Download as doc, pdf, or txt
Download as doc, pdf, or txt
You are on page 1of 8

7.9.7 to 7.9.

50

śrī-prahlāda uvāca
brahmādayaḥ sura-gaṇā munayo 'tha siddhāḥ
sattvaikatāna-gatayo vacasāḿ pravāhaiḥ
nārādhituḿ puru-guṇair adhunāpi pipruḥ
kiḿ toṣṭum arhati sa me harir ugra-jāteḥ

manye dhanābhijana-rūpa-tapaḥ-śrutaujas-
tejaḥ-prabhāva-bala-pauruṣa-buddhi-yogāḥ
nārādhanāya hi bhavanti parasya puḿso
bhaktyā tutoṣa bhagavān gaja-yūtha-pāya

viprād dvi-ṣaḍ-guṇa-yutād aravinda-nābha-


pādāravinda-vimukhāt śvapacaḿ variṣṭham
manye tad-arpita-mano-vacanehitārtha-
prāṇaḿ punāti sa kulaḿ na tu bhūrimānaḥ

naivātmanaḥ prabhur ayaḿ nija-lābha-pūrṇo


mānaḿ janād aviduṣaḥ karuṇo vṛṇīte
yad yaj jano bhagavate vidadhīta mānaḿ
tac cātmane prati-mukhasya yathā mukha-śrīḥ

tasmād ahaḿ vigata-viklava īśvarasya


sarvātmanā mahi gṛṇāmi yathā manīṣam
nīco 'jayā guṇa-visargam anupraviṣṭaḥ
pūyeta yena hi pumān anuvarṇitena

sarve hy amī vidhi-karās tava sattva-dhāmno


brahmādayo vayam iveśa na codvijantaḥ
kṣemāya bhūtaya utātma-sukhāya cāsya
vikrīḍitaḿ bhagavato rucirāvatāraiḥ
tad yaccha manyum asuraś ca hatas tvayādya
modeta sādhur api vṛścika-sarpa-hatyā
lokāś ca nirvṛtim itāḥ pratiyanti sarve
rūpaḿ nṛsiḿha vibhayāya janāḥ smaranti

nāhaḿ bibhemy ajita te 'tibhayānakāsya-


jihvārka-netra-bhrukuṭī-rabhasogra-daḿṣṭrāt
āntra-srajaḥ-kṣataja-keśara-śańku-karṇān
nirhrāda-bhīta-digibhād ari-bhin-nakhāgrāt

trasto 'smy ahaḿ kṛpaṇa-vatsala duḥsahogra-


saḿsāra-cakra-kadanād grasatāḿ praṇītaḥ
baddhaḥ sva-karmabhir uśattama te 'ńghri-mūlaḿ
prīto 'pavarga-śaraṇaḿ hvayase kadā nu

yasmāt priyāpriya-viyoga-saḿyoga-janma-
śokāgninā sakala-yoniṣu dahyamānaḥ
duḥkhauṣadhaḿ tad api duḥkham atad-dhiyāhaḿ
bhūman bhramāmi vada me tava dāsya-yogam

so 'haḿ priyasya suhṛdaḥ paradevatāyā


līlā-kathās tava nṛsiḿha viriñca-gītāḥ
añjas titarmy anugṛṇan guṇa-vipramukto
durgāṇi te pada-yugālaya-haḿsa-sańgaḥ

bālasya neha śaraṇaḿ pitarau nṛsiḿha


nārtasya cāgadam udanvati majjato nauḥ
taptasya tat-pratividhir ya ihāñjaseṣṭas
tāvad vibho tanu-bhṛtāḿ tvad-upekṣitānām
yasmin yato yarhi yena ca yasya yasmād
yasmai yathā yad uta yas tv aparaḥ paro vā
bhāvaḥ karoti vikaroti pṛthak svabhāvaḥ
sañcoditas tad akhilaḿ bhavataḥ svarūpam

māyā manaḥ sṛjati karmamayaḿ balīyaḥ


kālena codita-guṇānumatena puḿsaḥ
chandomayaḿ yad ajayārpita-ṣoḍaśāraḿ
saḿsāra-cakram aja ko 'titaret tvad-anyaḥ

