Download as pdf or txt
Download as pdf or txt
You are on page 1of 41

‌​

॥ श्रीविष्णुसहस्रनामावली ॥
.. shrIviShNusahasranAmAvali
with notes by K. N. Rao ..

sanskritdocuments.org
December 4, 2016
.. shrIviShNusahasranAmAvali with notes by K. N. Rao
..

॥ श्रीविष्णुसहस्रनामावली ॥

Sanskrit Document Information

Text title : viShNusahasranAmAvali

File name : vishnaam.itx

Category : sahasranAmAvalI

Location : doc_vishhnu

Language : Sanskrit

Subject : philosophy/hinduism/religion

Latest update : November 1, 2010

Send corrections to : [email protected]

Site access : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and
research. The file is not to be copied or reposted without permission, for
promotion of any website or individuals or for commercial purpose.

Please help to maintain respect for volunteer spirit.

December 4, 2016

sanskritdocuments.org
.. shrIviShNusahasranAmAvali with notes by K. N. Rao ..

॥ श्रीविष्णुसहस्रनामावली ॥
The original file written by K . N . Rao is editted for
corrections,
and modified to get a Devanagari printout . The file included,
sequentially,
1) his message , which is given in the end, 2) his instructions
for
viShNUsahasranAma, given above, and viShNusahasranAmAvalI,
which
is listed on the next page, 3) navagrahastotra, which is given
as a separate
file from other sources, and
4) two line shloka of navagraha, given in the end . All this is
rearranged
for convenience of general readers . For your information, Mr
. K . N . Rao
is a notable astrologer, now residing in Delhi, India . Please
see his notes
at the end of this document . For corrections or suggestions
please contact
avinash at acm.org.
Meditation Upon Lord Vishnu
॥ ध्यानम् ॥
शांताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् ।
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं
वंदे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥

obeylines
Meaning

vishnaam.pdf 1
॥ श्रीविष्णुसहस्रनामावली ॥

HIS visage is peace-giving.


HE reposes upon the great serpent, (sheShanAga)
From HIS navel springs the lotus.
HE is the mainstay of the universe
HE is like the sky, all pervading.
HIS complexion is like that of clouds
HIS FORM is auspicious
HE is the consort of Goddess LakShmi.
HIS eyes are like lotus.
Yogis reach HIM through meditation.
I worship VISHNU, the destroyer of the fears of the
world and the sole MASTER of all the universes.
obeylines
Instructions
1- Always start your recitation after the stotra
(Sanskrit stanza) given for meditation.
2- Now do the thousand names.
3- OM: Every Name starts with OM and ends with Namah.
Please note that Vishnu-SahatranAm or one thousand names
of Lord Vishnu is prescribed by
Maharshi Parashara in many places in his great astrological
classic, the
Brihad-Parashara-Hora ShAstra . It is done for peace of mind,
prosperity, overcoming
ailments and propitiation of planets or graha shanti.
This statement is not vaid since
the transliteration is modified and corrected for Devanagari
printout.
given by
me here is absolutely arbitrary for which I deserve to be
blamed by every Sanskrit scholar.

2 sanskritdocuments.org
.. shrIviShNusahasranAmAvali with notes by K. N. Rao ..

Yet if it helps some people pronounce it along wIth the audio-


cassette, the purpose of my
doing it will have been well served.
This scheme of transliteration (transliteration is corrected for
Devanagari printout . This and above statements are retained
to keep the
document authentic as fas as K . N . Rao’s words are
concerned)
is based on my experience of teaching the recitation of this
great NAmA-vali to thousands over a period of over three
decades.
This stotra, or Sanskrit hymn, should be recited for all round
prosperity and peace of
mind.
विष्णुसहस्रनामावली
॥ अथ श्रीविष्णू सहस्रनामावलीThe repeated names are
given with ‘see numbers ’ in parenthesis . For consistency,
only the
previous names are listed, so the seond name refers to the first
number
where as the third repeated name references to first two. ॥
१ ॐ विश्वस्मै नमः ।
२ ॐ विष्णवे नमः ।
३ ॐ वषट्काराय नमः ।
४ ॐ भूतभव्यभवत्प्रभवे नमः ।
५ ॐ भूतकृते नमः ।
६ ॐ भूतभृते नमः ।
७ ॐ भावाय नमः ।
८ ॐ भूतात्मने नमः ।
९ ॐ भूतभावनाय नमः ।

vishnaam.pdf 3
॥ श्रीविष्णुसहस्रनामावली ॥

१० ॐ पूतात्मने नमः ।
११ ॐ परमात्मने नमः ।
१२ ॐ मुक्तानां परमगतये नमः ।
१३ ॐ अव्ययाय नमः ।
१४ ॐ पुरुषाय नमः ।
१५ ॐ साक्षिणे नमः ।
१६ ॐ क्षेत्रज्ञाय नमः ।
१७ ॐ अक्षराय नमः ।
१८ ॐ योगाय नमः ।
१९ ॐ योगविदां नेत्रे नमः ।
२० ॐ प्रधानपुरुषेश्वराय नमः ।
२१ ॐ नारसिंहवपुषे नमः ।
२२ ॐ श्रीमते नमः ।
२३ ॐ केशवाय नमः ।
२४ ॐ पुरुषोत्तमाय नमः ।
२५ ॐ सर्वस्मै नमः ।
२६ ॐ शर्वाय नमः ।
२७ ॐ शिवाय नमः ।
२८ ॐ स्थाणवे नमः ।
२९ ॐ भूतादये नमः ।
३० ॐ निधये अव्ययाय नमः ।
३१ ॐ सम्भवाय नमः ।
३२ ॐ भावनाय नमः ।
३३ ॐ भर्त्रे नमः ।
३४ ॐ प्रभवाय नमः ।
३५ ॐ प्रभवे नमः ।
३६ ॐ ईश्वराय नमः ।
३७ ॐ स्वयम्भुवे नमः ।
३८ ॐ शम्भवे नमः ।
३९ ॐ आदित्याय नमः ।
४० ॐ पुष्कराक्षाय नमः ।

4 sanskritdocuments.org
.. shrIviShNusahasranAmAvali with notes by K. N. Rao ..

४१ ॐ महास्वनाय नमः ।
४२ ॐ अनादिनिधनाय नमः ।
४३ ॐ धात्रे नमः ।
४४ ॐ विधात्रे नमः ।
४५ ॐ धातुरुत्तमाय नमः ।
४६ ॐ अप्रमेयाय नमः ।
४७ ॐ हृषीकेशाय नमः ।
४८ ॐ पद्मनाभाय नमः ।
४९ ॐ अमरप्रभवे नमः ।
५० ॐ विश्वकर्मणे नमः ।
५१ ॐ मनवे नमः ।
५२ ॐ त्वष्ट्रे नमः ।
५३ ॐ स्थविष्ठाय नमः ।
५४ ॐ स्थविराय ध्रुवाय नमः ।
५५ ॐ अग्रह्याय नमः ।
५६ ॐ शाश्वताय नमः ।
५७ ॐ कृष्णाय नमः ।
५८ ॐ लोहिताक्षाय नमः ।
५९ ॐ प्रतर्दनाय नमः ।
६० ॐ प्रभूताय नमः ।
६१ ॐ त्रिककुब्धाम्ने नमः ।
६२ ॐ पवित्राय नमः ।
६३ ॐ मङ्गलाय परस्मै नमः ।
६४ ॐ ईशानाय नमः ।
६५ ॐ प्राणदाय नमः ।
६६ ॐ प्राणाय नमः ।
६७ ॐ ज्येष्ठाय नमः ।
६८ ॐ श्रेष्ठाय नमः ।
६९ ॐ प्रजापतये नमः ।
७० ॐ हिरण्यगर्भाय नमः ।
७१ ॐ भूगर्भाय नमः ।

vishnaam.pdf 5
॥ श्रीविष्णुसहस्रनामावली ॥

७२ ॐ माधवाय नमः ।
७३ ॐ मधुसूदनाय नमः ।
७४ ॐ ईश्वराय नमः । (see 36)
७५ ॐ विक्रमिणे नमः ।
७६ ॐ धन्विने नमः ।
७७ ॐ मेधाविने नमः ।
७८ ॐ विक्रमाय नमः ।
७९ ॐ क्रमाय नमः ।
८० ॐ अनुत्तमाय नमः ।
८१ ॐ दुराधर्षाय नमः ।
८२ ॐ कृतज्ञाय नमः ।
८३ ॐ कृतये नमः ।
८४ ॐ आत्मवते नमः ।
८५ ॐ सुरेशाय नमः ।
८६ ॐ शरणाय नमः ।
८७ ॐ शर्मणे नमः ।
८८ ॐ विश्वरेतसे नमः ।
८९ ॐ प्रजाभवाय नमः ।
९० ॐ अन्हे नमः ।
९१ ॐ संवत्सराय नमः ।
९२ ॐ व्यालाय नमः ।
९३ ॐ प्रत्ययाय नमः ।
९४ ॐ सर्वदर्शनाय नमः ।
९५ ॐ अजाय नमः ।
९६ ॐ सर्वेश्वराय नमः ।
९७ ॐ सिद्धाय नमः ।
९८ ॐ सिद्धये नमः ।
९९ ॐ सर्वादये नमः ।
१०० ॐ अच्युताय नमः ।
१०१ ॐ वृषाकपये नमः ।
१०२ ॐ अमेयात्मने नमः ।

