुदेति" तस्य च शुद्धविकल्पात्मत्वेऽपि

शर्वो विकल्पः संसारः............... |"

इति नीत्या संसाराविर्भावकत्वमे इति कथमेतदभावेऽपि एवं स्यात्


यदभिप्रायादितो बाह्यैरपि

"परमार्थविकल्पेऽपि नावलीयेत पण्डितः ।

को हि भेदो विकल्पस्य शुभे वाऽप्यथ वाऽशुभे ॥"

इत्याद्युक्तम्, पौरुषे पुनरज्ञाने दीक्षादिना निवृत्ते सति यदि बौद्धं


ज्ञानमुदियात् तदा तस्य वक्ष्यमाणनीत्या जीवन्मुक्तिं प्रत्यपि
कारणत्वं भवेत्, केवलेन पुनस्तेन न किञ्चित्सेत्स्यति -- इत्युक्तप्रायम् ।
पौरुषं पुनर्ज्ञानमुदितं सत् अन्यनिरपेक्षमेव मोक्षकारणम् ।
यदुक्तम् --

"पाशाश्च पौरुषाः शोध्या दीक्षायां न तु धीगताः ।

तेन तस्यां दोषवत्यामपि दीक्षा न निष्फला ॥"

इति । तच्च ज्ञानमात्रस्वभावम्, अख्यात्यभाव एव हि पूर्णा ख्यातिः,


सैव च प्रकाशानन्दघनस्यात्मनस्तात्त्विकं स्वरूपम्, तत्प्रथनमेव
मोक्षः इति युक्तमुक्तम् -- "एतदभावे मोक्षमब्रवीत्" इति ॥ 24 ॥

ननु अज्ञानशब्दस्य अपूर्णं ज्ञानमर्थः इत्यत्र किं निबन्धनम्,


ज्ञानाभावमात्रमेवास्तु ?

इत्याशङ्क्याह

अज्ञानमिति न ज्ञानाभावश्चातिप्रसङ्गतः ।

स हि लोष्ठादिकेऽप्यस्ति न च तस्यास्ति संसृतिः ॥ 1-25 ॥

कोऽसावतिप्रसङ्गः -- इत्याह -- श हि" इत्यादि । तद्युक्तमुक्तम् --


अज्ञानशब्दस्य अपूर्णं ज्ञानमर्थः -- इति ॥25 ॥

तदाह

अतो ज्ञेयस्य तत्त्वस्य सामस्त्येनाप्रथात्मकम् ।

ज्ञानमेव तदज्ञानं शिवसूत्रेषु भासितम् ॥ 1-26 ॥

"अतो" यथोक्ताद्धेतोः "ज्ञेयस्य" नीलसुखादेः,

"ज्ञेयस्य च परं तत्त्वं यः प्रकाशात्मकः शिवः |"

इत्यादिवक्ष्यमाणस्वरूपस्य "तत्त्वस्य" शामस्त्येन" तस्य


सर्वत्राविशेषात् तदेकघनाकारत्वेन "अप्रथात्मकम्" यत् इदं नीलम्
इदं सुखम् इति द्वैतप्रथात्मकत्वादपूर्णं "ज्ञानम्" तदेव "अज्ञानम्"
न पुनर्ज्ञानाभावमात्रम् -- इत्येतच्छिवसूत्रेषु "भासितम्" -- उक्तम् --
इत्यर्थः ॥ 26 ॥

तत्र चैतत्कुत्र दर्शितम् ? इत्याशङ्क्याह --

चैतन्यमात्मा ज्ञानं च बन्ध इत्यत्र सूत्रयोः ।

संश्लेषेतरयोगाभ्यामयमर्थः प्रदर्शितः ॥ 1-27 ॥

शंश्लेषेतरयोगाभ्याम्" इति संहितया, अन्यथा च


अकारप्रश्लेषविश्लेषाभ्यां तेन "ज्ञानं बन्धः, अज्ञानं बन्धः"
-- इति चायमर्थः, इत्यज्ञानशब्दस्य अपूर्णज्ञानाभिधानलक्षणः
|| 27 ||

एतदेव व्याचष्टे
चैतन्यमिति भावान्तःशब्दःस्वातन्त्र्यमात्रकम् ।

अनाक्षिप्तविशेषं सदाह सूत्रे पुरातने ॥ 1-28 ॥

द्वितीयेन तु सूत्रेण क्रियां वा करणं च वा ।

bruvataa tasya cinmaatraruupasya dvaitamucyate || 1-29 ||

द्वैतप्रथा तदज्ञानं तुच्छत्वाद् बन्ध उच्यते ।

तत एव समुच्छेद्यमित्यावृत्त्यनिरूपतिम् ॥ 1-30 ॥

इह न किञ्चिदप्यचेतितं भवति, चितिक्रिया सर्वसामान्यरूपा इति ।


चेतयति इति चेतनः पूर्णज्ञानक्रियावान् तस्य भावः "चैतन्यम्"
पूर्णज्ञानक्रियावत्त्वम्, तदेव च परमैश्वर्यस्वभावं
svaatantryamucyate | tadaaha -- "svatantryamaatrakam" iti | svaatantryameva
केवलं स्वातन्त्र्यमात्रकम्, अत एवाह -- "अनाक्षिप्तविशेषम्; इति,
"अनाक्षिप्ताः" स्वसहचारिणोऽपि नित्यत्वव्यापकत्वादयो "विशेषाः"
भेदा येन तत् । भावप्रत्ययान्तो हि शब्दः
सहचारिधर्मान्तरनिवृत्तिमेव ब्रूते, अत एव द्रव्याभिधायिनः शब्दस्य
विशेषः । यदाहुः --

"धर्मान्तरप्रतिक्षेपाप्रतिक्षेपौ तयोर्द्वयोः ।

साङ्केतभेदस्य पदं ज्ञातृवाञ्छानुरोधः ॥

भेदोऽयमेव सर्वत्र द्रव्यभावाभिधायिनोः |"

इति । "द्वितीयेन" इति अर्थाद् द्वितीयसूत्रवर्तिना ज्ञानशब्देन, ज्ञप्तिः


-- ज्ञानम्, जायते येन इति ज्ञानं च इति व्युत्पत्त्या "क्रियाम् करणम्" च
praadhaanyenaabhidadhataa tasya -- caitanyamaatmaa -- "ityuktasvaruupasya" ata
एव चेतयते इति "चित्" चितिक्रियायां कर्ता, तन्मात्रमेव केवलं "रूपम्"
यस्य तस्य "द्वैतमुच्यते" कर्तृकर्मणोः कर्तृकर्मक्रियाणां च
भिन्नानामवच्छेदकानामागूरणाद् द्वैतप्रथासूत्रणं क्रियते,
पूर्णमस्य रूपं नाख्यातिः -- इत्यर्थः । "तत्"
तस्मात्संविदद्वैतात्मनः पूर्णस्य रूपस्य अख्यानात् "द्वैतप्रथा" एव
"अज्ञानम्" अपूर्णं ज्ञानमपूर्णत्वाच्च तदेव अपूर्णंमन्यता
शुभाशुभवासनाशरीरभुवनाकारस्वभावविविधसङ्कुचितज्ञानरूप
तया मलत्रयात्मा "बन्धः" इति उच्यते, बन्धरूपत्वादेव च तदज्ञानम्
शमुच्छेद्यम्"

"मलं कर्म च मायीमाणवमखिलं च यत् ।

सर्वंहेयमिति प्रोक्तं..................... ||

इत्युक्त्या हेयम -- इत्यर्थः । नन्वत्र द्वैतप्रथात्मकत्वादपूर्णं


ज्ञानमेव अज्ञानम् इत्येतत्कुतोऽवगतम् ? -- इत्याशङ्क्योक्तम् --
"इत्यावृत्त्या निरूपितम्" -- इति । "आवृत्त्या" -- इति अज्ञानम् इति
संहितापाततः पुनरावर्तनेन -- इत्यर्थः ॥28-30॥

