Download as pdf or txt
Download as pdf or txt
You are on page 1of 25

2023

Purushottam Month Prayers Handbook

Dr. Nitai Sevini Mataji


ISKCON Sagarnagar
Visakhapatnam
Holy Mantra for Bathing

Gange cha yamune chaiva godavari saraswathi

narmade sindhu kaveri jalesmin sannidhim kuru

Śrī Śrī Gurv-aṣṭakam

(1)
saṁsāra-dāvānala-līḍha-loka
trāṇāya kāruṇya-ghanāghanatvam
prāptasya kalyāṇa-guṇārṇavasya
vande guroḥ śrī-caraṇāravindam
(2)
mahāprabhoḥ kīrtana-nṛtya-gīta
vāditra-mādyan-manaso rasena
romāñca -kampāśru-taraṅga-bhājo
vande guroḥ śrī-caraṇāravindam
(3)
śrī-vigrahārādhana-nitya-nānā
śṛṅgāra-tan-mandira-mārjanādau
yuktasya bhaktāṁś ca niyuñjato ‘pi
vande guroḥ śrī-caraṇāravindam
(4)
catur-vidha-śrī-bhagavat-prasāda
svādvanna-tṛptān hari-bhakta-saṅghān
kṛtvaiva tṛptiṁ bhajataḥ sadaiva
vande guroḥ śrī-caraṇāravindam
(5)
śrī-rādhikā-mādhavayor apāra
mādhurya-līlā guṇa-rūpa-nāmnām
prati-kṣaṇāsvādana-lolupasya
vande guroḥ śrī-caraṇāravindam
(6)
nikuñja-yūno rati-keli-siddhyai
yā yālibhir yuktir apekṣaṇīyā
tatrāti-dākṣyād ati-vallabhasya
vande guroḥ śrī-caraṇāravindam
(7)
sākṣād-dharitvena samasta-śāstrair
uktas tathā bhāvyata eva sadbhiḥ
kintu prabhor yaḥ priya eva tasya
vande guroḥ śrī-caraṇāravindam
(8)
yasya prasādād bhagavat-prasādo
yasyāprasādān na gatiḥ kuto ‘pi
dhyāyan stuvaṁs tasya yaśas tri-sandhyaṁ
vande guroḥ śrī-caraṇāravindam

Śrī Nṛsiṁha Arati

(1)

namas te narasiṁhāya

prahlādāhlāda-dāyine

hiraṇyakaśipor vakṣaḥ śilā-ṭaṅka-nakhālaye

(2)

ito nṛsiṁhaḥ parato nṛsiṁho

yato yato yāmi tato nṛsiṁhaḥ

bahir nṛsiṁho hṛdaye nṛsiṁho

nṛsiṁham ādiṁ śaraṇaṁ prapadye

(3)

tava kara-kamala-vare nakham adbhuta-śṛṅgaṁ

dalita-hiraṇyakaśipu-tanu-bhṛṅgam

keśava dhṛta-narahari-rūpa jaya jagadīśa hare


Sri Tulasi Arati

(1)

namo namaḥ tulasī kṛṣṇa-preyasi namo namaḥ

rādhā-kṛṣṇa-sevā pābo ei abilāṣī

(2)

ye tomāra śaraṇa loy, tara vāñchā pūrṇa hoy

kṛpā kori’ koro tāre vṛndāvana-vāsi

(3)

mora ei abhilāṣa, vilāsa kuñje dio vāsa

nayana heribo sadā yugala-rūpa-rāśi

(4)

ei nivedana dhara, sakhīra anugata koro

sevā-adhikāra diye koro nīja dāsī

(5)

dīna kṛṣṇa-dāse koy, ei yena mora hoy

śrī-rādhā-govinda-preme sadā yena bhāsi


Śrī Śrī Śikṣāṣṭakam

(1)

ceto-darpaṇa-mārjanaṁ

bhava-mahā-dāvāgni-nirvāpaṇaṁ

śreyaḥ-kairava-candrikā-vitaraṇaṁ

vidyā-vadhū-jīvanam

ānandāmbudhi-vardhanaṁ prati-padaṁ

pūrṇāmṛtāsvādanaṁ

sarvātma-snapanaṁ paraṁ vijayate

śrī-kṛṣṇa-saṇkīrtanam

(2)