6 sanskritdocuments.org
.. shrIviShNusahasranAmAvali with notes by K. N. Rao ..

१०३ ॐ सर्वयोगविनिःसृताय नमः ।


१०४ ॐ वसवे नमः ।
१०५ ॐ वसुमनसे नमः ।
१०६ ॐ सत्याय नमः ।
१०७ ॐ समात्मने नमः ।
१०८ ॐ सम्मिताय नमः ।
१०९ ॐ समाय नमः ।
११० ॐ अमोघाय नमः ।
१११ ॐ पुंडरीकाक्षाय नमः ।
११२ ॐ वृषकर्मणे नमः ।
११३ ॐ वृषाकृतये नमः ।
११४ ॐ रुद्राय नमः ।
११५ ॐ बहुशिरसे नमः ।
११६ ॐ बभ्रवे नमः ।
११७ ॐ विश्वयोनये नमः ।
११८ ॐ शुचिश्रवसे नमः ।
११९ ॐ अमृताय नमः ।
१२० ॐ शाश्वतस्थाणवे नमः ।
१२१ ॐ वरारोहाय नमः ।
१२२ ॐ महातपसे नमः ।
१२३ ॐ सर्वगाय नमः ।
१२४ ॐ सर्वविद्भानवे नमः ।
१२५ ॐ विश्वक्सेनाय नमः ।
१२६ ॐ जनार्दनाय नमः ।
१२७ ॐ वेदाय नमः ।
१२८ ॐ वेदविदे नमः ।
१२९ ॐ अव्यङ्गाय नमः ।
१३० ॐ वेदाङ्गाय नमः ।
१३१ ॐ वेदविदे नमः । (see 128)
१३२ ॐ कवये नमः ।
१३३ ॐ लोकाध्यक्षाय नमः ।

vishnaam.pdf 7
॥ श्रीविष्णुसहस्रनामावली ॥

१३४ ॐ सुराध्यक्षाय नमः ।


१३५ ॐ धर्माध्यक्षाय नमः ।
१३६ ॐ कृताकृताय नमः ।
१३७ ॐ चतुरात्मने नमः ।
१३८ ॐ चतुर्व्यूहाय नमः ।
१३९ ॐ चतुर्द्रंष्त्राय नमः ।
१४० ॐ चतुर्भुजाय नमः ।
१४१ ॐ भ्राजिष्णवे नमः ।
१४२ ॐ भोजनाय नमः ।
१४३ ॐ भोक्त्रे नमः ।
१४४ ॐ सहिष्णवे नमः ।
१४५ ॐ जगदादिजाय नमः ।
१४६ ॐ अनघाय नमः ।
१४७ ॐ विजयाय नमः ।
१४८ ॐ जेत्रे नमः ।
१४९ ॐ विश्वयोनये नमः । (see 117)
१५० ॐ पुनर्वसवे नमः ।
१५१ ॐ उपेन्द्राय नमः ।
१५२ ॐ नामाय नमः ।
१५३ ॐ प्रांशवे नमः ।
१५४ ॐ अमोघाय नमः । (see 110)
१५५ ॐ शुचये नमः ।
१५६ ॐ उर्जिताय नमः ।
१५७ ॐ अतीन्द्राय नमः ।
१५८ ॐ सङ्ग्रहाय नमः ।
१५९ ॐ सर्गाय नमः ।
१६० ॐ धृतात्मने नमः ।
१६१ ॐ नियमाय नमः ।
१६२ ॐ यमाय नमः ।
१६३ ॐ वेद्याय नमः ।
१६४ ॐ वैद्याय नमः ।

8 sanskritdocuments.org
.. shrIviShNusahasranAmAvali with notes by K. N. Rao ..

१६५ ॐ सदायोगिने नमः ।


१६६ ॐ वीरघ्ने नमः ।
१६७ ॐ माधवाय नमः । (see 72)
१६८ ॐ मधवे नमः ।
१६९ ॐ अतीन्द्रियाय नमः ।
१७० ॐ महामायाय नमः ।
१७१ ॐ महोत्साहाय नमः ।
१७२ ॐ महाबलाय नमः ।
१७३ ॐ महाबुधाय नमः ।
१७४ ॐ महावीराय नमः ।
१७५ ॐ महाशक्तये नमः ।
१७६ ॐ महाद्युतये नमः ।
१७७ ॐ अनिर्देश्यवपुषे नमः ।
१७८ ॐ श्रीमते नमः । (see 22)
१७९ ॐ अमेयत्मने नमः ।
१८० ॐ महाद्रिधृशे नमः ।
१८१ ॐ महेश्वासाय नमः ।
१८२ ॐ महीभर्त्रे नमः ।
१८३ ॐ श्रीनिवासाय नमः ।
१८४ ॐ सतांगतये नमः ।
१८५ ॐ अनिरुद्धाय नमः ।
१८६ ॐ सुरानंदाय नमः ।
१८७ ॐ गोविन्दाय नमः ।
१८८ ॐ गोविदांपतये नमः ।
१८९ ॐ मरीचये नमः ।
१९० ॐ दमनाय नमः ।
१९१ ॐ हंसाय नमः ।
१९२ ॐ सुपर्णाय नमः ।
१९३ ॐ भुजगोत्तमाय नमः ।
१९४ ॐ हिरण्यनाभाय नमः ।
१९५ ॐ सुतपसे नमः ।

vishnaam.pdf 9
॥ श्रीविष्णुसहस्रनामावली ॥

१९६ ॐ पद्मनाभाय नमः । (see 48)


१९७ ॐ प्रजापतये नमः । (see 69)
१९८ ॐ अमृत्यवे नमः ।
१९९ ॐ सर्वदृशे नमः ।
२०० ॐ सिंहाय नमः ।
२०१ ॐ संधाद्ते नमः ।
२०२ ॐ सन्धिमते नमः ।
२०३ ॐ स्थिराय नमः ।
२०४ ॐ अजाय नमः । (see 95)
२०५ ॐ दुर्मर्षणाय नमः ।
२०६ ॐ शास्त्रे नमः ।
२०७ ॐ विश्रुतात्मने नमः ।
२०८ ॐ सुरारिघ्ने नमः ।
२०९ ॐ गुरुवे नमः ।
२१० ॐ गुरुतमाय नमः ।
२११ ॐ धाम्ने नमः ।
२१२ ॐ सत्याय नमः । (see 106)
२१३ ॐ सत्यपराक्रमाय नमः ।
२१४ ॐ निमिषाय नमः ।
२१५ ॐ अनिमिषाय नमः ।
२१६ ॐ स्रग्वीणे नमः ।
२१७ ॐ वाचस्पतयेउदारधिये नमः ।
२१८ ॐ अग्रण्ये नमः ।
२१९ ॐ ग्रामण्ये नमः ।
२२० ॐ श्रीमते नमः । (see 22, 178)
२२१ ॐ न्यायाय नमः ।
२२२ ॐ नेत्रे नमः ।
२२३ ॐ समीरणाय नमः ।
२२४ ॐ सहस्रमूर्ध्ने नमः ।
२२५ ॐ विश्वात्मने नमः ।
२२६ ॐ सहस्राक्षाय नमः ।

10 sanskritdocuments.org
.. shrIviShNusahasranAmAvali with notes by K. N. Rao ..

