Download as pdf or txt
Download as pdf or txt
You are on page 1of 14

SKBC Morning Program

Morning Prayers
The standard temple schedule begins very early in the morning, at 4:30 am. The first
worship service is called Mangal Aarti(mangal=auspicious arotik=worship). Spiritual
life is very successful when one gets up early and starts off the day right. Srila
Prabhupada said that all temple devotees must attend Mangal Aarti
Table of Contents
Morning Prayers ...........................................................................................................................................................1
1. SRI Gurvastakam (Mangala Aarti) .....................................................................................................................3

2. PREMA Dhvani Prayers: .....................................................................................................................................7


3. Sri Narasimha Prayer ..........................................................................................................................................9
4. TULASI Aarti ..................................................................................................................................................... 10

5. Śrī Śikṣāṣṭakam ................................................................................................................................................ 11


6) The Ten Offenses to the Holy Name .............................................................................................................. 13

7) Chanting ........................................................................................................................................................... 14
1. SRI Gurvastakam (Mangala Aarti)

(Glories of the Spiritual Master, sung for early morning mangala arati, by Srila Vishvanatha
Chakravarti Thakura)

(1)
saṁsāra-dāvānala-līḍha-loka
trāṇāya kāruṇya-ghanāghanatvam
prāptasya kalyāṇa-guṇārṇavasya
vande guroḥ śrī-caraṇāravindam
(2)
mahāprabhoḥ kīrtana-nṛtya-gīta
vāditra-mādyan-manaso rasena
romāñca -kampāśru-taraṅga-bhājo
vande guroḥ śrī-caraṇāravindam
(3)
śrī-vigrahārādhana-nitya-nānā
śṛṅgāra-tan-mandira-mārjanādau
yuktasya bhaktāṁś ca niyuñjato ‘pi
vande guroḥ śrī-caraṇāravindam

(4)
catur-vidha-śrī-bhagavat-prasāda
svādvanna-tṛptān hari-bhakta-saṅghān
kṛtvaiva tṛptiṁ bhajataḥ sadaiva
vande guroḥ śrī-caraṇāravindam

(5)
śrī-rādhikā-mādhavayor apāra
mādhurya-līlā guṇa-rūpa-nāmnām
prati-kṣaṇāsvādana-lolupasya
vande guroḥ śrī-caraṇāravindam
(6)
nikuñja-yūno rati-keli-siddhyai
yā yālibhir yuktir apekṣaṇīyā
tatrāti-dākṣyād ati-vallabhasya
vande guroḥ śrī-caraṇāravindam
(7)
sākṣād-dharitvena samasta-śāstrair
ruktha stathā bhāvyata eva sadbhiḥ
kintu prabhor yaḥ priya eva tasya
vande guroḥ śrī-caraṇāravindam
(8)
yasya prasādād bhagavat-prasādo
yasyāprasādān na gatiḥ kuto ‘pi
dhyāyan stuvaṁs tasya yaśas tri-sandhyaṁ
vande guroḥ śrī-caraṇāravindam

Continue with guru pranama prayers….

om ajnana-timirandhasya jnananjana-salakaya
cakshur unmilitam yena tasmai sri-gurave namah 1 time

nama om vishnu-padaya krishna-preshthaya bhu-tale


srimate bhaktivedanta-svamin iti namine 1 time

namas te sarasvate deve gaura-vani-pracarine


nirvisesha-sunyavadi-pascatya-desa-tarine 1 time

(Jaya) sri krishna chaitanya prabhu nityananda


sri advaita, gadadhara srivasadi-gaura-bhakta-vrinda 2 times

Hare Krishna Hare Krishna Krishna Krishna Hare Hare


Hare Rama Hare Rama Rama Rama Hare Hare 1 time – Normal Tune

Hare Krishna Hare Krishna Krishna Krishna Hare Hare


Hare Rama Hare Rama Rama Rama Hare Hare 1 time – High Pitch
Hare Krishna Hare Krishna Krishna Krishna Hare Hare
Hare Rama Hare Rama Rama Rama Hare Hare 4 times- Fast Tune