नन्वेवं मोक्षस्य लक्षणमभिधीयताम् ? इत्याशङ्क्याह --

स्वतन्त्रात्मातिरिक्तस्तु तुच्छोऽतुच्छोऽपि कश्चन ।

न मोक्षो नाम तन्नास्य पृथङ्नामापि गृह्यते ॥ 1-31 ॥


न कश्चिदन्योऽस्ति -- इति वाक्यशेषः । यदि तुच्छस्तत्पूर्वोक्तनीत्या
बन्ध एव स्यात्, अतुच्छश्चेत् पारमार्थिकत्वान्नास्य स्वतन्त्रात्मातिरेकः
| यद्वक्ष्यति --

"मोक्षो हि नाम नैवान्यः स्वरूपप्रथनं हि सः ।

स्वरूपं चात्मनः संवित्................... ||"

इत्यादि । किमुक्तं भवति -- इह तावदात्मज्ञानं मोक्ष इत्यविवादः,


अतो यदेवात्मनो लक्षणं तदेव मोक्षस्य इति तन्नान्तरीयकत्वादेव अस्य
लक्षणसिद्धेः पृथक्लक्षणं न कृतम्, अत एव ङामापि" इति
अपिशब्देन लक्षणादेः पुनः का वार्ता -- इत्यावेदितम् ॥ 31 ॥

एवमप्यस्य तद्वैलक्षण्यं कटाक्षीकर्तं दर्शनान्तरोक्तस्य मोक्षस्य


स्वरूपमभिधातुमुत्क्रमते --

यत्तु ज्ञेयसतत्त्वस्य पूर्णपूर्णप्रथात्मकम् ।

तदुत्तरोत्तरं ज्ञानं तत्तत्संसारशान्तिदम् ॥ 1-32 ॥

"यत्" पुनः "ज्ञेयस्य" कला-तत्त्व-भुवनाद्यात्मनोऽध्वनः यत्


शतत्त्वम्" उर्ध्वोर्ध्वमन्योन्यं च भेदेनावस्थानम्, तस्य "उत्तरोत्तरम्"
उपर्युपरिभावेन तत्तद्भुवनाद्युल्लङ्घनक्रमेण तत्तदवेच्छेदापगमात्
यथायथमतिशयाद् द्वैतप्रथात्मकत्वात् संकुचितत्त्वेऽपि
"पूर्णपूर्णप्रथात्मकं ज्ञानम्" उदेति
तदधरीकृततत्त्वजालोल्लङ्घनात्

"चतुर्दशविधं यच्च प्रोक्तं संसारमण्डलम् |"

इत्याद्युक्तेः "तस्य तस्य" चतुर्दशविधयोन्यात्मनः शंसारस्य"


""सान्तिदं तत उन्मोचकम -- इत्यर्थः । ज्ञानस्य हि मोचनमेव धर्मः,
किंतु संकुचितस्यासंकुचितत्त्वम् ॥ 32 ॥

एतदेव दर्शयति

रागाद्यकलुषोऽस्म्यन्तःशून्योऽहं कर्तृतोज्झितः ।

इत्थं समासव्यासाभ्यां ज्ञानं मुञ्चति तावतः ॥ 1-33 ॥

"इत्थम्" प्रथमार्धनिरूपितस्वरूपम् "ज्ञानम्" "तावतः" परिमिताद्


बन्धात्, अर्थात् बौद्धादीन्मुञ्चति -- इति संबन्धः । तत्र
"रागाद्यकलुषोऽहं भवामि" इति ज्ञानं योगाचाराणाम् ।

यदाहुः

"रागादिकलुषं चित्तं संसारस्तद्विमुक्तता ॥"

शंक्षेपात्कथितो मोक्षः प्रहीनावरणैर्जिनैः ॥" इति ।

तथा

"प्रभास्वरमिदं चित्तं प्रकृत्याऽऽगन्तवो मलाः ।

तेषामपाये सर्वार्थं तज्ज्योतिरविनश्वरम् ॥"


इति । अयमत्रार्थः -- प्रकृतिप्रभावस्वरस्य चित्तस्य अनाद्यविद्यावशाद्
रागादिभिरागन्तुकैर्मलैरावृतत्वेन संसाराविर्भावेऽपि
भावनाद्यात्मकमार्गानुष्ठानबलात्तत्तदागन्तुकमलप्रहाणेन
आश्रयपरावृत्त्या अविनश्वरज्योतीरूपस्वरूपाभिव्यक्तिर्मोक्ष इति,
तदयुक्तम्, -- भावना ह्यत्र भवद्भिः कारणमिष्यते, सा
क्षणक्षयिणां चित्तक्षणानां विशेषमाधातुं नोत्सहते, तस्याः
स्थिरैकाश्रयगतत्त्वेन विशेषाधानक्षमत्वात् । तथाहि
स्थायिनस्तिलादयो भावाः स्थायिभिरेव सुमनोभिर्वास्यन्ते, तथेयमपि
स्यात्, अतश्च प्रतिक्षणमपूर्वत्वेन उपजायमानस्य
निरन्वयविनाशिलङ्घनाभ्यासवत् अनासादितातिशयस्य चित्तक्षणस्य
प्रभास्वरचित्तक्षणोपजननाय भावना न प्रभवेत् इत्यनया कोऽर्थः
| समलाश्च चित्तक्षणाः स्वारसिक्याः सदृशारम्भणशक्तेः
स्वसदृशानेव चित्तक्षणानुत्पादयितुं क्षमन्ते, न विसदृशान्
प्रभास्वरान् । एवं च चित्तक्षणभङ्गुरत्वान्मलप्रहारणायैव
भावना न प्रगल्भेत इत्याश्रयपरावृत्तेः का वार्ता इति कृतं
क्षणिकवादिनां मोक्षेण । बन्धमोक्षौ च स्थिरैकादिपक्षे युज्येते,
बद्धो हि मोक्षाय प्रवर्तते, प्राप्य च निवृत्तो भवति इति, सन्तानश्चैको
न विद्यते, तस्य भेदाभेदविकल्पोपहतत्त्वात् । "अन्तः"
संविद्रूपतायामपि ""सून्योऽहं" भवामि इति ज्ञानं माध्यमिकानाम् ।
ते खलु सर्वभावनैःस्वाभाव्यवादिनःसंविदोऽपि
नैःस्वाभाव्यान्मिथ्यात्वम् अभिदधतस्यच्छून्यतायामेव
मोक्षमाचक्षीरन् । यदाहुः --

"चित्तमात्रमिदं विश्वमिति या देशना मुनेः ।

तत्त्रासपरिहारार्थं बालानां सा न तत्त्वतः ॥

सापि ध्वस्ता महाभागैश्चित्तमात्रव्यवस्थितिः |"

इति, तदप्युक्तम्, -- संविदो हि मिथ्यात्वेन स्वतन्त्ररूपापाकरणेऽपि


मिथ्यात्वे सत्तैव न भवेत् तस्याः नीलादिवत् परतन्त्ररूपत्वाभावात्,
नीलादीनां हि मिथ्यात्वेन स्वतन्त्ररूपापाकरणेऽपि
संविदात्मतयाऽस्त्यवस्थानम्, संविदि तु स्फुरत्तामात्रसारायां
मिथ्यात्वादसत्त्वमेव स्यात् इति न किञ्चित्स्फुरेत् इति मूर्छैव स्यात् इति ।
न च संविदः स्फुरत्तामात्रसाररूपाया अपह्नवः शक्यक्रियः इति
यत्किञ्चिदेतत् । अथ --