२२७ ॐ सहस्रपदे नमः ।


२२८ ॐ आवर्तनाय नमः ।
२२९ ॐ निवृत्तात्मने नमः ।
२३० ॐ संवृत्ताय नमः ।
२३१ ॐ सम्प्रमर्दनाय नमः ।
२३२ ॐ अहःसंवर्तकाय नमः ।
२३३ ॐ वन्हये नमः ।
२३४ ॐ अनिलाय नमः ।
२३५ ॐ धरणीधराय नमः ।
२३६ ॐ सुप्रसादाय नमः ।
२३७ ॐ प्रसन्नात्मने नमः ।
२३८ ॐ विश्वधृषे नमः ।
२३९ ॐ विश्वभुजे नमः ।
२४० ॐ विभवे नमः ।
२४१ ॐ सत्कर्त्रे नमः ।
२४२ ॐ सत्कृताय नमः ।
२४३ ॐ साधवे नमः ।
२४४ ॐ जान्हवे नमः ।
२४५ ॐ नारायणाय नमः ।
२४६ ॐ नराय नमः ।
२४७ ॐ असंख्येयाय नमः ।
२४८ ॐ अप्रमेयात्मने नमः ।
२४९ ॐ विशिष्टाय नमः ।
२५० ॐ शिष्टकृते नमः ।
२५१ ॐ शुचये नमः । (see 155)
२५२ ॐ सिद्धार्थाय नमः ।
२५३ ॐ सिद्धसंकल्पाय नमः ।
२५४ ॐ सिद्धिदाय नमः ।
२५५ ॐ सिद्धिसाधाय नमः ।
२५६ ॐ वृषाहिणे नमः ।
२५७ ॐ वृषभाय नमः ।

vishnaam.pdf 11
॥ श्रीविष्णुसहस्रनामावली ॥

२५८ ॐ विष्णवे नमः । (see 2)


२५९ ॐ वृषपर्वणे नमः ।
२६० ॐ वृषोदराय नमः ।
२६१ ॐ वर्धनाय नमः ।
२६२ ॐ वर्धमानाय नमः ।
२६३ ॐ विविक्ताय नमः ।
२६४ ॐ श्रुतिसागराय नमः ।
२६५ ॐ सुभुजाय नमः ।
२६६ ॐ दुर्धराय नमः ।
२६७ ॐ वाग्मिने नमः ।
२६८ ॐ महेन्द्राय नमः ।
२६९ ॐ वसुदाय नमः ।
२७० ॐ वसवे नमः । (see 104)
२७१ ॐ नैकरूपाय नमः ।
२७२ ॐ बृहद्रूपाय नमः ।
२७३ ॐ शिपिविष्टाय नमः ।
२७४ ॐ प्रकाशाय नमः ।
२७५ ॐ ओजस्तेजोद्युतिधराय नमः ।
२७६ ॐ प्रकाशात्मने नमः ।
२७७ ॐ प्रतापनाय नमः ।
२७८ ॐ ऋद्धाय नमः ।
२७९ ॐ स्पष्टाक्षराय नमः ।
२८० ॐ मंत्राय नमः ।
२८१ ॐ चन्द्रांशवे नमः ।
२८२ ॐ भास्करद्युतये नमः ।
२८३ ॐ अमृतांशूद्भवाय नमः ।
२८४ ॐ भानवे नमः ।
२८५ ॐ शशबिन्दवे नमः ।
२८६ ॐ सुरेश्वराय नमः ।
२८७ ॐ औधधाय नमः ।
२८८ ॐ जगतहेतवे नमः ।

12 sanskritdocuments.org
.. shrIviShNusahasranAmAvali with notes by K. N. Rao ..

२८९ ॐ सत्यधर्मपराक्रमाय नमः ।


२९० ॐ भूतभव्यभवन्नाथाय नमः ।
२९१ ॐ पवनाय नमः ।
२९२ ॐ पावनाय नमः ।
२९३ ॐ अनलाय नमः ।
२९४ ॐ कामघ्ने नमः ।
२९५ ॐ कामकृते नमः ।
२९६ ॐ कान्ताय नमः ।
२९७ ॐ कामाय नमः ।
२९८ ॐ कामप्रदाय नमः ।
२९९ ॐ प्रभवे नमः । (see 35)
३०० ॐ युगादिकृते नमः ।
३०१ ॐ युगावर्ताय नमः ।
३०२ ॐ नैकमायाय नमः ।
३०३ ॐ महाशनाय नमः ।
३०४ ॐ अदृश्याय नमः ।
३०५ ॐ व्यक्तरूपाय नमः ।
३०६ ॐ सहस्रजिते नमः ।
३०७ ॐ अनन्तजिते नमः ।
३०८ ॐ इष्टाय नमः ।
३०९ ॐ विशिष्टाय नमः । (see 249)
३१० ॐ शिष्टेष्टाय नमः ।
३११ ॐ शिखंडिने नमः ।
३१२ ॐ नहुषाय नमः ।
३१३ ॐ वृषाय नमः ।
३१४ ॐ क्रोधाग्ने नमः ।
३१५ ॐ क्रोधकृत्कर्त्रे नमः ।
३१६ ॐ विश्वबाहवे नमः ।
३१७ ॐ महीधराय नमः ।
३१८ ॐ अच्युताय नमः । (see 100)
३१९ ॐ प्रथिताय नमः ।

vishnaam.pdf 13
॥ श्रीविष्णुसहस्रनामावली ॥

३२० ॐ प्राणाय नमः । (see 66)


३२१ ॐ प्राणदाय नमः । (see 65)
३२२ ॐ वासवानुजाय नमः ।
३२३ ॐ अपां निधये नमः ।
३२४ ॐ अधिष्ठानाय नमः ।
३२५ ॐ अप्रमत्ताय नमः ।
३२६ ॐ प्रतिष्ठिताय नमः ।
३२७ ॐ स्कन्दाय नमः ।
३२८ ॐ स्कन्दधराय नमः ।
३२९ ॐ धुर्याय नमः ।
३३० ॐ वरदाय नमः ।
३३१ ॐ वायुवाहनाय नमः ।
३३२ ॐ वासुदेवाय नमः ।
३३३ ॐ बृहद्भानवे नमः ।
३३४ ॐ आदिदेवाय नमः ।
३३५ ॐ पुरन्दराय नमः ।
३३६ ॐ अशोकाय नमः ।
३३७ ॐ तारणाय नमः ।
३३८ ॐ ताराय नमः ।
३३९ ॐ शूराय नमः ।
३४० ॐ शौरये नमः ।
३४१ ॐ जनेश्वराय नमः ।
३४२ ॐ अनुकूलाय नमः ।
३४३ ॐ शतावर्ताय नमः ।
३४४ ॐ पद्मिने नमः ।
३४५ ॐ पद्मनिभेक्षणाय नमः ।
३४६ ॐ पद्मनाभाय नमः । (see 48, 196)
३४७ ॐ अरविन्दाय नमः ।
३४८ ॐ पद्मगर्भाय नमः ।
३४९ ॐ शरीरभृते नमः ।
३५० ॐ महर्धये नमः ।

14 sanskritdocuments.org
.. shrIviShNusahasranAmAvali with notes by K. N. Rao ..