nāmnām akāri bahudhā nija-sarva-śaktis

tatrārpitā niyamitaḥ smaraṇe na kālaḥ

etādṛśī tava kṛpā bhagavan mamāpi

durdaivam īdṛśam ihājani nānurāgaḥ

(3)

tṛṇād api sunīcena

taror api sahiṣṇunā

amāninā mānadena

kīrtanīyaḥ sadā hariḥ

(4)

na dhanaṁ na janaṁ na sundarīṁ


kavitāṁ vā jagad-īśa kāmaye

mama janmani janmanīśvare

bhavatād bhaktir ahaitukī tvayi

(5)

ayi nanda-tanuja kiṅkaraṁ

patitaṁ māṁ viṣame bhavāmbudhau

kṛpayā tava pāda-paṅkajasthita dhūlī-sadṛśaṁ vicintaya

(6)

nayanaṁ galad-aśru-dhārayā

vadanaṁ gadgada-ruddhayā girā

pulakair nicitaṁ vapuḥ kadā

tava-nāma-grahaṇe bhaviṣyati

(7)

yugāyitaṁ nimeṣeṇa

cakṣuṣā prāvṛṣāyitam

śūnyāyitaṁ jagat sarvaṁ

govinda-viraheṇa me

(8)

āśliṣya vā pāda-ratāṁ pinaṣṭu mām

adarśanān marma-hatāṁ karotu vā

yathā tathā vā vidadhātu lampaṭo

mat-prāṇa-nāthas tu sa eva nāparaḥ


The Ten Offenses to the Holy Name

1) To blaspheme the devotees who have dedicated their lives for


propagating the holy name of the Lord.

2) To consider the names of demigods like Lord Shiva or Lord


Brahma to be equal to or independent of the name of the Lord
Vishnu.

3) To disobey the orders of the spiritual master.

4) To blaspheme the vedic scriptures or scriptures in pursuance to


the vedic version.

5) To consider the glories of chanting Hare Krishna to be an


imagination.

6) To give some interpretations to the holy name of the Lord.

7) To commit sinful activities on the strength of the holy name.

8) To consider the chanting of Hare Krishna as one of the


auspicious ritualistic activities which are offered in the Vedas as
frutive activities (Karma kanda).

9) To instruct a faithless person about the glories of the holy name

10) To not have complete faith in the chanting of the holy name
and to maintain material attachments, even after understanding
so many instructions on this matter. It is also an offense to be
inattentive while chanting.

Every devotee who claims to be Vaishnava must guard against


these offenses in order to quickly achieve the desired success –
KRISHNA PREMA.

Let us offer our humble obeisances to all the Vaishnava devotees


of the Lord, who are just like desire tress, who can fulfil all desires
and are full of compassion for the fallen conditioned souls.
Yugalastakam
(Author: Jiva Goswami)

(1)
kṛṣṇa prema mayī rādhā rādhā prema mayo hariḥ
jīvanena dhane nityaḿ rādhā kṛṣṇa gatir mama
(2)
kṛṣṇasya draviṇaḿ radha rādhāyāḥ draviṇaṇ hariḥ
jīvanena dhae nityaḿ rādhā kṛṣṇa gatir mama
(3)
kṛṣṇa prāṇa mayī rādhā rādhā prāṇa mayo hariḥ
jīvanena dhane nityaḿ rādhā kṛṣṇa gatir mama
(4)
kṛṣṇa drava mayī rādhā rādhā drava mayo hariḥ
jīvanena dhane nityaḿ rādhā kṛṣṇa gatir mama
(5)
kṛṣṇa gehe sthitā rādhā rādhā gehe sthito hariḥ
jīvanena dhane nityaḿ rādhā kṛṣṇa gatir mama
(6)
kṛṣṇa citta sthitā rādhā rādhā citta sthito hariḥ
jīvanena dhane nityaḿ rādhā kṛṣṇa gatir mama
(7)
nīlāmbara dharā rādhā pītāmbara dharo hariḥ
jīvanena dhane nityaḿ rādhā kṛṣṇa gatir mama
(8)
vṛndāvaneśvarī rādhā kṛṣṇo vṛndāvaneśvaraḥ
jīvanena dhane nityaḿ rādhā kṛṣṇa gatir mama
Shree Shree Chorashtakam

