Download as docx, pdf, or txt
Download as docx, pdf, or txt
You are on page 1of 3

Samsara Davanala Lidha vande guroḥ śrī-caraṇāravindam

Nome oficial: Śrī Śrī Gurv-aṣṭaka (7)

Autor: Visvanatha Cakravarti Thakura sākṣād-dharitvena samasta-śāstrair

(1) uktas tathā bhāvyata eva sadbhiḥ

saṁsāra-dāvānala-līḍha-loka kintu prabhor yaḥ priya eva tasya

trāṇāya kāruṇya-ghanāghanatvam vande guroḥ śrī-caraṇāravindam

prāptasya kalyāṇa-guṇārṇavasya (8)

vande guroḥ śrī-caraṇāravindam yasya prasādād bhagavat-prasādo

(2) yasyāprasādān na gatiḥ kuto ‘pi

mahāprabhoḥ kīrtana-nṛtya-gīta dhyāyan stuvaṁs tasya yaśas tri-sandhyaṁ

vāditra-mādyan-manaso rasena vande guroḥ śrī-caraṇāravindam

romāñca -kampāśru-taraṅga-bhājo

vande guroḥ śrī-caraṇāravindam Namaste Narasimhaya


(3) Nome official: Śrī Nṛsiṁha Praṇāma

śrī-vigrahārādhana-nitya-nānā Autor: Vyasadeva

śṛṅgāra-tan-mandira-mārjanādau (1)

yuktasya bhaktāṁś ca niyuñjato ‘pi namas te narasiṁhāya

vande guroḥ śrī-caraṇāravindam prahlādāhlāda-dāyine

(4) hiraṇyakaśipor vakṣaḥ-

catur-vidha-śrī-bhagavat-prasāda śilā-ṭaṅka-nakhālaye

svādvanna-tṛptān hari-bhakta-saṅghān (2)

kṛtvaiva tṛptiṁ bhajataḥ sadaiva ito nṛsiṁhaḥ parato nṛsiṁho

vande guroḥ śrī-caraṇāravindam yato yato yāmi tato nṛsiṁhaḥ

(5) bahir nṛsiṁho hṛdaye nṛsiṁho

śrī-rādhikā-mādhavayor apāra nṛsiṁham ādiṁ śaraṇaṁ prapadye

mādhurya-līlā guṇa-rūpa-nāmnām (3)

prati-kṣaṇāsvādana-lolupasya tava kara-kamala-vare nakham adbhuta-śṛṅgaṁ

vande guroḥ śrī-caraṇāravindam dalita-hiraṇyakaśipu-tanu-bhṛṅgam

(6) keśava dhṛta-narahari-rūpa jaya jagadīśa hare


nikuñja-yūno rati-keli-siddhyai

yā yālibhir yuktir apekṣaṇīyā

tatrāti-dākṣyād ati-vallabhasya
Namo Namah Tulasi Krsna Ceto Darpana Marjanam

Preyasi Nome oficial: Śrī Śrī Śikṣāṣṭaka

Nome Oficial: Sri Tulasi Kirtana (Tulasi Compositor: Lord Sri Caitanya

Arati) Autor: Krsnadasa Kaviraja

Autor: Krsna Dasa (1)

Sri Tulasi Pranama ceto-darpaṇa-mārjanaṁ

vṛndāyai tulasī-devyai priyāyai keśavasya ca bhava-mahā-dāvāgni-nirvāpaṇaṁ

kṛṣṇa-bhakti-prade devi satyavatyai namo namaḥ śreyaḥ-kairava-candrikā-vitaraṇaṁ

Sri Tulasi Kirtana vidyā-vadhū-jīvanam

(1) ānandāmbudhi-vardhanaṁ prati-padaṁ

namo namaḥ tulasī kṛṣṇa-preyasi namo namaḥ pūrṇāmṛtāsvādanaṁ

rādhā-kṛṣṇa-sevā pābo ei abilāṣī sarvātma-snapanaṁ paraṁ vijayate

(2) śrī-kṛṣṇa-saṇkīrtanam

ye tomāra śaraṇa loy, tara vāñchā pūrṇa hoy (2)

kṛpā kori’ koro tāre vṛndāvana-vāsi nāmnām akāri bahudhā nija-sarva-śaktis

(3) tatrārpitā niyamitaḥ smaraṇe na kālaḥ

mora ei abhilāṣa, vilāsa kuñje dio vāsa etādṛśī tava kṛpā bhagavan mamāpi

nayana heribo sadā yugala-rūpa-rāśi durdaivam īdṛśam ihājani nānurāgaḥ

(4) (3)

ei nivedana dhara, sakhīra anugata koro tṛṇād api sunīcena

sevā-adhikāra diye koro nīja dāsī taror api sahiṣṇunā

(5) amāninā mānadena

dīna kṛṣṇa-dāse koy, ei yena mora hoy kīrtanīyaḥ sadā hariḥ

śrī-rādhā-govinda-preme sadā yena bhāsi (4)

yāni kāni ca pāpāni brahma-hatyādikāni ca na dhanaṁ na janaṁ na sundarīṁ

tāni tāni praṇaśyanti pradakṣiṇaḥ pade pade kavitāṁ vā jagad-īśa kāmaye

mama janmani janmanīśvare

bhavatād bhaktir ahaitukī tvayi

(5)

ayi nanda-tanuja kiṅkaraṁ

patitaṁ māṁ viṣame bhavāmbudhau

kṛpayā tava pāda-paṅkajasthita-


dhūlī-sadṛśaṁ vicintaya

(6)

nayanaṁ galad-aśru-dhārayā

vadanaṁ gadgada-ruddhayā girā

pulakair nicitaṁ vapuḥ kadā

tava-nāma-grahaṇe bhaviṣyati

(7)

yugāyitaṁ nimeṣeṇa

cakṣuṣā prāvṛṣāyitam

śūnyāyitaṁ jagat sarvaṁ

govinda-viraheṇa me

(8)

āśliṣya vā pāda-ratāṁ pinaṣṭu mām

adarśanān marma-hatāṁ karotu vā

yathā tathā vā vidadhātu lampaṭo

mat-prāṇa-nāthas tu sa eva nāparaḥ

You might also like