३५१ ॐ ऋद्धाय नमः । (see 278)


३५२ ॐ वृद्धात्मने नमः ।
३५३ ॐ महाक्षाय नमः ।
३५४ ॐ गरुडध्वजाय नमः ।
३५५ ॐ अतुलाय नमः ।
३५६ ॐ शरभाय नमः ।
३५७ ॐ भीमाय नमः ।
३५८ ॐ समयज्ञाय नमः ।
३५९ ॐ हविर्हरये नमः ।
३६० ॐ सर्वलक्षणलक्षणाय नमः ।
३६१ ॐ लक्ष्मीवते नमः ।
३६२ ॐ समितिंजयाय नमः ।
३६३ ॐ विक्षराय नमः ।
३६४ ॐ रोहिताय नमः ।
३६५ ॐ मार्गाय नमः ।
३६६ ॐ हेतवे नमः ।
३६७ ॐ दामोदराय नमः ।
३६८ ॐ सहाय नमः ।
३६९ ॐ महीधराय नमः । (see 317)
३७० ॐ महाभागाय नमः ।
३७१ ॐ वेगवते नमः ।
३७२ ॐ अमिताशनाय नमः ।
३७३ ॐ उद्भवाय नमः ।
३७४ ॐ क्षोभनाय नमः ।
३७५ ॐ देवाय नमः ।
३७६ ॐ श्रीगर्भाय नमः ।
३७७ ॐ परमेश्वराय नमः ।
३७८ ॐ करणाय नमः ।
३७९ ॐ कारणाय नमः ।
३८० ॐ कर्त्रे नमः ।
३८१ ॐ विकर्त्रे नमः ।

vishnaam.pdf 15
॥ श्रीविष्णुसहस्रनामावली ॥

३८२ ॐ गहनाय नमः ।


३८३ ॐ गुहाय नमः ।
३८४ ॐ व्यवसायाय नमः ।
३८५ ॐ व्यवस्थानाय नमः ।
३८६ ॐ संस्थानाय नमः ।
३८६-१ ॐ स्थानदाय नमः ।
३८७ ॐ ध्रुवाय नमः ।
३८८ ॐ परार्धये नमः ।
३९० ॐ परमस्पष्टाय नमः ।
३९१ ॐ तुष्टाय नमः ।
३९२ ॐ पुष्टाय नमः ।
३९३ ॐ शुभेक्षणाय नमः ।
३९४ ॐ रामाय नमः ।
३९५ ॐ विरामाय नमः ।
३९६ ॐ विरजाय नमः ।
३९७ ॐ मार्गाय नमः । (see 365)
३९८ ॐ नेयाय नमः ।
३९९ ॐ नयाय नमः ।
४०० ॐ अनयाय नमः ।
४०१ ॐ वीरायै नमः ।
४०२ ॐ शक्तिमतां श्रेष्ठायै नमः ।
४०३ ॐ धर्मायै नमः ।
४०४ ॐ धर्मविदुत्तमायै नमः ।
४०५ ॐ वैकुंठायै नमः ।
४०६ ॐ पुरुषायै नमः ।
४०७ ॐ प्राणायै नमः ।
४०८ ॐ प्राणदायै नमः ।
४०९ ॐ प्रणवायै नमः ।
४१० ॐ पृथवे नमः ।
४११ ॐ हिरण्यगर्भायै नमः ।
४१२ ॐ शत्रुघ्नायै नमः ।

16 sanskritdocuments.org
.. shrIviShNusahasranAmAvali with notes by K. N. Rao ..

४१३ ॐ व्याप्तायै नमः ।


४१४ ॐ वायवे नमः ।
४१५ ॐ अधोक्षजायै नमः ।
४१६ ॐ ऋतवे नमः ।
४१७ ॐ सुदर्शनायै नमः ।
४१८ ॐ कालायै नमः ।
४१९ ॐ परमेष्ठिने नमः ।
४२० ॐ परिग्रहाय नमः ।
४२१ ॐ उग्राय नमः ।
४२२ ॐ संवत्सराय नमः । (see 91)
४२३ ॐ दक्षाय नमः ।
४२४ ॐ विश्रामाय नमः ।
४२५ ॐ विश्वदक्षिणाय नमः ।
४२६ ॐ विस्ताराय नमः ।
४२७ ॐ स्थावरस्थाणवे नमः ।
४२८ ॐ प्रमाणाय नमः ।
४२९ ॐ बीजमव्ययाय नमः ।
४३० ॐ अर्थाय नमः ।
४३१ ॐ अनर्थाय नमः ।
४३२ ॐ महाकोशाय नमः ।
४३३ ॐ महाभोगाय नमः ।
४३४ ॐ महाधनाय नमः ।
४३५ ॐ अनिर्विण्णाय नमः ।
४३६ ॐ स्थविष्ठाय नमः । (see 53)
४३७ ॐ अभुवे नमः ।
४३८ ॐ धर्मयूपाय नमः ।
४३९ ॐ महामखाय नमः ।
४४० ॐ नक्षत्रनेमये नमः ।
४४१ ॐ नक्षित्रिणे नमः ।
४४२ ॐ क्षमाय नमः ।
४४३ ॐ क्षामाय नमः ।

vishnaam.pdf 17
॥ श्रीविष्णुसहस्रनामावली ॥

४४४ ॐ समीहनाय नमः ।


४४५ ॐ यज्ञाय नमः ।
४४६ ॐ ईज्याय नमः ।
४४७ ॐ महेज्याय नमः ।
४४८ ॐ क्रतवे नमः ।
४४९ ॐ सत्राय नमः ।
४५० ॐ सतांगतये नमः । (see 184)
४५१ ॐ सर्वदर्शिने नमः ।
४५२ ॐ विमुक्तात्मने नमः ।
४५३ ॐ सर्वज्ञाय नमः ।
४५४ ॐ ज्ञानमुत्तमाय नमः ।
४५५ ॐ सुव्रताय नमः ।
४५६ ॐ सुमुखाय नमः ।
४५७ ॐ सूक्ष्माय नमः ।
४५८ ॐ सुघोषाय नमः ।
४५९ ॐ सुखदाय नमः ।
४६० ॐ सुहृदे नमः ।
४६१ ॐ मनोहराय नमः ।
४६२ ॐ जितक्रोधाय नमः ।
४६३ ॐ वीरबाहवे नमः ।
४६४ ॐ विदारणाय नमः ।
४६५ ॐ स्वापनाय नमः ।
४६६ ॐ स्ववशाय नमः ।
४६७ ॐ व्यापिने नमः ।
४६८ ॐ नैकात्मान नमः ।
४६९ ॐ नैककर्मकृते नमः ।
४७० ॐ वत्सराय नमः ।
४७१ ॐ वत्सलाय नमः ।
४७२ ॐ वत्सिने नमः ।
४७३ ॐ रत्नगर्भाय नमः ।
४७४ ॐ धनेश्वराय नमः ।

18 sanskritdocuments.org
.. shrIviShNusahasranAmAvali with notes by K. N. Rao ..

४७५ ॐ धर्मगुपे नमः ।


४७६ ॐ धर्मकृते नमः ।
४७७ ॐ धर्मिने नमः ।
४७८ ॐ सते नमः ।
४७९ ॐ असते नमः ।
४८० ॐ क्षराय नमः ।
४८१ ॐ अक्षराय नमः । (see 17)
४८२ ॐ अविज्ञात्रे नमः ।
४८३ ॐ सहस्रांशवे नमः ।
४८४ ॐ विधात्रे नमः । (see 44)
४८५ ॐ कृतलक्षणाय नमः ।
४८६ ॐ गभस्तिनेमये नमः ।
४८७ ॐ सत्त्वस्थाय नमः ।
४८८ ॐ सिंहाय नमः । (see 200)
४८९ ॐ भूतमहेश्वराय नमः ।
४९० ॐ आदिदेवाय नमः । (see 334)
४९१ ॐ महादेवाय नमः ।
४९२ ॐ देवेशाय नमः ।
४९३ ॐ देवभृद्गुरवे नमः ।
४९४ ॐ उत्तराय नमः ।
४९५ ॐ गोपतये नमः ।
४९६ ॐ गोप्त्रे नमः ।
४९७ ॐ ज्ञानगम्याय नमः ।
४९८ ॐ पुरातनाय नमः ।
४९९ ॐ शरीरभूभृते नमः ।
५०० ॐ भोक्त्रे नमः । (see 143)
५०१ ॐ कपीन्द्राय नमः ।
५०२ ॐ भूरिदक्षिणाय नमः ।
५०३ ॐ सोमपाय नमः ।
५०४ ॐ अमृतपाय नमः ।
५०५ ॐ सोमाय नमः ।