Composed by : Bilvamangala Thakur


(1)
vraje prasiddham navanita-cauram
gopangananam ca dukula-cauram
aneka-janmarjita-papa-cauram
cauragraganyam purusham namami
(2)
shri radhikaya hridayasya cauram
navambuda-shyamala-kanti-cauram
padashritanam ca samasta-cauram
cauragraganyam purusham namami
(3)
akincani-kritya padashritam yah
karoti bhikshum pathi geha-hinam
kenapy aho bhishana-caura idrig
drishtah-shruto va na jagat-traye ’pi
(4)
yadiya namapi haraty ashesham
giri-prasaran api papa-rashin
ashcarya-rupo nanu caura idrig
drishtah shruto va na maya kadapi
(5)
dhanam ca manam ca tathendriyani
pranamsh ca hritva mama sarvam eva
palayase kutra dhrito ’dya caura
tvam bhakti-damnasi maya niruddhah
(6)
chinatsi ghoram yama-pasha-bandham
bhinatsi bhimam bhava-pasha-bandham
chinatsi sarvasya samasta-bandham
naivatmano bhakta-kritam tu bandham
(7)
man-manase tamasa-rashi-ghore
karagrihe duhkha-maye nibaddhah
labhasva he caura! hare! ciraya
sva-caurya-doshocitam eva dandam
(8)
karagrihe vasa sada hridaye madiye
mad-bhakti-pasha-dridha-bandhana-nishcalah san
tvam krishna he! pralaya-koti-shatantare ’pi
sarvasva-caura! hridayan na hi mocayami
Kaundinya Muni Mantra
(1)
govardhana dharam vande, gopalam gopa rupinam /
gokulutsava me isanam, govindam gopika priyam
(2)
vande navaghana-syam dvibhujam murlidharam
pitambardharam devam saradham Purushottamam
Shri Nanda-Nandanashtakam
(An ancient prayer by an unknown Vaishnava author)

(1)
sucaru-vaktra-mandalam sukarna-ratna-kundalam
sucarcitanga-candanam namami nanda-nandanam
(2)
sudirgha-netra-pankajam shikhi-shikhanda-murdhajam
ananga-koti-mohanam namami nanda-nandanam
(3)
sunasikagra-mauktikam svacchanda-danta-panktikam
navambudanga-cikkanam namami nanda-nandanam
(4)
karena venu-ranjitam gati-karindra-ganjitam
dukula-pita-shobhanam namami nanda-nandanam
(5)
tri-bhanga-deha-sundaram akha-dyuti-sudhakaram
amulya-ratna-bhushanam namami nanda-nandanam
(6)
sugandha-anga-saurabham uro-viraji-kaustubham
sphuracchrivatsa-lanchanam namami nanda-nandanam
(7)
vrindavana-sunagaram vilasanuga-vasasam
surendra-garva-mocanam namami nanda-nandanam
(8)
vrajangana-sunayakam sada sukha-pradayakam
jagan-manah pralobhanam namami nanda-nandanam
(9)
shri-nanda-nandanashtakam pathed yah
shraddhayanvitah tared bhavabdhim dustaram
labhet tad-anghri-yugmakam
Jagannathastakam

(1)

kadacit kalindi-tata-vipina-sangitaka-ravo

mudabhiri-nari-vadana-kamalasvada-madhupah

rama-sambhu-brahmamara-pati-ganesarcita-pado

jagannathah svami nayana-patha-gami bhavatu me

(2)

bhuje savye venum sirasi sikhi-puccham kati-tate

dukulam netrante sahacara-kataksam vidadhate

sada srimad-vrndavana-vasati-lila-paricayo

jagannathah svami nayana-patha-gami bhavatu me

(3)

mahambhodhes tire kanaka-rucire nila-sikhare

vasan prasadantah sahaja-balabhadrena balina

subhadra-madhya-sthah sakala-sura-sevavasara-do

jagannathah svami nayana-patha-gami bhavatu me

(4)