Continue with Sri Nama Sakirtana written by Narottama Dasa Thakura

(1)
hari haraye namaḥ kṛṣṇa yādavāya namaḥ
yādavāya mādhavāya keśavāya namaḥ

(2)
gopāla govinda rāma śrī-madhusūdana
giridhārī gopīnātha madana-mohana

(3)
śrī-caitanya-nityānanda śrī-advaita-sītā
hari guru vaiṣṇaba bhāgavata gītā

(4)
śrī-rūpa sanātana bhaṭṭa-raghunātha
śrī-jīva gopāla-bhaṭṭa dāsa-raghunātha

Continue as follows

jaya radha-madhava radha-madhava radhe

jaya jagannath jaya baladeva subhadra maye jai sudarshana

Nitai Gaur Hare Bol Hare Bol

Jaya Prabhupada Jaya Prabhupada


2. PREMA Dhvani Prayers:

01) Jaya Om Vishnu-pada paramahamsa parivrajakacharya ashtottara-shata Shri


Srimad His Divine Grace Srila A. C. Bhaktivedanta Swami Maharaja Prabhupada
ki .......
Chorus: Jai

02) Jaya om Vishnu-pada paramahamsa parivrajakacharya ashtottara-shata Shri


Srimad Bhaktisiddhanta Sarasvati Goswami Maharaja Prabhupada ki .......
Chorus: Jai

03) Ananta-kotivaishnava-vrinda ki .......


Chorus: Jai

04) Namacharya Sri Haridasa Thakura ki ......


Chorus: Jai

05) prem-se kaho śrī-kṛṣṇa-caitanya prabhu nityānanda śrī advaita, gadādhara,


śrīvāsādi gaura-bhakta-vṛnda .......
Chorus: Jai

06) Sri-Sri-Radha-Krishna Gopa-Gopinatha, Shyama Kunda, Radha Kunda,


Girigovardhana ki .......
Chorus: Jai

07) Sri Mayapur Dhama ki .......


Chorus: Jai

08) Sri Mathurä-Dhama ki .......


Chorus: Jai

09) śrī vṛndāvana dhāma ki.......


Chorus: Jai

10)Sri Jagannatha-puri dhama ki .......


Chorus: Jai
11) Ganga-mayi ki ......
Chorus: Jai

12) Yamuna-mayi ki .......


Chorus: Jai

13) Bhakti-devi ki .......


Chorus: Jai

14) Tulasi-devi ki
Chorus: Jai

15) Samaveta-bhakta-vrinda ki .......


Chorus: Jai

16) Gaura-premananda
Chorus: Hari Hari bol

17) All glories to the assembled devotees  3 Times


Chorus: Hare Krishna

18) All glories to Sri Guru and Gauranga.

19) All glories to Srila Prabhu Pad


Srila Prahhu Pad ki Jai..

End of Prema dhvani prayer….


3. Sri Narasimha Prayer

Sri-Narasimha, jaya narasimha, jaya jaya narasimha


Prahladesa jaya padma-mukha-padma-bhrnga

Ugram Viram Maha Vishnum Jvalantam Sarvato Mukham


Nrusimham Bhishanam Bhadram Mrutyur Mrutyu Namamy Aham

(1)
namas te narasimhaya
prahladahlada-dayine
hiranyakasipor vakshah
silatanka-nakhalaye
(2)
ito nrisimhah parato nrisimho
yato yato yami tato nrisimhah
bahir nrisimho hridaye nrisimho
nrisimham adim saranam prapadye
(3)
tava kara-kamala-vare nakham adbhuta-sringam
dalita-hiranyakasipu-tanu-bhringam
kesava dhrita-narahari-rupa jaya jagadisa hare
4. TULASI Aarti

vṛndāyai tulasī-devyai priyāyai keśavasya ca


viṣṇu-bhakti-prade devī satya vatyai namo namaḥ - (3 times)

(1)
namo namaḥ tulasī kṛṣṇa-preyasi namo namaḥ
rādhā-kṛṣṇa-sevā pābo ei abilāṣī

(2)
ye tomāra śaraṇa loy, tara vāñchā pūrṇa hoy
kṛpā kori' koro tāre vṛndāvana-vāsi

