Download as docx, pdf, or txt
Download as docx, pdf, or txt
You are on page 1of 3

Om Shree paramaatmane namaha

Atha chaturthhodhyaayaha
Gnaana-karma-sanyaasayogaha
Shree bhagavaan uvaacha
1) imam vivasvate yogam - proktavaa naha mavyayam I
vivaswaan manave praaha - manurikshwaa kave braveet II

2) evam paramparaa praaptam - imam raajarshayo viduhu I


sa kaaleneha mahataa - yogo nashtaha parantapa II

3) sa evaayam mayaa tedya - yogaha proktaha puraatanaha I


bhaktosi me sakhaa cheti - rahasyam hyeta duttamam II

arjuna uvaacha

4) aparam bhavato janmaa - param janma vivaswataha I


katham etat vijaaneeyaam - twamaadau proktavaaniti II

Shree bhagavaan uvaacha

5) bahooni me vyateetaani - janmaani tava chaarjuna I


taanyaham veda sarvaani - na twam vettha parantapa II

6) ajopi sannavyayaatmaa - bhootaanaam eeswaropi san I


prakritim swaamadhishtaaya - sambhavaamyaatma maayayaa II

7) yadaa yadaa hi dharmasya - glaanir bhavati bhaarata I


abhyuthhaa namadharmasya - tadaatmaanam srijaamyaham II

8) paritraanaaya saadhoonaam - vinaashaaya cha dushkritaam I


dharma samsthaapa naarthhaaya - sambhavaami yuge yuge II

9) janma karma cha me divyam - evam yo vetthi tatvataha I


tyaktwaa deham punarjanma - naiti maameti sorjuna II

10) veeta raaga bhaya krodhaa - manmayaa maamupaashritaaha I


bahavo gnaana tapasaa - pootaa madbhaava maagataaha II
11) ye yathaa maam prapadyante - taamsta thaiva bhajaamyaham I
mama vartmaanuvartante - manushyaaha paartha sarvashaha II

12) kaankshantaha karmanaam siddhim - yajanta iha devataaha I


kshipram hi maanushe loke - siddhirbhavati karmajaa II

13 )chaaturvarnyam mayaa srishtam - gunakarmavibhaagashaha I


tasya kartaaramapi maam - vidhhya kartaara mavyayam II

14) na maam karmaani limpanti - na me karma phale sprihaa I


iti maam yo bhijaanaati - karmabhir na sa badhhyate II

15) evam gnaatwaa kritam karma - poorvairapi mumukshubhihi I


kuru karmaiva tasmaat tvam - poorvaihi poorvataram kritam II

16) kim karma kimakarmeti - kavayo pyatra mohitaaha I


tatte karma pravakshyaami - yad gnaatwaa mokshyase shubhaat II

17) karmanohyapi boddhhavyam - bodhhavyam cha vikarmanaha I


akarmanascha boddhhavyam - gahanaa karmano gatihi II

18)karmanyakarma yaha pasyed - akarmani cha karma yaha I


sa buddhimaan manushyeshu - sa yuktaha kritsna karmakrit II

19)yasya sarve samaa rambhaaha - kaama sankalpa varjitaaha I


gnaanaagni dagdha karmaanam - tamaahuhu panditam budhaaha II

20)tyaktvaa karma phalaasangam - nitya tripto niraashrayaha I


karmanyabhi pravritto pi - naiva kinchit karoti saha II

Om tatsat iti
Shreemad bhagavad geetaasu upanishatsu brahma vidyaayaam yogashaastre
shree krishnaarjuna samvaade gnaana-karma-sanyaasa yogo naama
chaturthhodhyaayaha

You might also like