शर्वालम्बनधर्मैश्च सर्वसत्त्वैरशेषतः ।

सर्वक्लेशाशयैः शून्यं नं शून्यं परमार्थतः ॥"

इत्याद्युक्त्युक्त्या ग्राह्यग्राहकभावादिना कल्पितेन रूपेण शून्यम्, न तु


संविदापि इति चेत्, एवं ह्युच्यमाने विज्ञानवादे एवाभ्युपगमः स्यात्,
सोऽपि हि कल्पितपरतन्त्रादिरूपशून्यत्वेन

"इत्यन्तःकरणस्यैव विचित्रात्मावभासिनः ।

अविभाविततत्त्वस्य विस्फूर्जितमिदं जगत् ॥"

इत्याद्युक्तेर्विज्ञप्तिमेव परमार्थसतीमभ्युपागमत् इति न नवं


किञ्चिदायुष्मतोत्प्रेक्षितम् । तत्र चोक्तो दोषः "अकर्ताहं भवामि" इति
ज्ञानं सांख्यानाम् । ते हि निष्क्रियमेवात्मानमभ्युपागमन्, अन्यथा हि
तस्य चैतन्यं न स्याततेचनानामेव क्षीरादीनां
क्रियावत्त्वोपलब्धेः । अयुक्तं चैतत् -- अकर्तृत्वे हि पुरुषस्य
अनिर्मोक्षः स्यात् अकिञ्चित्करत्वे हि पुरुषस्योत्पन्नेऽपि विवेकदर्शने
स्वरूपेणावस्थानं न स्यात्, प्रवृत्तिस्वभावायाः
प्रकृतेरौदासीन्यायोगात् तं प्रत्यपि पुनः सम्भावनायाः सम्भवात् ।
न च प्रकृतेः "दृष्टाहमनेन" इति ङ पुनरेतदर्थमहं प्रवर्ते"
इत्यनुसन्धानमस्त्याचैतन्यादस्याः प्रेक्षाकारित्वाभावात् । एवं चेयं
कृतेऽपि शब्दाद्युपलम्भे यथा पुनस्तदर्थ प्रवर्तते, तथा
कृतायामपि विवेकख्यातौ पुनरपि तदर्थं प्रवर्तिष्यते,
स्वभावस्यानपेतत्त्वात् । एवमपि कृतमकृतं न भवति -- इति
संकुचितमपि ज्ञानं बौद्धादीनां निजोचितामर्थक्रियां विदध्यात् ।
तथाहि बौद्धाः

"एकमेवेदं संविद्रूपं हर्षविषादाद्यनेकाकारविवर्त्तं पश्यामः


||"

इत्याद्युक्तयुक्त्या बुद्धिवृत्त्यात्मकं ज्ञानमेव तत्त्वं प्रतिपन्नाः इति


बुद्धितत्त्वप्राप्तिरेवैषां मोक्षः । तदुक्तम्

"ब्रह्मा तत्राधिपत्वेन बुद्धितत्त्वे व्यवस्थितः ।

सर्वज्ञं च तमेवाहुर्बौद्धानां परमं पदम् ॥

इति । अत एवैषां बुद्धितत्त्वाधोवर्तिनः संसारस्य शान्तिः । एवं च


"ज्ञानं मुञ्चति तावतः" इति युक्तमुक्तम् । सांख्याश्च
सुखदुःखाद्यात्मकप्रकृतिपृथग्भावेन पुंस एव स्वरूपेणावस्थानं
तत्त्वं प्रतिपन्नाः इति पंस्तत्त्वप्राप्तिरेवैषां मोक्षः । तदुक्तम् --

"पौरुषे चैव सांख्यानां सुखदःखादिवर्जितम् |"

इति । नैरात्म्यदृष्टेश्चात्मदृष्टिर्विशिष्यते, इति सांख्यानां


बौद्धेभ्यः पूर्णप्रथात्मकं ज्ञानम् इत्येषां
बुद्धितत्त्वोर्ध्ववर्तिपुंस्तत्त्वप्राप्तिः । एवं च
पूर्णप्रथात्मकमुत्तोत्तरं ज्ञानम्, इत्यादिः
पूर्वसूत्रप्रतिज्ञातोऽर्थो निर्वाहितः । एवं सांख्यपातञ्जलयोः
प्रकृतिपृथग्भावेन पंज्ञानस्य साम्येऽपि सांख्येभ्यः
पातञ्जलानामीश्वरप्रणिधानात् तद्विशिष्यते, इति तेषां
पुंस्तत्त्वोर्ध्ववर्तिनियतितत्त्वप्राप्तिरुक्ता ।

".सडविंशकं तु देवेशि योगशास्त्रे परं पदम् |"

इति । एवं च मौसुलपाशुपतादीनामपि यथायथं


ज्ञानातिशयादूर्ध्वोर्ध्व तत्त्वावाप्तिः परं पदम् इति । तदुक्तम्

"मौसुले कारूके चैव मायातत्त्वं प्रकीर्तितम् |"

इति । तथा

"व्रते पाशुपते प्रोक्तमैश्वरं परमं पदम् |"

इति । तत्रैवं बौद्धादीनां मायीयादेव मलादंशांशिकया,


मौसुलानां कार्मादपि, पाशुपतानाम् अनात्मनि आत्माभिमानात्
आणवादपि मलान्मोचकं ज्ञानम् इत्युक्तम् शमासव्यासाभ्याम्" इति ॥ 33
||

ननु स्वदर्शनौचित्येन एवं बन्धविगलनेऽपि किमिति नासौ मुक्तः


इत्याशङ्क्याह --

तस्मान्मुक्तोऽप्यवच्छेदादवच्छेदान्तरस्थितेः ।

अमुक्त एव मुक्तस्तु सर्वावच्छेदवर्जितः ॥ 1-34 ॥

"..............अध्वा बन्धस्य कारणम् |"


इत्युक्तेः अध्वा तावद् बन्धकः । तत्र बौद्धादयो
बुद्धितत्त्वान्तबन्धविगलनात् तन्मुक्ता अपि
तदूर्ध्ववर्त्यध्वान्तरावच्छेदस्थितेरमुक्ता एव, अत एवैषां पुनरपि
सर्गारम्भे सृज्यमानत्वात् संसाराविर्भावः, बन्धकारणस्य
निःशेषेणाप्रक्षयात् । यद्वक्ष्यति --

शांख्यवेदादिसंसिद्धान् श्रीकण्ठस्तदहर्मुखे ।

सृजत्येव पुनस्तेन न सम्यङ्मुक्तिरीदृशी ॥"

इति । श्रीस्वच्छन्दशास्त्रेऽपि --

"लौकिकानां पुनः सृष्टिः पुनः संहार एव च ।

संसारचक्रमारूढा भवन्ति घटयन्त्रवत् ॥"

इत्यादि सामान्येनाभिधाय --

"मुक्तं च प्रतिबन्धात्तं पुनर्बध्नाति चेश्वरः ।

बन्धः संसारतो भूयो यावद्देवं न विन्दति ॥"

इति बौद्धाद्यवान्तरदर्शनमुक्तोपलक्षणपरतया विशेषेणोक्तम् । यः


पुनर्निःशेषप्रक्षीणसर्वाध्वबन्धः स एव साक्षान्मुक्तः इत्याह --
"मुक्तस्तु सर्वावच्छेदवर्जितः" इति । यदुक्तम् --

शर्वाध्वनो विनिष्क्रान्तं शैवानां तु परं पदम् |"