vishnaam.pdf 19
॥ श्रीविष्णुसहस्रनामावली ॥

५०६ ॐ पुरुजिते नमः ।


५०७ ॐ पुरुसत्तमाय नमः ।
५०८ ॐ विनयाय नमः ।
५०९ ॐ जयाय नमः ।
५१० ॐ सत्यसंधाय नमः ।
५११ ॐ दाशार्हाय नमः ।
५१२ ॐ सात्वतां पतये नमः ।
५१३ ॐ जीवाय नमः ।
५१४ ॐ विनयितासाक्षिणे नमः ।
५१५ ॐ मुकुन्दाय नमः ।
५१६ ॐ अमितविक्रमाय नमः ।
५१७ ॐ अम्भोनिधये नमः ।
५१८ ॐ अनन्तात्मने नमः ।
५१९ ॐ महोदधिशयाय नमः ।
५२० ॐ अनन्तकाय नमः ।
५२१ ॐ अजाय नमः । (see 95, 204)
५२२ ॐ महार्हाय नमः ।
५२३ ॐ स्वाभाव्याय नमः ।
५२४ ॐ जितामित्राय नमः ।
५२५ ॐ प्रमोदाय नमः ।
५२६ ॐ आनन्दाय नमः ।
५२७ ॐ नन्दनाय नमः ।
५२८ ॐ नन्दाय नमः ।
५२९ ॐ सत्यधर्मणे नमः ।
५३० ॐ त्रिविक्रमाय नमः ।
५३१ ॐ महर्षयेकपिलाचार्याय नमः ।
५३२ ॐ कृतज्ञाय नमः । (see 82)
५३३ ॐ मेदिनीपतये नमः ।
५३४ ॐ त्रिपदाय नमः ।
५३५ ॐ त्रिदशाध्यक्षाय नमः ।
५३६ ॐ महाशृङ्गाय नमः ।

20 sanskritdocuments.org
.. shrIviShNusahasranAmAvali with notes by K. N. Rao ..

५३७ ॐ कृतान्तकृते नमः ।


५३८ ॐ महावराहाय नमः ।
५३९ ॐ गोविन्दाय नमः । (see 187)
५४० ॐ सुषेणाय नमः ।
५४१ ॐ कनकाङ्गदिने नमः ।
५४२ ॐ गुह्याय नमः ।
५४३ ॐ गभीराय नमः ।
५४४ ॐ गहनाय नमः । (see 382)
५४५ ॐ गुप्ताय नमः ।
५४६ ॐ चक्रगदाधराय नमः ।
५४७ ॐ वेधसे नमः ।
५४८ ॐ स्वाङ्गाय नमः ।
५४९ ॐ अजिताय नमः ।
५५० ॐ कृष्णाय नमः । (see 57)
५५१ ॐ दृढाय नमः ।
५५२ ॐ संकर्षणाच्युताय नमः ।
५५३ ॐ वरुणाय नमः ।
५५४ ॐ वारुणाय नमः ।
५५५ ॐ वृक्षाय नमः ।
५४६ ॐ पुष्कराक्षाय नमः । (see 40)
५४७ ॐ महामनसे नमः ।
५४८ ॐ भगवते नमः ।
५४९ ॐ भगघ्ने नमः ।
५६० ॐ आनन्दिने नमः ।
५६१ ॐ वनमालिने नमः ।
५६२ ॐ हलायुधाय नमः ।
५६३ ॐ आदित्याय नमः । (see 334)
५६४ ॐ ज्योतिरादित्याय नमः ।
५६५ ॐ सहिष्णुवे नमः ।
५६६ ॐ गतिसत्तमाय नमः ।
५६७ ॐ सुधन्वने नमः ।

vishnaam.pdf 21
॥ श्रीविष्णुसहस्रनामावली ॥

५६८ ॐ खण्डपराशवे नमः ।


५६९ ॐ दारुणाय नमः ।
५७० ॐ द्रविणप्रदाय नमः ।
५७१ ॐ दिवस्पृशे नमः ।
५७२ ॐ सर्वदृग्व्यासाय नमः ।
५७३ ॐ वाचस्पतये अयोनिजाय नमः ।
५७४ ॐ त्रिसाम्ने नमः ।
५७५ ॐ सामगाय नमः ।
५७६ ॐ साम्ने नमः ।
५७७ ॐ निर्वाणाय नमः ।
५७८ ॐ भेषजाय नमः ।
५७९ ॐ भिषजे नमः ।
५८० ॐ संन्यासकृते नमः ।
५८१ ॐ शमाय नमः ।
५८२ ॐ शान्ताय नमः ।
५८३ ॐ निष्ठायै नमः ।
५८४ ॐ शान्त्यै नमः ।
५८५ ॐ पराय्णाय नमः ।
५८६ ॐ शुभाङ्गाय नमः ।
५८७ ॐ शान्तिदाय नमः ।
५८८ ॐ स्रष्ट्रे नमः ।
५८९ ॐ कुमुदाय नमः ।
५९० ॐ कुवलेशाय नमः ।
५९१ ॐ गोहिताय नमः ।
५९२ ॐ गोपतये नमः । (see 495)
५९३ ॐ गोप्त्रे नमः । (see 496)
५९४ ॐ वृषभाक्षाय नमः ।
५९५ ॐ वृषप्रियाय नमः ।
५९६ ॐ अनिवर्तिने नमः ।
५९७ ॐ निवृत्तात्मने नमः । (see 229)
५९८ ॐ संक्षेप्त्रे नमः ।

22 sanskritdocuments.org
.. shrIviShNusahasranAmAvali with notes by K. N. Rao ..

५९९ ॐ क्षेमकृते नमः ।


६०० ॐ शिवाय नमः । (see 27)
६०१ ॐ श्रीवत्सवक्षे नमः ।
६०२ ॐ श्रीवासाय नमः ।
६०३ ॐ श्रीपतये नमः ।
६०४ ॐ श्रीमतां वराय नमः ।
६०५ ॐ श्रीदाय नमः ।
६०६ ॐ श्रीशाय नमः ।
६०७ ॐ श्रीनिवासाय नमः । (see 183)
६०८ ॐ श्रीनिधये नमः ।
६०९ ॐ श्रीविभावनाय नमः ।
६१० ॐ श्रीधराय नमः ।
६११ ॐ श्रीकराय नमः ।
६१२ ॐ श्रेयसे नमः ।
६१३ ॐ श्रीमते नमः । (see 22, 178, 220)
६१४ ॐ लोकत्रयाश्राय नमः ।
६१५ ॐ स्वक्षाय नमः ।
६१६ ॐ स्वाङ्गाय नमः । (see 548)
६१७ ॐ शतानन्दाय नमः ।
६१८ ॐ नन्द्ये नमः ।
६१९ ॐ ज्योतिर्गणेश्वराय नमः ।
६२० ॐ विजितात्मने नमः ।
६२१ ॐ विधेयात्मने नमः ।
६२२ ॐ सत्कीर्तये नमः ।
६२३ ॐ छिन्नसंशयाय नमः ।
६२४ ॐ उदीर्णाय नमः ।
६२५ ॐ सर्वतचक्षुसे नमः ।
६२६ ॐ अनीशाय नमः ।
६२७ ॐ शाश्वतस्थिराय नमः ।
६२८ ॐ भूशयाय नमः ।
६२९ ॐ भूषणाय नमः ।

vishnaam.pdf 23
॥ श्रीविष्णुसहस्रनामावली ॥

६३० ॐ भूतये नमः ।


६३१ ॐ विशोकाय नमः ।
६३२ ॐ शोकनाशनाय नमः ।
६३३ ॐ अर्चिष्मते नमः ।
६३४ ॐ अर्चिताय नमः ।
६३५ ॐ कुम्भाय नमः ।
६३६ ॐ विशुद्धात्मने नमः ।
६३७ ॐ विशोधनाय नमः ।
६३८ ॐ अनिरुद्धाय नमः । (see 185)
६३९ ॐ अप्रतिरथाय नमः ।
६४० ॐ प्रद्युम्नाय नमः ।
६४१ ॐ अमितविक्रमाय नमः । (see 516)
६४२ ॐ कालनेमिनिघ्ने नमः ।
६४३ ॐ वीराय नमः ।
६४४ ॐ शौरये नमः । (see 340)
६४५ ॐ शूरजनेश्वराय नमः ।
६४६ ॐ त्रिलोकात्मने नमः ।
६४७ ॐ त्रिलोकेशाय नमः ।
६४८ ॐ केशवाय नमः । (see 23)
६४९ ॐ केशिघ्ने नमः ।
६५० ॐ हरये नमः ।
६५१ ॐ कामदेवाय नमः ।
६५२ ॐ कामपालाय नमः ।
६५३ ॐ कामिने नमः ।
६५४ ॐ कान्ताय नमः । (see 296)
६५५ ॐ कृतागमाय नमः ।
६५६ ॐ अनिर्देश्यवपुषे नमः । (see 177)
६५७ ॐ विष्णवे नमः । (see 2, 258)
६५८ ॐ वीराय नमः । (see 643)
६५९ ॐ अनन्ताय नमः ।
६६० ॐ धनंजयाय नमः ।

24 sanskritdocuments.org
.. shrIviShNusahasranAmAvali with notes by K. N. Rao ..