krpa-paravarah sajala-jalada-sreni-ruciro

rama-vani-ramah sphurad-amala-pankeruha-mukhah

surendrair aradhyah sruti-gana-sikha-gita-carito

jagannathah svami nayana-patha-gami bhavatu me

(5)

ratharudho gacchan pathi milita-bhudeva-patalaih


stuti-pradurbhavam prati-padam upakarnya sadayah

daya-sindhur bandhuh sakala jagatam sindhu-sutaya

jagannathah svami nayana-patha-gami bhavatu me

(6)

para-brahmapidah kuvalaya-dalotphulla-nayano

nivasi niladrau nihita-carano ‘nanta-sirasi

rasanando radha-sarasa-vapur-alingana-sukho

jagannathah svami nayana-patha-gami bhavatu me

(7)

na vai yace rajyam na ca kanaka-manikya-vibhavam

na yace ‘ham ramyam sakala jana-kamyam vara-vadhum

sada kale kale pramatha-patina gita-carito

jagannathah svami nayana-patha-gami bhavatu me

(8)

hara tvam samsaram druta-taram asaram sura-pate

hara tvam papanam vitatim aparam yadava-pate

aho dine ‘nathe nihita-carano niscitam idarn

jagannathah svami nayana-patha-gami bhavatu me

(9)

jagannathastakam punyam yah pathet prayatah shuci

sarva-papa-vishuddha-atma vishnulokam sa gacchati


Srimad Bhagavad Gita Chaper 15

The Yoga of the Supreme Person (Purushottam)