इति । तथा

""सैवः सिद्धो भाति मूर्ध्नीतरेषां

मुक्तः सृष्टौ पुनरभ्येति नाधः |"

इति ॥ 34 ॥

अत्र चैवंविधमेव पूर्णं ज्ञानं निमित्तम् -- इत्याह --

यत्तु ज्ञेयसतत्त्वस्य ज्ञानं स्वात्मनोज्झितम् ।

अवच्छेदैर्न तत्कुत्राप्यज्ञानं सत्यमुक्तिदम् ॥ 1-35 ॥

"अवच्छेदैः" सङ्कोचाधायिभिरिदन्तापरामर्शैः शर्वात्मना"


सर्वप्रकारं वासनामात्रेणापि यत् "उज्झितम्"
पराहन्तापरामर्शसारम -- इत्यर्थः । अत एव च
पूर्णप्रथात्मकत्वात् ङ तत् कुत्राप्यज्ञानम्" अतश्च शत्याम्"
मुक्त्याभासविलक्षणां "मुक्तिं" ददाति,
अहंपरामर्शसारप्रमात्रैकात्म्येन स्फुरति -- इत्यर्थः ॥ 35 ॥

इदानीमुद्दिष्टयोर्ज्ञानाज्ञानयोरेव स्वरूपं विभजति --

ज्ञानाज्ञानस्वरूपं यदुक्तं प्रत्येकमप्यदः ।

द्विधापौरुषबौद्धत्वभिदोक्तं शिवशासने ॥ 1-36 ॥


""सिवशासने" इति पञ्चस्रोतोरूपे पारमेश्वरदर्शने -- इत्यर्थः ।
एतद्धि सर्वत्रैवाविशेषेणोक्तम् ॥36 ॥

तदेव लक्षयति

तत्र पुंसो यदज्ञानं मलाख्यं तज्जमप्यथ ।

स्वपूर्णचित्क्रियारूपशितावरणात्मकम् ॥ 1-37 ॥

सङ्कोचिदृक्क्रियारूपं तत्पशोरविकल्पितम् ।

अथ -- शब्द आनन्तर्ये, उद्देशानन्तरं हि लक्षणपरीक्षयोरवसरः


-- इत्याशयः । "तत्र" द्विविधयोर्ज्ञानाज्ञानयोर्मध्यात् --

"........................ पुंसः प्रादुर्भवत्परम् |"

इत्यस्यात्मनोऽपि यत्समनन्तरोक्तस्वरूपं
मलाख्यमनन्यसाधाणानवच्छिन्नज्ञानक्रियायोगि
parapramaat.rruupaacchivaadeva जातमुद्भूतम् -- इत्यर्थः । परमेश्वर एव
हि स्वस्वातन्त्र्यात्पूर्णज्ञत्वकर्तृत्त्वाद्यपहस्तनेन
अख्यात्यात्मकारणमलाविर्भावेन स्वात्मानमावृणुयात् । तदुक्तम् --

"परमं यत्स्वातन्त्र्यं दुर्घटसम्पादनं महेशस्य ।

देवी मायाशक्तिः स्वात्मावरणं शिवस्यैतत् ॥ (पषा. 15का.)

मायापरिग्रहवशाद् बोधो मलिनः पुमान्पशुर्भवति |"

इति । (प. सा. 16 का.) वक्ष्यति च --

"तेन स्वरूपस्वातन्त्र्यमात्रं मलविजृम्भितम् |"

इति । तदेव पशोराणवादिमलत्रययोगिनोऽपि तस्य


मातुर्देशकालाद्यवच्छिन्नत्वान्नियतदृक्क्रियास्वाभासालोचनात्मकं
ज्ञानम् । परमेश्वर एव हि सर्वज्ञताद्यपहस्तनेन अणुतां प्रापितस्य
स्वात्मनः पुनरपि कलादियोगं कृतवान्, येनास्य नियतं
ज्ञत्वकर्तृत्वाद्यभियुक्तम् । तदुक्तम् --

"असूत सा कलातत्त्वं यद्योगादभवत्पुमान् ।

जातकर्तृत्वसामर्थ्यो विद्यारागौ ततोऽसृजत् ॥

विद्या विवेचयत्यस्य कर्म तत्कार्यकारणे ।

रागोऽपि रञ्जयत्येनं स्वभोगेष्वशुचिष्वपि ॥

नियतिर्योजयत्येनं स्वके कर्मणि पुद्गलम् ।

कालोऽपि कलयत्येनं तुट्यादिभिरवस्थितः ॥"

इति । ज्ञानस्वरूपस्य प्रथममुद्देशेऽपि


अवश्योच्छेद्यत्वप्रतिपादनार्थमादाव-ज्ञानस्वरूपं निरूपितम् ॥ ननु
पंसा बुद्धिवृत्त्यात्मकं ज्ञानं निर्विकल्पकम् इत्युच्यते, तत् कथमेतत्
बुद्ध्यंशोपनिपाति न स्यात् -- इत्याशङ्क्याह -- तदज्ञानं न
बुद्ध्यंशोऽध्यवसायाद्यभावतः ॥ 38 ॥
एवमपि हि बुद्धेः

"अध्यवसायो बुद्धिः" इत्याद्युक्तेरध्यवसाय एव मुख्यं रूपम्, कथमस्य


एतदभावे तद्धर्मत्वं स्यात् ॥ 38 ॥

अत एवाह

अहमित्थमिदं वेद्मीत्येवमध्यवसायिनी ।

षट्कञ्चुकाबिलाणूत्थप्रतिबिम्बनतो यदा ॥ 1-39 ॥

धीर्जायते तदा तादृग्ज्ञानमज्ञानशब्दितम् ।

बौद्धं तस्य च तत्पउस्नं पोषणीयं च पोष्टृ च ॥ 1-40 ॥

अस्याश्चैवमध्यवसाययोगित्वे हेतुः ".सट्कञ्चुक" इति । षट्कञ्चुकैः -


-

"कालकलानियतिबलाद् रागाविद्यावशेन संबद्धः ।

अधुनैव किञ्चिदेवेदमेव सर्वात्मनैव जानामि ।

मायासहितं कञ्चुकषट्कर्मणोरन्तरङ्गमिदमुक्तम् ॥(पषा. 16 u. 17)

इत्यादिना निरूपितस्वरूपैः -- "आबिलः"


प्रतिनियतज्ञत्वकर्तृत्वाद्युत्पत्त्या म्लानप्रायो योऽसौ "अणुः"
परिमितात्मा, ततो जातात् "प्रतिबिम्बनात्" चिच्छायासंक्रमणात् --
इत्यर्थः ।

एवं ह्यस्याः पुंबोधव्यक्तिभूमित्वादेवंस्वभावो भवेत् -- इति भावः


| "तादृक्" इति एवमध्यवसायरूपम् । अनयोश्च परस्परं कार्यकारण
दर्शयितुमाह -- "तस्य" इत्यादि, "तस्य" इति बौद्धस्य, "पौस्नम्" पंसि
भवं पौरुषम् -- इत्यर्थः । "पोषणीयम्" कार्यम् इत्यर्थः ।
कामशोकाद्यावेशभाजो हि तन्मयतानुसंधानादिना
तत्तदर्थसाक्षात्कारात्मकमविकल्पकं ज्ञानमुदियात् । यदाहुः --

"कामशोकभयोन्मादचौरस्वप्नाद्युपप्लुताः ।

अभूतानपि पश्यन्ति पुरतोऽवस्थितानिव ॥"

इति । "पोष्टृ" इति कारणम् । स्वप्नादावपि अनुभव एव हि प्राच्यो


nimittam, nahi naarikeladviipavaasino vahnivikalpaadaavicchaapi bhavet || 39-40
||