sa tvaḿ hi nitya-vijitātma-guṇaḥ sva-dhāmnā


kālo vaśī-kṛta-visṛjya-visarga-śaktiḥ
cakre visṛṣṭam ajayeśvara ṣoḍaśāre
niṣpīḍyamānam upakarṣa vibho prapannam

dṛṣṭā mayā divi vibho 'khila-dhiṣṇya-pānām


āyuḥ śriyo vibhava icchati yāñ jano 'yam
ye 'smat pituḥ kupita-hāsa-vijṛmbhita-bhrū-
visphūrjitena lulitāḥ sa tu te nirastaḥ

tasmād amūs tanu-bhṛtām aham āśiṣo 'jña


āyuḥ śriyaḿ vibhavam aindriyam āviriñcyāt
necchāmi te vilulitān uruvikrameṇa
kālātmanopanaya māḿ nija-bhṛtya-pārśvam

kutrāśiṣaḥ śruti-sukhā mṛgatṛṣṇi-rūpāḥ


kvedaḿ kalevaram aśeṣa-rujāḿ virohaḥ
nirvidyate na tu jano yad apīti vidvān
kāmānalaḿ madhu-lavaiḥ śamayan durāpaiḥ
kvāhaḿ rajaḥ-prabhava īśa tamo 'dhike 'smin
jātaḥ suretara-kule kva tavānukampā
na brahmaṇo na tu bhavasya na vai ramāyā
yan me 'rpitaḥ śirasi padma-karaḥ prasādaḥ

naiṣā parāvara-matir bhavato nanu syāj


jantor yathātma-suhṛdo jagatas tathāpi
saḿsevayā surataror iva te prasādaḥ
sevānurūpam udayo na parāvaratvam

evaḿ janaḿ nipatitaḿ prabhavāhi-kūpe


kāmābhikāmam anu yaḥ prapatan prasańgāt
kṛtvātmasāt surarṣiṇā bhagavan gṛhītaḥ
so 'haḿ kathaḿ nu visṛje tava bhṛtya-sevām

mat-prāṇa-rakṣaṇam ananta pitur vadhaś ca


manye sva-bhṛtya-ṛṣi-vākyam ṛtaḿ vidhātum
khaḍgaḿ pragṛhya yad avocad asad-vidhitsus
tvām īśvaro mad-aparo 'vatu kaḿ harāmi

ekas tvam eva jagad etam amuṣya yat tvam


ādy-antayoḥ pṛthag avasyasi madhyataś ca
sṛṣṭvā guṇa-vyatikaraḿ nija-māyayedaḿ
nāneva tair avasitas tad anupraviṣṭaḥ

tvaḿ vā idaḿ sadasad īśa bhavāḿs tato 'nyo


māyā yad ātma-para-buddhir iyaḿ hy apārthā
yad yasya janma nidhanaḿ sthitir īkṣaṇaḿ ca
tad vaitad eva vasukālavad aṣṭi-tarvoḥ
nyasyedam ātmani jagad vilayāmbu-madhye
śeṣetmanā nija-sukhānubhavo nirīhaḥ
yogena mīlita-dṛg-ātma-nipīta-nidras
turye sthito na tu tamo na guṇāḿś ca yuńkṣe

tasyaiva te vapur idaḿ nija-kāla-śaktyā


sañcodita-prakṛti-dharmaṇa ātma-gūḍham
ambhasy ananta-śayanād viramat-samādher
nābher abhūt sva-kaṇikā-vaṭavan-mahābjam

tat-sambhavaḥ kavir ato 'nyad apaśyamānas


tvāḿ bījam ātmani tataḿ sa bahir vicintya
nāvindad abda-śatam apsu nimajjamāno
jāte 'ńkure katham uhopalabheta bījam

sa tv ātma-yonir ativismita āśrito 'bjaḿ


kālena tīvra-tapasā pariśuddha-bhāvaḥ
tvām ātmanīśa bhuvi gandham ivātisūkṣmaḿ
bhūtendriyāśayamaye vitataḿ dadarśa

evaḿ sahasra-vadanāńghri-śiraḥ-karoru-
nāsādya-karṇa-nayanābharaṇāyudhāḍhyam
māyāmayaḿ sad-upalakṣita-sanniveśaḿ
dṛṣṭvā mahā-puruṣam āpa mudaḿ viriñcaḥ