(3)
mora ei abhilāṣa, vilāsa kuñje dio vāsa
nayana heribo sadā yugala-rūpa-rāśi

(4)
ei nivedana dhara, sakhīra anugata koro
sevā-adhikāra diye koro nīja dāsī

(5)
dīna kṛṣṇa-dāse koy, ei yena mora hoy
śrī-rādhā-govinda-preme sadā yena bhāsi

yāni kāni ca pāpāni brahma-hatyādikāni ca


tāni tāni praṇaśyanti pradakṣiṇaḥ pade pade –(3 times)
5. Śrī Śikṣāṣṭakam

(1)
ceto-darpaṇa-mārjanaḿ bhava-mahā-dāvāgni-nirvāpaṇaḿ
śreyaḥ-kairava-candrikā-vitaraṇaḿ vidyā-vadhū-jīvanam
ānandāmbudhi-vardhanaḿ prati-padaḿ pūrṇāmṛtāsvādanaḿ
sarvātma-snapanaḿ paraḿ vijayate śrī-kṛṣṇa-sańkīrtanam

(2)
nāmnām akāri bahudhā nija-sarva-śaktis
tatrārpitā niyamitaḥ smaraṇe na kālaḥ
etādṛśī tava kṛpā bhagavan mamāpi
durdaivam īdṛśam ihājani nānurāgaḥ

(3)
tṛṇād api sunīcena
taror api sahiṣṇunā
amāninā mānadena
kīrtanīyaḥ sadā hariḥ
(4)
na dhanaḿ na janaḿ na sundarīḿ
kavitāḿ vā jagad-īśa kāmaye
mama janmani janmanīśvare
bhavatād bhaktir ahaitukī tvayi

(5)
ayi nanda-tanuja kińkaraḿ
patitaḿ māḿ viṣame bhavāmbudhau
kṛpayā tava pāda-pańkaja-
sthita-dhūlī-sadṛśaḿ vicintaya

(6)
nayanaḿ galad-aśru-dhārayā
vadanaḿ gadgada-ruddhayā girā
pulakair nicitaḿ vapuḥ kadā
tava nāma-grahaṇe bhaviṣyati

(7)
yugāyitaḿ nimeṣeṇa
cakṣuṣā prāvṛṣāyitam
śūnyāyitaḿ jagat sarvaḿ
govinda-viraheṇa me

(8)
āśliṣya vā pāda-ratāḿ pinaṣṭu mām
adarśanān marma-hatāḿ karotu vā
yathā tathā vā vidadhātu lampaṭo
mat-prāṇa-nāthas tu sa eva nāparaḥ
prabhura ‘śikṣāṣṭaka’-śloka yei paḍe, śune
kṛṣṇe prema-bhakti tāra bāḍe dine-dine
6) The Ten Offenses to the Holy Name

1) To blaspheme the devotees who have dedicated their lives for propagating the holy name of
the Lord.

2) To consider the names of demigods like Lord Shiva or Lord Brahma to be equal to or
independent of the name of the Lord Vishnu.

3) To disobey the orders of the spiritual master.

4) To blaspheme the Vedic scriptures or scriptures in pursuance to the Vedic version.

5) To consider the glories of chanting Hare Krishna to be an imagination.

6) To give some interpretations to the holy name of the Lord.

7) To commit sinful activities on the strength of the holy name.

8) To consider the chanting of Hare Krishna as one of the auspicious ritualistic activities which
are offered in the Vedas as frutive activities (Karma kanda).

9) To instruct a faithless person about the glories of the holy name

10) To not have complete faith in the chanting of the holy name and to maintain material
attachments, even after understanding so many instructions on this matter. It is also an offense
to be inattentive while chanting.
Every devotee who claims to be Vaishnava must guard against these offenses in order to quickly
achieve the desired success KRISHNA PREMA!!!

Let us offer our humble obeisances to all the Vaishnava devotees of the Lord, who are just like
desire trees, who can fulfill all desires and are full of compassion for the fallen conditioned
souls.

vancha-kalpatarubhyash cha
kripa-sindubhya eva cha
patitanam pavanabhyo
vaishnavebhyo namo namaha

7) Chanting

You might also like