एवमज्ञानं निरूप्य, ज्ञानमपि द्विविधं निरूपयितुमाह --

क्षीणे तु पशुसंस्कारे पंसः प्राप्तपरस्थितेः ।

विकस्वरं तद्विज्ञानं पौरुषं निर्विकल्पकम् ॥ 1-41 ॥

विकस्वराविकल्पात्मज्ञानौचित्येन यावता ।

तद्बौद्धं यस्य तत्पौंस्नं प्राग्वत्पोष्यं च पोष्टृ च ॥ 1-42 ॥

पशोराणवस्यापि वासनामात्रक्षयाभिधानात् ङिमित्ताभावे


नैमित्तिकस्याप्य-भावः" इति न्यायेन कार्ममायीययोरपि
प्रक्षयान्निवृत्तनिखिलबन्धस्य "पुंसः" अत एव
प्राप्तपरमचिदैकात्म्यस्य "विकस्वरम्" पराहन्ताविमर्शात्मकम्
ङिर्विकल्पकम्" कृत्रिमाहङ्कारादिविकल्पविलक्षणं ज्ञानं पौरुषं
भवति -- इति वाक्यार्थः । "औचित्येन" इति तद्वत्पूर्णेनात्मना --
इत्यर्थः । अतश्च शर्वो ममायं विभवः" इत्येवंरूपत्वमस्याः ।
"यस्य" इति बौद्धज्ञानस्य । "प्राग्वत्" इति यथैवाज्ञानयोः परस्परं
पोष्यपोषकभावस्तथैव -- इत्यर्थः । तथैव पूर्णापूर्णत्वेन
पुनः विशेषो ग्राह्यः, अन्यथा हि ज्ञानाज्ञानयोः
स्वरूपमेवाभिहितं न स्यात् ॥ 41-42 ॥

नन्वेवंविधमज्ञानं तावदनाद्येवावस्थितम् इति नास्ति विवादः,


एतदभावात्मकं ज्ञानं पुनः कदा समुदियात् ? एतदभावे च किं
निमित्तम् ?

इत्याशङ्क्याह

तत्र दीक्षादिना पौंस्नमज्ञानं ध्वंसि यद्यपि ।

तथापि तच्छरीरान्ते तज्ज्ञानं व्यज्यते स्फुटम् ॥ 1-43 ॥

यद्यप्युक्तस्वरूपम् "पौंस्नमज्ञानम्" --

"दीयते ज्ञानसद्भावः क्षीयन्ते पशुवासनाः ।

दानक्षपणसंयुक्ता दीक्षा तेनेह कीर्तिता ॥"

इत्याद्युक्तस्वरूपया दीक्षया नश्यत्येव "तथापि" "तत्"


अज्ञानाभावमात्ररूपमात्मज्ञानं व्यक्त्युन्मुखमपि

"......................प्रारब्धेकं न शोधयेत् |"

इत्याद्युक्तेरिदंशरीरारम्भकस्य कार्ममलस्य सद्भावात् "तस्य"


वर्तमान-शरीरस्य" अन्ते स्फुटं व्यज्यते"

"........................देहपाते शिवं व्रजेत् |"

इत्याद्युक्त्या साक्षात्कारात्म स्फुरति -- इत्यर्थः । आदिशब्दाच्च


शेषवृत्त्या ग्रहणम्, न तु तीव्रतरशक्तिपातादेः, तद्धि दीक्षायां
निमित्तम् इति तद्वचनेनैवास्य ग्रहः सिद्धः, न
चास्मिन्दीक्षातोऽन्यत्ङ्किचिन्मुक्तौ निमित्तम् । तदुक्तम् --

"तस्मात्प्रवितताद् बन्धात्परस्थानविरोधात् ।

दीक्षैव मोचयत्यूर्ध्वं शैवं धाम नयत्यपि ॥"

इति । तीव्रतमशक्तिपातादौ पुनरनुपायादिक्रमेण दीक्षा भवेत्,


येनास्य तत्कालमेवापवर्गः ।
तदुक्तम्

"तत्संबन्धात्ततः कश्चित्तत्क्षणादपवृज्यते |"

इति । दीक्षानिरपेक्षमेव पुनरेतत् मुक्तौ निमित्तम् इति न सम्भाव्यम्, एवं


श्रुतिविरोधः स्यात् ।
"तस्य दीक्षां विनैवात्मसंस्कारपरिणामतः ।

सम्यग्ज्ञानं भवेत्सर्वशास्त्रेषु परिनिष्ठितम् ॥"

इत्यादौ पुनर्बाह्यक्रियादीक्षाभिप्रायेण तन्निषेधो विवक्षितः,


अन्यथा ह्यत्रात्मसंस्कारशब्दार्थ एव कथं सङ्गच्छताम् इत्यलं
बहुना ॥ 43 ॥

ननु यद्येवं दीक्षया देहान्त एवमुक्तिर्भवेत्, तत्कथं "जीवन्नेव


विमुक्तोऽसौ" इत्याद्युक्तम्?

इत्याशङ्क्याह

बौद्धज्ञानेन तु यदा बौद्धमज्ञानजृम्भितम् ।

विलीयते तदा जीवन्मुक्तिः करतले स्थिता ॥ 44 ॥

"बौद्धज्ञानेन" इति परमेश्वराद्वयशास्त्रश्रवणाद्युद्भूतेन ।


तदुक्तम् --

"गुरूणैव यदा काले सम्प्रदायो निरूपितः ।

तदाप्रभृति मुक्तोऽसौ यन्त्रं तिष्ठति केवलम् ॥"

इति । एतच्च दीक्षिताधिकारेणैव ज्ञेयम्, नहि अकृतदीक्षस्य


शास्त्रश्रवणेऽप्यधिकारः इति कुतस्तदवबोधनिमित्तकोऽपि
तज्ज्ञानाविर्भावः स्यात् । तदुक्तम् --

"अदीक्षितानां पुरतो नोच्चरेच्छिवपद्धतिम् |"

इति । न च अप्रध्वस्तपौरुषाज्ञानस्य अनेन किञ्चिद्भवति इत्युक्तप्रायम्,


अन्यथा हि प्रेक्षावतां दीक्षायां प्रवृत्तिरेव न स्यात् --
साध्यस्यार्थस्य अत एव स्रुष्टुरभावात्, अत एव दीक्षायां
शिथिलास्थत्वं न वाच्यम्, तस्या एव मुक्ति प्रति मूलकारणत्वात् ।
एवं दीक्षादिना पौंस्नं ज्ञानमभिव्यक्त्युन्मुखमपि न तदैव
मुक्तिप्रदम्, देहान्ते तदभिव्यक्तेरुक्तत्वात्, इदं पुनस्तदैव इति ततोऽस्य
प्राधान्यमपि कटाक्षितम् ॥ 44 ॥

न केवलमेतदेवास्य ततः प्राधान्यनिमित्तं यावदन्यदपि -- इत्याह

दीक्षापि बौद्धविज्ञानपूर्वा सत्यं विमोचिका ।

तेन तत्रापि बौद्धस्य ज्ञानस्यास्ति प्रधानता ॥ 1-45 ॥

इह

शर्वलक्षणहीनोऽपि ज्ञानवान्गुरुरुत्तमः |"

इत्याद्युक्तेरधिगतशास्त्रार्थस्यैव हि गुरोर्दीक्षायाम् अधिकारः, अत


एव तस्य

""सिवशास्त्रविधानज्ञं ज्ञानज्ञेयविशारदम् |"

इति लक्षणं प्राधान्येनोक्तम्, अन्यथा पुनः --

""सास्त्रहीने न सिद्धः स्याद्दीक्षायां वीरवन्दिते |"