BG 15.1

śrī-bhagavān uvāca

ūrdhva-mūlam adhaḥ-śākham aśvatthaṁ prāhur avyayam

chandāṁsi yasya parṇāni yas taṁ veda sa veda-vit

BG 15.2

adhaś cordhvaṁ prasṛtās tasya śākhā guṇa-pravṛddhā viṣaya-


pravālāḥ

adhaś ca mūlāny anusantatāni karmānubandhīni manuṣya-loke

Bg. 15.3-4

na rūpam asyeha tathopalabhyate nānto na cādir na ca


sampratiṣṭhā

aśvattham enaṁ su-virūḍha-mūlam asaṅga-śastreṇa dṛḍhena


chittvā

tataḥ padaṁ tat parimārgitavyaṁ yasmin gatā na nivartanti


bhūyaḥ

tam eva cādyaṁ puruṣaṁ prapadye yataḥ pravṛttiḥ prasṛtā purāṇī

Bg. 15.5

nirmāna-mohā jita-saṅga-doṣā adhyātma-nityā vinivṛtta-kāmāḥ

dvandvair vimuktāḥ sukha-duḥkha-saṁjñair gacchanty amūḍhāḥ


padam avyayaṁ tat

BG 15.6

na tad bhāsayate sūryo na śaśāṅko na pāvakaḥ


yad gatvā na nivartante tad dhāma paramaṁ mama

Bg 15.7

mamaivāṁśo jīva-loke jīva-bhūtaḥ sanātanaḥ

manaḥ-ṣaṣṭhānīndriyāṇi prakṛti-sthāni karṣati

Bg. 15.8

śarīraṁ yad avāpnoti yac cāpy utkrāmatīśvaraḥ

gṛhītvaitāni saṁyāti vāyur gandhān ivāśayāt

Bg. 15.9

śrotraṁ cakṣuḥ sparśanaṁ ca rasanaṁ ghrāṇam eva ca

adhiṣṭhāya manaś cāyaṁ viṣayān upasevate

Bg. 15.10

utkrāmantaṁ sthitaṁ vāpi bhuñjānaṁ vā guṇānvitam

vimūḍhā nānupaśyanti paśyanti jñāna-cakṣuṣaḥ

Bg. 15.11

yatanto yoginaś cainaṁ paśyanty ātmany avasthitam

yatanto ’py akṛtātmāno nainaṁ paśyanty acetasaḥ

Bg. 15.12

yad āditya-gataṁ tejo jagad bhāsayate ’khilam

yac candramasi yac cāgnau tat tejo viddhi māmakam

Bg. 15.13

gām āviśya ca bhūtāni dhārayāmy aham ojasā

puṣṇāmi cauṣadhīḥ sarvāḥ somo bhūtvā rasātmakaḥ


Bg. 15.14

ahaṁ vaiśvānaro bhūtvā prāṇināṁ deham āśritaḥ

prāṇāpāna-samāyuktaḥ pacāmy annaṁ catur-vidham

Bg. 15.15

sarvasya cāhaṁ hṛdi sanniviṣṭo mattaḥ smṛtir jñānam apohanaṁ ca

vedaiś ca sarvair aham eva vedyo vedānta-kṛd veda-vid eva cāham

Bg. 15.16

dvāv imau puruṣau loke kṣaraś cākṣara eva ca

kṣaraḥ sarvāṇi bhūtāni kūṭa-stho ’kṣara ucyate

Bg. 15.17

uttamaḥ puruṣas tv anyaḥ paramātmety udāhṛtaḥ

yo loka-trayam āviśya bibharty avyaya īśvaraḥ

Bg. 15.18

yasmāt kṣaram atīto ’ham akṣarād api cottamaḥ

ato ’smi loke vede ca prathitaḥ puruṣottamaḥ

Bg. 15.19

yo mām evam asammūḍho jānāti puruṣottamam

sa sarva-vid bhajati māṁ sarva-bhāvena bhārata

Bg. 15.20

iti guhya-tamaṁ śāstram idam uktaṁ mayānagha

etad buddhvā buddhimān syāt kṛta-kṛtyaś ca bhārata


Brahma Stava – Prayers By Lord Brahma

SB 10.14.1

śrī-brahmovāca

naumīḍya te ’bhra-vapuṣe taḍid-ambarāya

guñjāvataṁsa-paripiccha-lasan-mukhāya

vanya-sraje kavala-vetra-viṣāṇa-veṇu lakṣma-śriye mṛdu-pade


paśupāṅgajāya

ŚB 10.14.2

asyāpi deva vapuṣo mad-anugrahasya

svecchā-mayasya na tu bhūta-mayasya ko ’pi

neśe mahi tv avasituṁ manasāntareṇa

sākṣāt tavaiva kim utātma-sukhānubhūteḥ

ŚB 10.14.3

jñāne prayāsam udapāsya namanta eva

jīvanti san-mukharitāṁ bhavadīya-vārtām

sthāne sthitāḥ śruti-gatāṁ tanu-vāṅ-manobhir