६६१ ॐ ब्रह्मण्याय नमः ।


६६२ ॐ ब्रह्मकृते नमः ।
६६३ ॐ ब्रह्मणे नमः ।
६६४ ॐ ब्राह्मणे नमः ।
६६५ ॐ ब्रह्मविवर्धनाय नमः ।
६६६ ॐ ब्रह्मविदे नमः ।
६६७ ॐ ब्राह्मणाय नमः ।
६६८ ॐ ब्रह्मिणे नमः ।
६६९ ॐ ब्रह्मज्ञाय नमः ।
६७० ॐ ब्राह्मणप्रियाय नमः ।
६७१ ॐ महाक्रमाय नमः ।
६७२ ॐ महाकर्मणे नमः ।
६७३ ॐ महातेजसे नमः ।
६७४ ॐ महोरगाय नमः ।
६७५ ॐ महाक्रत्वे नमः ।
६७६ ॐ महायज्वने नमः ।
६७७ ॐ महायज्ञाय नमः ।
६७८ ॐ महाहविषे नमः ।
६७९ ॐ स्तव्याय नमः ।
६८० ॐ स्तवप्रियाय नमः ।
६८१ ॐ स्तोत्राय नमः ।
६८२ ॐ स्तुतये नमः ।
६८३ ॐ स्तोत्रे नमः ।
६८४ ॐ रणप्रियाय नमः ।
६८५ ॐ पूर्णाय नमः ।
६८६ ॐ पूरयित्रे नमः ।
६८७ ॐ पुण्याय नमः ।
६८८ ॐ पुण्यकीर्तये नमः ।
६८९ ॐ अनामयाय नमः ।
६९० ॐ मनोजवाय नमः ।
६९१ ॐ तीर्थकराय नमः ।

vishnaam.pdf 25
॥ श्रीविष्णुसहस्रनामावली ॥

६९२ ॐ वसुरेतसे नमः ।


६९३ ॐ वसुप्रदाय नमः ।
६९४ ॐ वासुदेवाय नमः । (see 332)
६९५ ॐ वसवे नमः । (see 104, 270)
६९६ ॐ वसुमनसे नमः । (see 105)
६९७ ॐ हविषे नमः ।
६९८ ॐ हविषे नमः । (see 697)
६९९ ॐ सद्गतये नमः ।
७०० ॐ सदृतये नमः ।
७०१ ॐ सत्तायै नमः ।
७०२ ॐ सद्भूतये नमः ।
७०३ ॐ सत्परायणाय नमः ।
७०४ ॐ शूरसेनाय नमः ।
७०५ ॐ यदुश्रेष्ठाय नमः ।
७०६ ॐ सन्निवासाय नमः ।
७०७ ॐ सूयामुनाय नमः ।
७०८ ॐ भूतावासाय नमः ।
७०९ ॐ वासुदेवाय नमः । (see 332, 694)
७१० ॐ सर्वासुनिलयाय नमः ।
७११ ॐ अनलाय नमः । (see 293)
७१२ ॐ दर्पघ्ने नमः ।
७१३ ॐ दर्पदाय नमः ।
७१४ ॐ दृप्ताय नमः ।
७१५ ॐ दुर्धराय नमः । (see 266)
७१६ ॐ अपराजिताय नमः ।
७१७ ॐ विश्वमूर्तये नमः ।
७१८ ॐ महामूर्तये नमः ।
७१९ ॐ दीप्तमूर्तये नमः ।
७२० ॐ अमूर्तिमते नमः ।
७२१ ॐ अनेकमूर्तये नमः ।
७२२ ॐ अव्यक्ताय नमः ।

26 sanskritdocuments.org
.. shrIviShNusahasranAmAvali with notes by K. N. Rao ..

७२३ ॐ शतमूर्तये नमः ।


७२४ ॐ शताननाय नमः ।
७२५ ॐ एकैस्मै नमः ।
७२६ ॐ नैकस्मै नमः ।
७२७ ॐ सवाय नमः ।
७२८ ॐ काय नमः ।
७२९ ॐ कस्मै नमः ।
७३० ॐ यस्मै नमः ।
७३१ ॐ तस्मै नमः ।
७३२ ॐ पदमनुत्तमाय नमः ।
७३३ ॐ लोकबन्धवे नमः ।
७३४ ॐ लोकनाथाय नमः ।
७३५ ॐ माधवाय नमः । (see 72, 167)
७३६ ॐ भक्तवत्सलाय नमः ।
७३७ ॐ सुवर्णवर्णाय नमः ।
७३८ ॐ हेमाङ्गाय नमः ।
७३९ ॐ वराङ्गाय नमः ।
७४० ॐ चन्दनाङ्गदिने नमः ।
७४१ ॐ वीरघ्ने नमः । (see 166)
७४२ ॐ विषमाय नमः ।
७४३ ॐ शून्याय नमः ।
७४४ ॐ घृताशीशाय नमः ।
७४५ ॐ अचलाय नमः ।
७४६ ॐ चलाय नमः ।
७४७ ॐ अमानिने नमः ।
७४८ ॐ मानदाय नमः ।
७४९ ॐ मान्याय नमः ।
७५० ॐ लोकस्वामिने नमः ।
७५१ ॐ त्रिलोकधृषे नमः ।
७५२ ॐ सुमेधसे नमः ।
७५३ ॐ मेधजाय नमः ।

vishnaam.pdf 27
॥ श्रीविष्णुसहस्रनामावली ॥

७५४ ॐ धन्याय नमः ।


७५५ ॐ सत्यमेधसे नमः ।
७५६ ॐ धराधराय नमः ।
७५७ ॐ तेजोवृषाय नमः ।
७५८ ॐ द्युतिधराय नमः ।
७५९ ॐ सर्वशस्त्रभृतांवराय नमः ।
७६० ॐ प्रग्रहाय नमः ।
७६१ ॐ निग्रहाय नमः ।
७६२ ॐ व्यग्राय नमः ।
७६३ ॐ नैकशृङ्गाय नमः ।
७६४ ॐ गदाग्रजाय नमः ।
७६५ ॐ चतुर्मूर्तये नमः ।
७६६ ॐ चतुर्बाहवे नमः ।
७६७ ॐ चतुर्व्यूहाय नमः । (see 138)
७६८ ॐ चतुर्गतये नमः ।
७६९ ॐ चतुरात्मने नमः । (see 137)
७७० ॐ चतुर्भावाय नमः ।
७७१ ॐ चतुर्वेदविदे नमः ।
७७२ ॐ एकपदे नमः ।
७७३ ॐ समावर्ताय नमः ।
७७४ ॐ निवृतात्मने नमः ।
७७५ ॐ दुर्जाय नमः ।
७७६ ॐ दुरतिक्रमाय नमः ।
७७७ ॐ दुर्लभाय नमः ।
७७८ ॐ दुर्गमाय नमः ।
७७९ ॐ दुर्गाय नमः ।
७८० ॐ दुरावासाय नमः ।
७८१ ॐ दुरारिघ्ने नमः ।
७८२ ॐ शुभाङ्गाय नमः । (see 586)
७८३ ॐ लोकसारङ्गाय नमः ।
७८४ ॐ सुतन्तवे नमः ।

28 sanskritdocuments.org
.. shrIviShNusahasranAmAvali with notes by K. N. Rao ..