इत्याद्युक्त्या दीक्षा विमोचिकैव न स्यात्, तेन इति दीक्षायां बौद्धस्य
ज्ञानस्य कारणत्वात्, नहि तेन विना तस्या निष्पत्तिरेव स्यात् ॥ 45 ॥

न चैतदस्मदुपज्ञमेव -- इत्याह --

ज्ञानाज्ञानागतं चैतद् द्वित्वं स्वायम्भुवे रुरौ ।

मतङ्गादौ कृतं श्रीमत्खेटपालादिदैशिकैः ॥ 1-46 ॥

taduktam -- "sriisvaayambhuve --

"athaatmamalamaayaakhyakarmabandhavimuktaye |

व्यक्तये च शिवत्वस्य शिवज्ञानं प्रवर्तते ॥"

इति ।

"अथानादिर्मलः पंसां पशुत्वं परिकीर्तितम् ।

तत्सद्भाववशोऽज्ञादिः पाशौघः पौरुषः स्मृतः ॥

तस्मात्तत्तत्त्वतो ज्ञेयं मोक्षमक्षयमिच्छता |"

इति च । श्रीरुरावपि

"यजन्ति विविधैर्यज्ञैर्मन्त्रतत्त्वविशारदाः ।

गुरुतन्त्राद्यनुज्ञातदीक्षासिच्छिन्नसंशयाः ॥"

इति ।

ङ मीमांस्या विचार्या वा मन्त्राः स्वल्पधिया नरैः ।

प्रमाणमागमं कृत्वा श्रद्धातव्या विचक्षणैः ॥

सर्वे मन्त्रात्मका देवाः सर्वे मन्त्राः शिवात्मकाः ।

शिवात्मकमिदं ज्ञात्वा शिवमेवानुचिन्तयेत् ॥"

इति च । श्रीमतङ्गेऽपि

"ततः स भगवानीशः स्फुरन्माणिक्यशेखरः ।

वाक्यानलसमुत्थेन ज्वालावीर्येण मन्त्रराट् ॥

प्रददाह मुनेः सर्वमज्ञानं तृणराशिवत् |"

इति ।

""सिववक्त्राम्बुजोद्भूतममलं सर्वतोमुखम् ॥

शिवत्वोन्मीलनं तथ्यं ज्ञानमज्ञाननाशनम् ।

अनेन सिद्धाः पश्यन्ति यत्तत्पदमनामयम् ॥"

इति च । आदिशब्देन चिल्लाचक्रेश्वरीमतादेर्ग्रहणम् । तदुक्तं तत्र --


"बौद्धं च पौरुषेयं च द्विविधं तन्मलं स्मृतम् ।

तत्र दीक्षादिना याति पौरुषेयं मलं क्षयम् ।

बौद्धमक्षयमेवास्ते तावत्तावत्समुद्रितम् ।

यावन्न बौद्धमेवास्य सजातीयविलापकम् ॥

ज्ञानमभ्युदितं सम्यक्सारेतरविभागकृत् |"

इति पौंस्नज्ञानाभिव्यञ्जने दीक्षा तावन्न प्रभवेद्यावदस्य बौद्धं


ज्ञानं पूर्वभावि न स्यात्, येनास्य ततोऽपि प्राधान्यमुक्तम् ॥ 46 ॥

एवं बौद्धमपि ज्ञानं पारमेश्वरं शास्त्रमन्तरेण कुतः समुदियात्


इति तदेव मूलकारणत्वादिह प्रधानम् -- इत्याह --

तथाविधावसायात्मबौद्धविज्ञानसम्पदे ।

शास्त्रमेव प्रधानं यज्ज्ञेयतत्त्वप्रदर्शकम् ॥ 1-47 ॥

शंपदे" इति -- तां जनयितुम् -- इत्यर्थः । यतो "ज्ञेयस्य"


नीलसुखादेः "तत्त्वम्" प्रकाशमानत्वान्यथानुपपत्त्या
प्रकाशात्मकशिवस्वभावत्वम्, तस्य प्रदर्शकम्
पराद्वयोपदेशकारित्वात्तदभिधायकम् -- इत्यर्थः । अत एव चास्य
तदप्रदर्शकतया शास्त्रान्तरेभ्यो वैलक्षण्यमपि कटाक्षितम् ॥ 47 ॥

ननु भवत्वेवम्, अत्र पुनः किं निमित्तं यत्पौंस्नाज्ञाननिवृतौ


देहान्ते मुक्तिः, बौद्धाज्ञाननिवृत्तौ तु तदैव -- इत्याशङ्क्याह --

दीक्षया गलितेऽप्यन्तरज्ञाने पौरुषात्मनि ।

धीगतस्यानिवृत्तत्वाद्विकल्पोऽपि हि सम्भवेत् ॥ 1-48 ॥

"धीगतस्य" इति अज्ञानस्य । "विकल्पो हि" भेदप्रथात्मकः स चैव


अख्यातिरूपत्वादज्ञानम् इति बहूक्तम् ॥ 48 ॥

ननु धीगतमज्ञानं यदि न निवृत्तं तदात्मनः किमायातम्


इत्याशङ्क्याह --

देहसद्भावपर्यन्तमात्मभावो यतो धियि ।

देहान्तेऽपि च मोक्षः स्यात्पौरुषाज्ञानहानितः ॥ 1-49 ॥

दीक्षितस्यापि हि नियतकालं बुद्धावात्मग्रहो भवेत् इति तयोरभेदाद्


बौद्धमप्यज्ञानमात्मन्युपचितं सम्भवेत् -- इति भावः । अत एव
देहान्ते बुद्धावात्मग्रहव्युपरमात् पौरुषस्याज्ञानस्य दीक्षादिना
पूर्वमेव प्रध्वस्तत्त्वान्मोक्षः इति युक्तमुक्तम् "तच्छरीरान्ते
तज्ज्ञानं व्यज्यते स्फुटम्" इति ॥ 49 ॥

एवं विकल्पोऽत्र सम्भवन्मुक्तौ व्यवधायकः इति न तदैव मुक्तिः, तस्य


पुनरसम्भवे सत्यपि देहे मुक्तिः -- इत्याह
बौद्धाज्ञाननिवृत्तौ तु विकल्पोन्मूलनाद् ध्रुवम् ।

तदैव मोक्ष इत्युक्तं धात्रा श्रीमन्निशाटने ॥ 1-50 ॥

न चैतदप्रमाणकम् -- इत्याह -- "इत्युक्तम्" इत्यादि ॥ 50 ॥

विकल्पयुक्तचित्तस्तु पिण्डपाताच्छिवं व्रजेत् ।

इतरस्तु तदैवेति शास्त्रस्यात्र प्रधानतः ॥ 1-51 ॥

"इतरः" इति निर्विकल्पः |" तदैव" इति देहसद्भावे -- इत्यर्थः ।


यदुक्तम् तत्रैव --

"विकल्पयुक्तचित्तस्तु पिण्डपाताच्छिवं व्रजेत् |"

विकल्पहीनचित्तस्तु ह्यात्मानं शिवमव्ययम् ॥

पश्यते भावशुद्ध्य यो जीवन्मुक्तो न संशयः |"

इति । इदानीं प्राक् प्रतिज्ञातं शास्त्रस्यैव प्राधान्यं निगमयतीति


इत्यादिना "इति" शब्दः काकाक्षिन्यायेन योज्यः, तेन
श्रीनिशाटनग्रन्थसमाप्तौ हेतौ च व्याख्येयः । स च
"ज्ञेयतत्त्वप्रदर्शकम्" इत्यादिना प्रागप्युक्तः ॥ 51 ॥