ye prāyaśo ’jita jito ’py asi tais tri-lokyām

ŚB 10.14.4

śreyaḥ-sṛtiṁ bhaktim udasya te vibho

kliśyanti ye kevala-bodha-labdhaye

teṣām asau kleśala eva śiṣyate

nānyad yathā sthūla-tuṣāvaghātinām

ŚB 10.14.5
pureha bhūman bahavo ’pi yoginas

tvad-arpitehā nija-karma-labdhayā

vibudhya bhaktyaiva kathopanītayā

prapedire ’ñjo ’cyuta te gatiṁ parām

ŚB 10.14.6

tathāpi bhūman mahimāguṇasya te

viboddhum arhaty amalāntar-ātmabhiḥ

avikriyāt svānubhavād arūpato

hy ananya-bodhyātmatayā na cānyathā

ŚB 10.14.7

guṇātmanas te ’pi guṇān vimātuṁ

hitāvatīṛnasya ka īśire ’sya

kālena yair vā vimitāḥ su-kalpair

bhū-pāṁśavaḥ khe mihikā dyu-bhāsaḥ

ŚB 10.14.8

tat te ’nukampāṁ su-samīkṣamāṇo

bhuñjāna evātma-kṛtaṁ vipākam

hṛd-vāg-vapurbhir vidadhan namas te

jīveta yo mukti-pade sa dāya-bhāk

ŚB 10.14.9

paśyeśa me ’nāryam ananta ādye

parātmani tvayy api māyi-māyini


māyāṁ vitatyekṣitum ātma-vaibhavaṁ

hy ahaṁ kiyān aiccham ivārcir agnau

ŚB 10.14.10

ataḥ kṣamasvācyuta me rajo-bhuvo

hy ajānatas tvat-pṛthag-īśa-māninaḥ

ajāvalepāndha-tamo-’ndha-cakṣuṣa

eṣo ’nukampyo mayi nāthavān iti

ŚB 10.14.11

kvāhaṁ tamo-mahad-ahaṁ-kha-carāgni-vār-bhū saṁveṣṭitāṇḍa-


ghaṭa-sapta-vitasti-kāyaḥ

kvedṛg-vidhāvigaṇitāṇḍa-parāṇu-caryā vātādhva-roma-
vivarasya ca te mahitvam

ŚB 10.14.12

utkṣepaṇaṁ garbha-gatasya pādayoḥ

kiṁ kalpate mātur adhokṣajāgase

kim asti-nāsti-vyapadeśa-bhūṣitaṁ

tavāsti kukṣeḥ kiyad apy anantaḥ

ŚB 10.14.13

jagat-trayāntodadhi-samplavode

nārāyaṇasyodara-nābhi-nālāt

vinirgato ’jas tv iti vāṅ na vai mṛṣā

kintv īśvara tvan na vinirgato ’smi

ŚB 10.14.14
nārāyaṇas tvaṁ na hi sarva-dehinām

ātmāsy adhīśākhila-loka-sākṣī

nārāyaṇo ’ṅgaṁ nara-bhū-jalāyanāt

tac cāpi satyaṁ na tavaiva māyā

ŚB 10.14.15

tac cej jala-sthaṁ tava saj jagad-vapuḥ

kiṁ me na dṛṣṭaṁ bhagavaṁs tadaiva

kiṁ vā su-dṛṣṭaṁ hṛdi me tadaiva

kiṁ no sapady eva punar vyadarśi

ŚB 10.14.16

atraiva māyā-dhamanāvatāre

hy asya prapañcasya bahiḥ sphuṭasya

kṛtsnasya cāntar jaṭhare jananyā

māyātvam eva prakaṭī-kṛtaṁ te

ŚB 10.14.17

yasya kukṣāv idaṁ sarvaṁ

sātmaṁ bhāti yathā tathā

tat tvayy apīha tat sarvaṁ

kim idaṁ māyayā vinā

ŚB 10.14.18

adyaiva tvad ṛte ’sya kiṁ mama na te māyātvam ādarśitam

eko ’si prathamaṁ tato vraja-suhṛd-vatsāḥ samastā api


tāvanto ’si catur-bhujās tad akhilaiḥ sākaṁ mayopāsitās

tāvanty eva jaganty abhūs tad amitaṁ brahmādvayaṁ śiṣyate

ŚB 10.14.19

ajānatāṁ tvat-padavīm anātmany

ātmātmanā bhāsi vitatya māyām

sṛṣṭāv ivāhaṁ jagato vidhāna

iva tvam eṣo ’nta iva trinetraḥ

ŚB 10.14.20

sureṣv ṛṣiṣv īśa tathaiva nṛṣv api tiryakṣu yādaḥsv api te ’janasya

janmāsatāṁ durmada-nigrahāya prabho vidhātaḥ sad-


anugrahāya ca

ŚB 10.14.21

ko vetti bhūman bhagavan parātman

yogeśvarotīr bhavatas tri-lokyām

kva vā kathaṁ vā kati vā kadeti