७८५ ॐ तन्तुवर्धनाय नमः ।


७८६ ॐ इन्द्रकर्मणे नमः ।
७८७ ॐ महाकर्मणे नमः । (see 672)
७८८ ॐ कृतकर्मणे नमः ।
७८९ ॐ कृतागमाय नमः । (see 655)
७९० ॐ उद्भवाय नमः । (see 373)
७९१ ॐ सुन्दराय नमः ।
७९२ ॐ सुन्दाय नमः ।
७९३ ॐ रत्ननाभाय नमः ।
७९४ ॐ सुलोचनाय नमः ।
७९५ ॐ अर्काय नमः ।
७९६ ॐ वाजसनाय नमः ।
७९७ ॐ शृङ्गिने नमः ।
७९८ ॐ जयन्ताय नमः ।
७९९ ॐ सर्वविज्जयिने नमः ।
८०० ॐ उद्भवाय नमः । (see 373, 790)
८००-१ ॐ सुवर्ण बिंदवे नमः ।
८००-२ ॐ अक्षोभ्याय नमः ।
८०१ ॐ अधोक्षजाय नमः ।
८०२ ॐ सर्ववागीश्वराय नमः ।
८०३ ॐ महाहृदाय नमः ।
८०४ ॐ महागर्ताय नमः ।
८०५ ॐ महाभूताय नमः ।
८०६ ॐ महानिधये नमः ।
८०७ ॐ कुमुदाय नमः । (see 588)
८०८ ॐ कुन्दराय नमः ।
८०९ ॐ कुन्दाय नमः ।
८१० ॐ पर्जन्याय नमः ।
८११ ॐ पावनाय नमः । (see 292)
८१२ ॐ अनिलाय नमः । (see 234)
८१३ ॐ अमृतांशाय नमः ।

vishnaam.pdf 29
॥ श्रीविष्णुसहस्रनामावली ॥

८१४ ॐ अमृतवपुषे नमः ।


८१५ ॐ सर्वज्ञाय नमः । (see 453)
८१६ ॐ सर्वतोमुखाय नमः ।
८१७ ॐ सुलभाय नमः ।
८१८ ॐ सुव्रताय नमः । (see 455)
८१९ ॐ सिद्धाय नमः । (see 97)
८२० ॐ शत्रुजिते नमः ।
८२१ ॐ शत्रुतापनाय नमः ।
८२२ ॐ न्यग्रोधाय नमः ।
८२३ ॐ उदुम्बराय नमः ।
८२४ ॐ अश्वत्थाय नमः ।
८२५ ॐ चाणूरान्ध्रनिषूदनाय नमः ।
८२६ ॐ सहस्रार्चिषे नमः ।
८२७ ॐ सप्तजिह्वाय नमः ।
८२८ ॐ सप्तैधसे नमः ।
८२९ ॐ सप्तवाहनाय नमः ।
८३० ॐ अमूर्तये नमः ।
८३१ ॐ अनघाय नमः । (see 146)
८३२ ॐ अचिन्त्याय नमः ।
८३३ ॐ भयकृते नमः ।
८३४ ॐ भयनाशनाय नमः ।
८३५ ॐ अणवे नमः ।
८३६ ॐ बृहते नमः ।
८३७ ॐ कृशाय नमः ।
८३८ ॐ स्थूलाय नमः ।
८३९ ॐ गुणभृते नमः ।
८४० ॐ निर्गुणाय नमः ।
८४१ ॐ महते नमः ।
८४२ ॐ अधृताय नमः ।
८४३ ॐ स्वधृताय नमः ।
८४४ ॐ स्वास्याय नमः ।

30 sanskritdocuments.org
.. shrIviShNusahasranAmAvali with notes by K. N. Rao ..

८४५ ॐ प्राग्वंशाय नमः ।


८४६ ॐ वंशवर्धनाय नमः ।
८४७ ॐ भारभृते नमः ।
८४८ ॐ कथिताय नमः ।
८४९ ॐ योगिने नमः ।
८५० ॐ योगीशाय नमः ।
८५१ ॐ सर्वकामदाय नमः ।
८५२ ॐ आश्रमाय नमः ।
८५३ ॐ श्रमणाय नमः ।
८५४ ॐ क्षामाय नमः । (see 443)
८५५ ॐ सुपर्णाय नमः । (see 192)
८५६ ॐ वायुवाहनाय नमः । (see 331)
८५७ ॐ धनुर्धराय नमः ।
८५८ ॐ धनुर्वेदाय नमः ।
८५९ ॐ दंडाय नमः ।
८६० ॐ दमित्रे नमः ।
८६१ ॐ दमाय नमः ।
८६२ ॐ अपराजिताय नमः । (see 716)
८६३ ॐ सर्वसहाय नमः ।
८६४ ॐ नियन्त्रे नमः ।
८६५ ॐ नियमाय नमः । (see 161)
८६६ ॐ यमाय नमः । (see 162)
८६७ ॐ सत्त्ववते नमः ।
८६८ ॐ सात्त्विकाय नमः ।
८६९ ॐ सत्याय नमः । (see 106, 212)
८७० ॐ सत्यधर्मपरायणाय नमः ।
८७१ ॐ अभिप्रायाय नमः ।
८७२ ॐ प्रियार्हाय नमः ।
८७३ ॐ अर्हाय नमः ।
८७४ ॐ प्रियकृते नमः ।
८७५ ॐ प्रीतिवर्धनाय नमः ।

vishnaam.pdf 31
॥ श्रीविष्णुसहस्रनामावली ॥

८७६ ॐ विहायसगतये नमः ।


८७७ ॐ ज्योतिषे नमः ।
८७८ ॐ सुरुचये नमः ।
८७९ ॐ हुतभुजे नमः ।
८८० ॐ विभवे नमः । (see 240)
८८१ ॐ रवये नमः ।
८८२ ॐ विरोचनाय नमः ।
८८३ ॐ सूर्याय नमः ।
८८४ ॐ सवित्रे नमः ।
८८५ ॐ रविलोचनाय नमः ।
८८६ ॐ अनन्ताय नमः । (see 659)
८८७ ॐ हुतभुजे नमः । (see 879)
८८८ ॐ भोक्त्रे नमः । (see 143, 500)
८८९ ॐ सुखदाय नमः । (see 459)
८९० ॐ नैकजाय नमः ।
८९१ ॐ अग्रजाय नमः ।
८९२ ॐ अनिर्विण्णाय नमः । (see 435)
८९३ ॐ सदामर्षिणे नमः ।
८९४ ॐ लोकाधिष्ठानाय नमः ।
८९५ ॐ अद्भूताय नमः ।
८९६ ॐ सनाते नमः ।
८९७ ॐ सनातनतमाय नमः ।
८९८ ॐ कपिलाय नमः ।
८९९ ॐ कपये नमः ।
९०० ॐ अव्ययाय नमः । (see 13)
९०१ ॐ स्वस्तिदाय नमः ।
९०२ ॐ स्वस्तिकृते नमः ।
९०३ ॐ स्वस्तये नमः ।
९०४ ॐ स्वस्तिभुजे नमः ।
९०५ ॐ स्वस्तिदक्षिणाय नमः ।
९०६ ॐ अरौद्राय नमः ।

32 sanskritdocuments.org
.. shrIviShNusahasranAmAvali with notes by K. N. Rao ..

९०७ ॐ कुण्डलिने नमः ।


९०८ ॐ चक्रिणे नमः ।
९०९ ॐ विक्रमिणे नमः । (see 75)
९१० ॐ उर्जितशासनाय नमः ।
९११ ॐ शब्दातिगाय नमः ।
९१२ ॐ शब्दसहाय नमः ।
९१३ ॐ शिशिराय नमः ।
९१४ ॐ शर्वरीकराय नमः ।
९१५ ॐ अक्रूराय नमः ।
९१६ ॐ पेशलाय नमः ।
९१७ ॐ दक्षाय नमः । (see 423)
९१८ ॐ दक्षिणाय नमः ।
९१९ ॐ क्षमिणां वराय नमः ।
९२० ॐ विद्वत्तमाय नमः ।
९२१ ॐ वीतभयाय नमः ।
९२२ ॐ पुण्यश्रवणकीर्तनाय नमः ।
९२३ ॐ उत्तारणाय नमः ।
९२४ ॐ दुष्कृतिघ्ने नमः ।
९२५ ॐ पुण्याय नमः । (see 687)
९२६ ॐ दुस्वप्ननाशाय नमः ।
९२७ ॐ वीरघ्ने नमः । (see 166, 741)
९२८ ॐ रक्षणाय नमः ।
९२९ ॐ सदभ्यो नमः ।
९३० ॐ जीवनाय नमः ।
९३१ ॐ पर्यवस्थिताय नमः ।
९३२ ॐ अनन्तरूपाय नमः ।
९३३ ॐ अनन्तश्रिये नमः ।
९३४ ॐ जितमन्यवे नमः ।
९३५ ॐ भयापहाय नमः ।
९३६ ॐ चतुरस्राय नमः ।
९३७ ॐ गभीरात्मने नमः ।