ननु किं नाम ज्ञेयस्य तत्त्वं यत्प्रदर्श्यमानं


शास्त्रप्राधान्यावगमकमपि स्यात् --

इत्याशङ्क्याह

ज्ञेयस्य हि परं तत्त्वं यः प्रकाशात्मकः शिवः ।

नह्यप्रकाशरूपस्य प्राकाश्यं वस्तुतापि वा ॥ 1-52 ॥

"ज्ञेयस्य" नीलादेर्नीलतैव -- प्रकाशमानता न तावदात्मभूता,


तथात्वे हि सर्वदैव सर्वान्प्रति च स्यान्न तु कदाचित्कंचित्प्रति इति
सर्वेऽपि सर्वज्ञाः स्युः । अतश्च अस्य प्रकाशते, मम प्रकाशते इति
प्रकाशात्मप्रमातृसंलग्नैव सा युज्यते इति नासौ स्वातन्त्र्येण
पर्यवसितस्वरूपो नीलादिः, शिव एव प्रकाशात्मकः प्रमाता,
तदतिरिक्तस्य अन्यस्य भेदाभेदविकल्पोपहतत्त्वात्, अतश्च
नीलादेर्ज्ञेयस्य प्रकाशमानत्वात् स एव परमार्थः इत्युक्तम्
"प्रकाशात्मकः शिवः परं तत्त्वम्" इति । नन्वसौ स्वयमतथारूपोऽपि
प्रकाशसंबन्धात्तथा भविष्यति इत्याशङ्क्याह -- ङहि" इत्यादि ।
प्रकाशसंबन्धेनापि हि प्रकाशमानो नीलादिः स्वयं प्रकाशरूप एव
सन् प्रकाशते, न अप्रकाशरूपश्च प्रकाशते च इति स्यात् नहि अश्वेतः
प्रासादः श्वेतते, न चैवं वस्तुत्वमप्यस्य स्यात् नहि
प्रकाशरूपतामपहाय अन्यद्वस्तु सम्भवेत् -- इति भावः ॥ 52 ॥

एवं च न केवलं नीलादेर्ज्ञेयस्य भावस्य


प्रकाशमानत्वात्प्रकाशात्मकः शिवस्तत्त्वं यावत्तदभावस्यापि --
इत्याह --

अवस्तुतापि भावानां चमत्कारैकगोचरा ।


यत्कुड्यसदृशी नेयं धीरवस्त्वेतदित्यपि ॥ 1-53 ॥

यतो ङास्त्यत्र घटः" इत्येवंरूपापि


बुद्धिर्बोधस्वभावत्वात्कुड्यादिजडपदार्थविलक्षणा अत एव
घटाद्यभावोऽपि
बुद्ध्यमानत्वात्परमानन्दैकघनबोधात्मकशिवस्वभाव एव -- इत्यर्थः
|

तदाहुः

"अबोधोऽपि बुद्ध्यमानो बोधात्मभूत ईश्वर एव |"

इति ॥ 53 ॥

ननु सिद्धे प्रकाशे भावाभावरूपस्य ज्ञेयस्य तदेकपरमार्थत्वं


सिद्ध्येत्, स एव पुनः केन प्रमाणेन सिद्धः ? इत्याशङ्क्याह --

प्रकाशो नाम यश्चायं सर्वत्रैव प्रकाशते ।

अनपह्नवनीयत्वात् किं तस्मिन्मानकल्पनैः ॥ 1-54 ॥

अपूर्वार्थविषयं खलु प्रमाणम् । यदाहुः --

"अनधिगतविषयं प्रमाणमज्ञातार्थप्रकाशो वा |"

इति । प्रकाशस्य अपूर्वत्वेन प्रकाशो नास्ति सर्वदैव तस्य


प्रकाशमानत्वेन "अनपह्नवनीयत्वात्" इति व्यर्थं तत्र
प्रमाणपरिकल्पनम् । तथाहि तदा तस्य अपूर्वत्वेन प्रकाशः स्यात्
यद्यसौ पूर्वमनधिगतत्त्वेन अप्रकाशमानः स्यात् तथाभावश्च
तद्रहितपूर्वकालस्मृतौ सत्यां भवेक्त्, स्मृतिरपि एवंरूपमनुभवं
विना नोत्पद्यते, अनुभूतविषयासम्प्रमोषात्मकत्वात्तस्याः, न च
प्रकाशरहितत्त्वेन पूर्वकालमनुभवोऽस्ति, तस्यैवानुभवस्य
प्रकाशात्मकत्वात्, स एव हि प्रकाशः इति कथं पूर्वमपि तदभावः,
अतश्च सर्वदास्य अवभासमानत्वेन आदिसिद्धत्वात् न प्रमाणसव्यपेक्षा
सिद्धिः । स एव च "प्रकाश एव प्रकाशकः प्रमाता" इति नीत्या
parapramaat.rruupa.h परमेश्वरः शिवः इति युक्तमुक्तम् -- "ज्ञेयस्य च
परं तत्त्वं यः प्रकाशात्मकः शिवः |" इति ॥ 54 ॥

न केवलमेतत्सिद्धौ प्रमाणानामनुपयोगो यावत्प्रत्युत एषां तदधीना


सिद्धिः -- इत्याह --

प्रमाणान्यपि वस्तूनां जीवितं यानि तन्वते ।

तेषामपि परो जीवः स एव परमेश्वरः ॥ 1-55 ॥

इह वस्तूनां नीलपीतादीनां प्रकाशनिरपेक्षेण स्वस्वरूपेण


तावत्स्वयमन्योऽन्यं वा न कश्चिद्विशेषः । नहि स्वात्मनि नीलं
नीलं पीतं वा पीतम् । यदि नाम हि स्वात्मनि नीलं पीतं
स्यात्पीतं वा नीलम्, तत्किमिव न विरुद्धमापतेत् । अथ यथैव
यत्प्रकाशते तथैव तत्स्वात्मनि परिनिष्ठतं स्यात् इति न नीलं
पीतम्, पीतं वा नीलम्, इति चेत् -- एवं तर्ह्येषां स्वात्मनि विशेषो न
कश्चिदुक्तः स्यात् अपि तु प्रकाशते इति -- इति प्रकाश एवैषां रूपं
तत्तन्नियतस्वरूपप्रतिष्ठानिबन्धनत्वात् जीवितं वितनुयात् येन
नीलमिदं पीतमिदम् इति सिद्ध्येत् । स च नीलाद्युपरागेण
नियतरूपतामवलम्बमानः प्रमाणशब्दव्यपदेश्यो भवेत् । न चास्य
स्वात्मसिद्धिं प्रति अन्यदपेक्षणीयम् -- प्रकाशरूपत्वात्, प्रकाशस्य
च स्वपरप्रकाशकत्वात्, तथाभूतोऽप्यसौ प्रकाशो विमर्शरूपतां
विना नार्थस्य आत्मनो वा प्रकाशरूपतायां प्रतिष्ठास्पदं स्यात्,
नहि प्रकाशः इत्येवासौ स्वपरात्मनोः प्रतिष्ठापको भवेत्, एवं हि
नीलमपि नीलम् इत्येव कृत्वा तथा स्यात् । तस्मात्स्वपरप्रकाशतासिद्धौ
तस्यापि अहंपरामर्शात्मा जीवितभूतः प्रकाशोऽभ्युपगमनीयोयेन
सर्वं सिद्ध्येत् । यदुक्तम् --

"प्रकाशस्यात्मविश्रान्तिरहंभावो हि कीर्तितः |"

