Download as pdf or txt
Download as pdf or txt
You are on page 1of 2

॥ nārāyaṇa sūktam ॥

oṁ sa॒ha॒sra॒śī॑॑rṣaṁ︎ de॒va॒ṁ︎ vi॒śvākṣa॑ṁ︎ vi॒śvaśa॑mbhuvaṁ︎ ।


viśva॑ṁ nā॒rāya॑ṇaṁ︎ de॒va॒ma॒kṣara॑ṁ para̱maṁ︎ pa॒dam ॥ 1 ॥

vi॒śvata॒ḥ par︎a॑māṁ ni॒tya॒ṁ vi॒śvaṁ︎ nā॑rāya॒ṇagṁ ha॑rim ।


viśva॑me̱veda︎ṁ puru॑︎ṣa॒stadviśva॒mupa॑jīvati ॥ 2 ॥

pati॒ṁ viśva॑syā॒tmeśva॑ra॒gṁ॒śāśva॑tagṁ︎śi॒vama॑cyutam ।
nā॒rāya॒ṇaṁ ︎ma॑hājñe॒ya॒ṁ︎ vi॒śvātmā॑naṁ ︎pa॒rāya॑ṇam ॥ 3 ॥

nā॒rāya॒ṇa pa॑ro jyo॒ti॒rā॒tmā nā॑rāya॒ṇaḥ ︎pa॑raḥ︎ ।


nā॒rāya॒ṇa pa॑ra︎ṁ bra॒hma॒ta॒ttvaṁ︎ nā॑rāya॒︎ṇaḥ pa॑ra︎ḥ ।
nā॒rāya॒ṇa pa॑ro dhyā॒tā॒ dhyā॒nam nā॑rāya॒ṇaḥ︎ pa॑ra︎ḥ︎ ॥4॥

yacca॑ ki॒ñcijja॑gatsarvam ︎dṛ॒śyate॑॑ śrūya॒te'pi॑ vā ।


anta॑rba॒hiśca॑ tatsa॒rva॒ṁ vyā॒pya nā॑rāya॒ṇaḥ︎ sthi॑taḥ︎ ॥ 5 ॥

ana॑nta॒mavya॑yaṁ︎ ka॒vi︎gṁsa॑mu॒dre’nta॑ṁ vi॒śvaśa॑mbhuvam ।


pa॒dma॒ko॒śa pra॑tīkā॒śa॒gṁ॒hṛ॒daya॑ṁ cāpya॒dhomu॑kham॥ 6 ॥

adho॑ ni॒ṣṭyā vi॑tastyā॒nte॒ nā॒bhyāmu॑pari॒ ti︎︎ṣṭha॑ti ।


jvā॒la॒mā॒lāku॑la︎ bhā॒ti॒ vi॒śvasyā॑yata︎॒na︎ṁ ma॑hat ॥ 7 ॥

santa॑ta︎gṁ si॒rābhi॑stu॒ lamba॑tyākośa̱sanni॑bham ।


tasyānte॑ suṣ︎i॒ra︎gṁsū॒kśmaṁ︎ tasmin॑॑thsa॒rvaṁ︎ prati॑ṣṭ︎︎hitam ॥ 8 ॥

tasya॒ madhye॑ ma॒hāna॑gnirvi॒śvārci॑rvi॒śvato॑mukhaḥ︎ ।


so’gra॑bhu॒gvibha॑janti॒ṣṭha॒nnāhā॑ramaja॒raḥ︎ ka॒vi︎ḥ ।
ti॒rya॒gū॒rdhvama॑dhaśśā॒yī॒ ra॒śmaya॑stasya॒ santa॑tā ॥ 9 ॥

sa॒ntā॒paya॑ti svaṁ︎ de॒hamāpā॑datala॒masta॑kah ।


tasya॒ madhye॒ vahni॑śikhā a॒ṇīyo॑॑rdhvā vya॒vasthi॑taḥ︎ ॥ 10 ॥

nī॒lato॑yada॑madhya॒sthā॒ vi॒dyulle॑kheva॒ bhāsva॑rā ।


nī॒vāra॒śūka॑vatta॒nvī॒ pī॒tā bhā॑॑svātya॒ṇūpa॑mā ॥ 11 ॥

tasyā॑॑ḥ śikhā॒yā ma॑dhye pa॒ramā॑॑tmā vya॒vasthi॑taḥ︎ ।


sa brahmā॒ sa śiva॒ḥ sa hari॒ḥ︎ sendra॒ḥ︎ so’k︎ṣa॑raḥ︎ para॒maḥ︎ sva॒rāṭ︎ ॥ 12 ॥

ṛ॒tagṁ︎sa॒tyaṁ︎ pa॑raṁ︎ bra॒hma॒ pu॒ruṣ︎a॑ṁ k︎︎ṛṣṇa॒piṅ︎ga॑lam ।


ū॒rdhvare॑taṁ︎ vi॑rūpā॒kśa॒ṁ vi॒śvarū॑pāya॒ vai namo॒ nama॑ḥ ॥ 13 ॥

oṁ nā॒rā॒ya॒ṇāya॑ vi॒dmahe॑ vāsude॒vāya॑ dhīmahi । tanno॑ vi︎︎ṣṇu︎ḥ praco॒dayā॑॑t ॥

oṁ śanti॒śśanti॒śśanti॑ḥ ॥

You might also like