tasmai bhavān haya-śiras tanuvaḿ hi bibhrad


veda-druhāv atibalau madhu-kaiṭabhākhyau
hatvānayac chruti-gaṇāḿś ca rajas tamaś ca
sattvaḿ tava priyatamāḿ tanum āmananti
itthaḿ nṛ-tiryag-ṛṣi-deva-jhaṣāvatārair
lokān vibhāvayasi haḿsi jagat pratīpān
dharmaḿ mahā-puruṣa pāsi yugānuvṛttaḿ
channaḥ kalau yad abhavas tri-yugo 'tha sa tvam

naitan manas tava kathāsu vikuṇṭha-nātha


samprīyate durita-duṣṭam asādhu tīvram
kāmāturaḿ harṣa-śoka-bhayaiṣaṇārtaḿ
tasmin kathaḿ tava gatiḿ vimṛśāmi dīnaḥ

jihvaikato 'cyuta vikarṣati māvitṛptā


śiśno 'nyatas tvag-udaraḿ śravaṇaḿ kutaścit
ghrāṇo 'nyataś capala-dṛk kva ca karma-śaktir
bahvyaḥ sapatnya iva geha-patiḿ lunanti

evaḿ sva-karma-patitaḿ bhava-vaitaraṇyām


anyonya-janma-maraṇāśana-bhīta-bhītam
paśyañ janaḿ sva-para-vigraha-vaira-maitraḿ
hanteti pāracara pīpṛhi mūḍham adya

ko nv atra te 'khila-guro bhagavan prayāsa


uttāraṇe 'sya bhava-sambhava-lopa-hetoḥ
mūḍheṣu vai mahad-anugraha ārta-bandho
kiḿ tena te priya-janān anusevatāḿ naḥ

naivodvije para duratyaya-vaitaraṇyās


tvad-vīrya-gāyana-mahāmṛta-magna-cittaḥ
śoce tato vimukha-cetasa indriyārtha-
māyā-sukhāya bharam udvahato vimūḍhān

prāyeṇa deva munayaḥ sva-vimukti-kāmā


maunaḿ caranti vijane na parārtha-niṣṭhāḥ
naitān vihāya kṛpaṇān vimumukṣa eko
nānyaḿ tvad asya śaraṇaḿ bhramato 'nupaśye

yan maithunādi-gṛhamedhi-sukhaḿ hi tucchaḿ


kaṇḍūyanena karayor iva duḥkha-duḥkham
tṛpyanti neha kṛpaṇā bahu-duḥkha-bhājaḥ
kaṇḍūtivan manasijaḿ viṣaheta dhīraḥ

mauna-vrata-śruta-tapo-'dhyayana-sva-dharma-
vyākhyā-raho-japa-samādhaya āpavargyāḥ
prāyaḥ paraḿ puruṣa te tv ajitendriyāṇāḿ
vārtā bhavanty uta na vātra tu dāmbhikānām

rūpe ime sad-asatī tava veda-sṛṣṭe


bījāńkurāv iva na cānyad arūpakasya
yuktāḥ samakṣam ubhayatra vicakṣante tvāḿ
yogena vahnim iva dāruṣu nānyataḥ syāt

tvaḿ vāyur agnir avanir viyad ambu mātrāḥ


prāṇendriyāṇi hṛdayaḿ cid anugrahaś ca
sarvaḿ tvam eva saguṇo viguṇaś ca bhūman
nānyat tvad asty api mano-vacasā niruktam

naite guṇā na guṇino mahad-ādayo ye


sarve manaḥ prabhṛtayaḥ sahadeva-martyāḥ
ādy-antavanta urugāya vidanti hi tvām
evaḿ vimṛśya sudhiyo viramanti śabdāt
tat te 'rhattama namaḥ stuti-karma-pūjāḥ
karma smṛtiś caraṇayoḥ śravaṇaḿ kathāyām
saḿsevayā tvayi vineti ṣaḍ-ańgayā kiḿ
bhaktiḿ janaḥ paramahaḿsa-gatau labheta

You might also like