इति । स एव च परप्रकाशात्मा परमेश्वरः शिवः इत्युक्तम् --


"तेषामपि परो जीवः स एव परमेश्वरः" इति ॥ 55 ॥

एवमादिसिद्धत्वादस्य न केवलं साधकं प्रमाणमकिञ्चित्करं


यावद्बाधकमपि -- इत्याह --

सर्वापह्नवहेवाकधर्माप्येवं हि वर्तते ।

ज्ञानमात्मार्थमित्येतन्नेति मां प्रति भासते ॥ 1-56 ॥

शर्वेषाम्" ज्ञातृज्ञानज्ञेयानाम् "अपह्नवो" निराकरणं तत्र


"हेवाक" एव "धर्मः" स्वभावो यस्यासौ बौद्धः । तत्र
त्रयाभाववादिनो माध्यमिकाः । ज्ञातृज्ञेयाभाववादिनो योगाचाराः
| ज्ञात्रभाववादिनो वैभाषिकाः । सोऽपि "ह्येवं ज्ञानमात्मार्थम्"
इत्येतत् मां संवेदनस्वभावत्वाद् विचारयितारं प्रति नेति भासते --
नास्ति इति प्रतीतिरूपो वर्तते -- अवतिष्ठते -- इत्यर्थः, तेन
आत्मादेर्निराकरणे साधने वापि अवश्यमेव साधयिता
पूर्वकोटावाक्षिप्तः सिद्धः नहि साधयितारमन्तरेण अर्थानां
साध्यतैव स्यात्, स च स्वतः सिद्धः प्रकाशात्मा परमार्थरूपः
परमेश्वरः शिव एव ॥ 56 ॥

अतश्च तत्र व्यर्थमेव बौद्धस्यापि प्रमाणस्य परिकल्पनम् -- इत्याह --

अपह्नुतौ साधने वा वस्तूनामाद्यमीदृशम् ।

यत्तत्र के प्रमाणानामुपपत्त्युपयोगिते ॥ 1-57 ॥

"वस्तूनाम्" ज्ञातृज्ञानज्ञेयात्मनाम्, "आद्यम्" आद्यसिद्धत्वात्


"रिदृशम्" parapramaat.rruupam, "तत्र" इति आदिसिद्धे प्रमातरि । प्रमेयं
खलु प्रमिण्वत्प्रमाणमुच्यते, प्रमेयं च
विभिन्नप्रकाशाधीनसिद्धिकमिदन्ताविमृश्यं च भवति । न
चैवंरूपत्वं प्रमातुर्येन प्रमाणपरिच्छेद्यः स्यात्, स हि
अर्थपरिच्छेदादौ प्रवृत्तः स्वप्रकाशरूपत्वान्न प्रकाशाद्भिन्नो
नापीदन्ताविमृश्यः, अहंप्रत्यवमर्शमयत्वात्, स च यदि
प्रमाणप्रमेयः स्यात् तत्रापि प्रमितिक्रियायां प्रमात्रा अपरेण
भाव्यम्, तत्राप्यन्येन इत्यनवस्थानं स्यात्, तस्मान्नात्र प्रमाणस्य
प्रवृत्तौ काचिदुपपत्तिः । यस्तु भावनोपदेशादौ शकृद्
विभातोऽयमात्मा प्रमाता" इत्यादिरिदन्तया व्यवहारः स न वास्तवः,
तत्र तस्य साक्षादप्रतीतेः; अहन्ताव्यवधानेन हि तत्रासौ प्रतीयते
इत्यास्ताम्, एतद्धि पदे पदे वितनिष्यते ।
प्रमाणानुपयोगस्त्वादिसिद्धत्वात् समनन्तरमेव दर्शितः, इति न
पुनर्वितानितः ॥ 57 ॥

न केवलमत्र युक्तिरेवास्ति यावदागमोऽपि -- इत्याह --


कामिके तत एवोक्तं हेतुवादविवर्जितम् ।

तस्य देवातिदेवस्य परापेक्षा न विद्यते ॥ 1-58 ॥

परस्य तदपेक्षत्वात्स्वतन्त्रोऽयमतः स्थितः ।

ततः इति -- तत्र प्रमाणानामुपपत्त्युपयोगयोरभावात्, हेतोः


anumaanasya vaadena vivarjitam ata evaaha -- tasya ityaadi, parasya --
प्रमाणादेः, अतः इति -- परानपेक्षत्वलक्षणाद्धेतोः ॥ 58 ॥

एवमस्य परानपेक्षत्वाद्यथा न प्रमाणान्यवच्छेदकानि, तथा


प्रमेयाण्यपि इत्याह --

अनपेक्षस्य वशिनो देशकालाकृतिक्रमाः ॥ 1-59 ॥

नियता नेति स विभुर्नित्यो विश्वकृतिः शिवः ।

वशिनः -- स्वतन्त्रस्य इति विशेषणद्वारेण हेतुः । अत्रापीति


परानपेक्षस्य, प्रकाशात्मनः शिवस्य हि
देशकालाकारैर्भेदाभेदविकल्पोपहतत्त्वादवच्छेदाधानमशक्यम्
इत्युक्तम् -- नियता न इति अत एव च स एवंविधः इत्याहविभुर्नित्यो
विश्वाकृतिः -- इति । विभुः इति -- देशावच्छेदशून्यत्वात् । नित्य इति --
अतीतादिकालावच्छेदविगलनात् । विश्वाकृतिः इति --
चिदचिदाद्याकारवैचित्र्योल्लासकत्वात् ॥59 ॥

एतदेव प्रपञ्चयति --

विभुत्वात्सर्वगो नित्यभावादाद्यन्तवर्जितः ॥ 1-60 ॥

विश्वाकृतित्त्वाच्चिदचित्तद्वैचित्र्यावभासकः ।

अत एवास्यागमेषु नानारूपत्वमुच्यते -- इत्याह --

ततोऽस्य बहुरूपत्वमुक्तं दीक्षोत्तरादिके ॥ 1-61 ॥

तदेवाह

भुवनं विग्रहो ज्योतिः खं शब्दो मन्त्र एव च ।

बिन्दुनादादिसंभिन्नः षड्विधः शिव उच्यते ॥ 1-62 ॥

भुवनम् तत्तद्भुवनाधिष्ठेयं भोगाधाररूपम् । विग्रहशब्देन


उपचाराद्विग्रहिणो लक्ष्यन्ते । तेषां च
रुद्रक्षेत्रज्ञादिनानारूपत्वेऽपि तत्तत्सिद्धिदानसामर्थ्यादिह
रुद्रादीनि कारणान्येव । ज्योतिः -- बिन्दुः

"कदम्बगोलकाकारः स्फुरत्तारकसन्निभः |"


इत्यादिनास्य ज्योतीरूपत्वेनाभिधानात् । खं शून्यम् -- शक्ति-व्यापिनी-
समनालक्षणम् । शब्दो नादात्मा मन्त्रः अकारोकारमकारात्मा । अस्य
विशेषणम्बिन्दुनादादिसंभिन्नः इति ।

yaduktam

"bindurnaadastathaa vyoma mantro bhuvanavigrahau |

षड्वस्त्वात्मा शिवोध्येयः फलभेदेन साधकैः ॥"

इति । तथा

"उन्मना तु परो भावः स्थूलस्तस्यापरो मतः ।

पुनः शून्यं च व्योमात्मा संस्पर्शं च ततः परम् ॥

शब्दो ज्योतिस्तथा मन्त्राः कारणा भुवनानि च |"

इति । तथा

"व्योम-विग्रह-बिन्द्वर्ण-भुवनाध्वविभेदतः ।

लक्ष्यभेदः स्मृतः षोढा................ ||"

ityaadi || 62 ||

atra ca

"यो यत्राभिलषेद्भोगान्स तत्रैव नियोजितः ।

सिद्धिभाक् ................................. ||

इतिन्यायेन यस्य यत्र निष्

You might also like