vishnaam.pdf 33
॥ श्रीविष्णुसहस्रनामावली ॥

९३८ ॐ विदिशाय नमः ।


९३९ ॐ व्यादिशाय नमः ।
९४० ॐ दिशाय नमः ।
९४१ ॐ अनादये नमः ।
९४२ ॐ भुवोभुवे नमः ।
९४३ ॐ लक्ष्मै नमः ।
९४४ ॐ सुधीराय नमः ।
९४५ ॐ रुचिराङ्गदाय नमः ।
९४६ ॐ जननाय नमः ।
९४७ ॐ जनजन्मादये नमः ।
९४८ ॐ भीमाय नमः । (see 357)
९४९ ॐ भीमपराक्रमाय नमः ।
९५० ॐ आधारनिलयाय नमः ।
९५१ ॐ धात्रे नमः । (see 43)
९५२ ॐ पुष्पहासाय नमः ।
९५३ ॐ प्रजागराय नमः ।
९५४ ॐ उर्ध्वगाय नमः ।
९५५ ॐ सत्पथाचाराय नमः ।
९५६ ॐ प्राणदाय नमः । (see 65, 321)
९५७ ॐ प्रणवाय नमः ।
९५८ ॐ पणाय नमः ।
९५९ ॐ प्रमाणाय नमः । (see 428)
९६० ॐ प्राणनिलयाय नमः ।
९६१ ॐ प्राणभृते नमः ।
९६२ ॐ प्राणजीवाय नमः ।
९६३ ॐ तत्त्वाय नमः ।
९६४ ॐ तत्त्वविदे नमः ।
९६५ ॐ एकात्मने नमः ।
९६६ ॐ जन्ममृत्युजरातिगाय नमः ।
९६७ ॐ भुर्भुवः स्वस्तरवे नमः ।
९६८ ॐ ताराय नमः । (see 338)

34 sanskritdocuments.org
.. shrIviShNusahasranAmAvali with notes by K. N. Rao ..

९६९ ॐ सवित्रे नमः । (see 884)


९७० ॐ प्रपितामहाय नमः ।
९७१ ॐ यज्ञाय नमः । (see 445)
९७२ ॐ यज्ञपतये नमः ।
९७३ ॐ यज्वने नमः ।
९७४ ॐ यज्ञाङ्गाय नमः ।
९७५ ॐ यज्ञवाहनाय नमः ।
९७६ ॐ यज्ञभृते नमः ।
९७७ ॐ यज्ञकृते नमः ।
९७८ ॐ यज्ञिने नमः ।
९७९ ॐ यज्ञभुजे नमः ।
९८० ॐ यज्ञसाधनाय नमः ।
९८१ ॐ यज्ञान्तकृते नमः ।
९८२ ॐ यज्ञगुह्याय नमः ।
९८३ ॐ अन्नाय नमः ।
९८४ ॐ अन्नादाय नमः ।
९८५ ॐ आत्मयोनये नमः ।
९८६ ॐ स्वयंजाताय नमः ।
९८७ ॐ वैखानाय नमः ।
९८८ ॐ सामगायनाय नमः ।
९८९ ॐ देवकीनन्दनाय नमः ।
९९० ॐ स्रष्ट्रे नमः । (see 588)
९९१ ॐ क्षितीशाय नमः ।
९९२ ॐ पापनाशनाय नमः ।
९९३ ॐ शंखभृते नमः ।
९९४ ॐ नन्दकिने नमः ।
९९५ ॐ चक्रिणे नमः । (see 908)
९९६ ॐ शर्ङ्गधन्वने नमः ।
९९७ ॐ गदाधराय नमः ।
९९८ ॐ रथाङ्ग्पाणये नमः ।
९९९ ॐ अक्षोभ्याय नमः । (see 800-2)

vishnaam.pdf 35
॥ श्रीविष्णुसहस्रनामावली ॥

१००० ॐ सर्वप्रहरणायुधाय नमः ।


Some additional names (It turns out that there are many
repeated names.)
One needs to add 99 more names in addition to those listed
below and above
to make it truely a collection of 1000 names . Any suggestions
are welcome.
Even one can construct shloka-s with these names.
ॐ गोपिकावल्लभाय नमः ।
ॐ वामनाय नमः ।
ॐ सङ्कर्षणाय नमः ।
॥ इति श्रीविष्णू सहस्रनामावली ॥

A Special Gift from K . N . Rao, a notable astrologer


It is my 5th visit to the USA (November, 1995) in two years.
In future, I may not visit the USA
so frequently or even at all . I am not a professional astrologer.
I have no duties left
undischarged in my life . In that sense I am a burden-free happy
man
who must not make
any more commitment about anything . A mission brought me
to the USA
which is now
nearing its end.
As a gift to my friends in the USA and to other Vedic
astrologers I am presenting in this
booklet the simplest scheme I have followed successfully for
graha shanti . I express myself
always strongly and create more enemies . Let me repeat what
I said in my interview to

36 sanskritdocuments.org
.. shrIviShNusahasranAmAvali with notes by K. N. Rao ..

Hinduism Today (November 1995):


“ When I sit down and pray for myself or pray for someone
whom I love, God rewards
me for my sincerity . I generally tell people , “Do it yourself,
even if you do it a little
imperfectly, and God will reward you for your sincerity . If
you have a lot of money
which you could spend on homa , give it to charity , help a
needy person and the needy
person’s blessings will also help you overcome the misfortunes
indicated planetarily.”
This answer makes people unhappy . But, after 30 years, I
have seen this alone
happening . One must remember that you can deceive anyone
in the world except
God . ”
I have given the English transliterations of Nava Graha Stotras
(see a separate file)
1- Nava-graha stotra: there two versions; nine stanza and one
stanza . The nine stanza one is
very effective . I have seen it giving very happy results.
2- The two line (one stanza) stotra can be used for continuous
chanting very effectively.
Vishnu-SahasranAmAvali (given above)
For me, the ultimate, best and sweetest remedy for any human
problem is the one thousand
names of Lord Vishnu.
One Hundred Eight Names of Goddess LakShmi (see a
separate file)
Peace, prosperity and general well-being is what everyone
needs . So worship Goddess

vishnaam.pdf 37
॥ श्रीविष्णुसहस्रनामावली ॥

LakShmi along with Lord Vishnu . This should be done with


a sense of non-attachment; no
elation if a specific desire is realized, and no disappointment
if it is not.
I am also recording all this in a cassette which my friend,
Charles Drutman (617-334-4967)
will make available to those who want it.
I must make it clear that the scheme of
transliterationAs a reiteration, the transliteration is corrected
for
Devanagari printout . These type of non-essential
statements are retained in this file to keep the
document authentic as fas as K . N . Rao’s words are
concerned.
I have followed here is not according
to the rules of Sanskrit grammar and the notations followed by
Orientologists, but is based
on my experience of teaching these stotras to thousands and
thousands of people over a
period of 30 years . I am not guru and hate the very idea of
becoming one . I am not a yogi but
have lot of yogic discipline in my life . So when I prescribe
anything, it is what I have seen
working, that I prescribe.
K.N.Rao
F-291 Saraswati Kunj
IP Extension, Patparganj,
Delhi, India 110092
Two-line prayer for all the nine planets
ब्रह्मामुरारिस्त्रिपुरांतकारी
भानुशशी भूमिसुतो बुधश्च ।

38 sanskritdocuments.org
.. shrIviShNusahasranAmAvali with notes by K. N. Rao ..

गुरुश्च शुक्रश्च शनि राहु केतवः


कुर्वंतु सर्वे मम सुप्रभातम् ॥

Encoded by K . N . Rao
Modified for Itrans

.. shrIviShNusahasranAmAvali with notes by K. N. Rao ..


was typeset using XƎLATEX 0.99996
on December 4, 2016

Please send corrections to [email protected]

vishnaam.pdf 39

You might also like