vistārayan krīḍasi yoga-māyām

ŚB 10.14.22

tasmād idaṁ jagad aśeṣam asat-svarūpaṁ

svapnābham asta-dhiṣaṇaṁ puru-duḥkha-duḥkham

tvayy eva nitya-sukha-bodha-tanāv anante

māyāta udyad api yat sad ivāvabhāti

ŚB 10.14.23

ekas tvam ātmā puruṣaḥ purāṇaḥ


satyaḥ svayaṁ-jyotir ananta ādyaḥ

nityo ’kṣaro ’jasra-sukho nirañjanaḥ

pūrṇādvayo mukta upādhito ’mṛtaḥ

ŚB 10.14.24

evaṁ-vidhaṁ tvāṁ sakalātmanām api

svātmānam ātmātmatayā vicakṣate

gurv-arka-labdhopaniṣat-sucakṣuṣā

ye te tarantīva bhavānṛtāmbudhim

ŚB 10.14.25

ātmānam evātmatayāvijānatāṁ

tenaiva jātaṁ nikhilaṁ prapañcitam

jñānena bhūyo ’pi ca tat pralīyate

rajjvām aher bhoga-bhavābhavau yathā

ŚB 10.14.26

ajñāna-saṁjñau bhava-bandha-mokṣau

dvau nāma nānyau sta ṛta-jña-bhāvāt

ajasra-city ātmani kevale pare

vicāryamāṇe taraṇāv ivāhanī

ŚB 10.14.27

tvām ātmānaṁ paraṁ matvā param ātmānam eva ca

ātmā punar bahir mṛgya aho ’jña-janatājñatā

ŚB 10.14.28
antar-bhave ’nanta bhavantam eva

hy atat tyajanto mṛgayanti santaḥ

asantam apy anty ahim antareṇa

santaṁ guṇaṁ taṁ kim u yanti santaḥ

ŚB 10.14.29

athāpi te deva padāmbuja-dvaya prasāda-leśānugṛhīta eva hi

jānāti tattvaṁ bhagavan-mahimno

na cānya eko ’pi ciraṁ vicinvan

ŚB 10.14.30

tad astu me nātha sa bhūri-bhāgo

bhave ’tra vānyatra tu vā tiraścām

yenāham eko ’pi bhavaj-janānāṁ

bhūtvā niṣeve tava pāda-pallavam

ŚB 10.14.31

aho ’ti-dhanyā vraja-go-ramaṇyaḥ

stanyāmṛtaṁ pītam atīva te mudā

yāsāṁ vibho vatsatarātmajātmanā

yat-tṛptaye ’dyāpi na cālam adhvarāḥ

ŚB 10.14.32

aho bhāgyam aho bhāgyaṁ nanda-gopa-vrajaukasām

yan-mitraṁ paramānandaṁ pūrṇaṁ brahma sanātanam

ŚB 10.14.33
eṣāṁ tu bhāgya-mahimācyuta tāvad āstām

ekādaśaiva hi vayaṁ bata bhūri-bhāgāḥ

etad-dhṛṣīka-caṣakair asakṛt pibāmaḥ

śarvādayo ’ṅghry-udaja-madhv-amṛtāsavaṁ te

ŚB 10.14.34

tad bhūri-bhāgyam iha janma kim apy aṭavyāṁ

yad gokule ’pi katamāṅghri-rajo-’bhiṣekam

yaj-jīvitaṁ tu nikhilaṁ bhagavān mukundas

tv adyāpi yat-pada-rajaḥ śruti-mṛgyam eva

ŚB 10.14.35

eṣāṁ ghoṣa-nivāsinām uta bhavān kiṁ deva rāteti naś

ceto viśva-phalāt phalaṁ tvad-aparaṁ kutrāpy ayan muhyati

sad-veṣād iva pūtanāpi sa-kulā tvām eva devāpitā

yad-dhāmārtha-suhṛt-priyātma-tanaya-prāṇāśayās tvat-kṛte

ŚB 10.14.36

tāvad rāgādayaḥ stenās tāvat kārā-gṛhaṁ gṛham

tāvan moho ’ṅghri-nigaḍo yāvat kṛṣṇa na te janāḥ

ŚB 10.14.37

prapañcaṁ niṣprapañco ’pi viḍambayasi bhū-tale

prapanna-janatānanda sandohaṁ prathituṁ prabho

ŚB 10.14.38

jānanta eva jānantu kiṁ bahūktyā na me prabho


manaso vapuṣo vāco vaibhavaṁ tava go-caraḥ

ŚB 10.14.39

anujānīhi māṁ kṛṣṇa sarvaṁ tvaṁ vetsi sarva-dṛk

tvam eva jagatāṁ nātho jagad etat tavārpitam

ŚB 10.14.40

śrī-kṛṣṇa vṛṣṇi-kula-puṣkara-joṣa-dāyin

kṣmā-nirjara-dvija-paśūdadhi-vṛddhi-kārin

uddharma-śārvara-hara kṣiti-rākṣasa-dhrug

ā-kalpam ārkam arhan bhagavan namas te

You might also like